Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 023

BORI CE: 02-023-001

वैशंपायन उवाच
पार्थः प्राप्य धनुःश्रेष्ठमक्षय्यौ च महेषुधी
रथं ध्वजं सभां चैव युधिष्ठिरमभाषत

MN DUTT: 01-259-001

वैशम्पायन उवाच पार्थः प्राप्य धनुः श्रेष्ठमक्षय्यौ च महेषुधी
रथं ध्वजं सभां चैव युधिष्ठिरमभाषत

M. N. Dutt: Vaishampayana said Having obtained that best of bows (Gandiva) and the couple of inexhaustible quivers and the car and the (ape standard) flagstaff, Arjuna spoke to Yudhishthira thus.

BORI CE: 02-023-002

धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम्
प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम्

MN DUTT: 01-259-002

अर्जुन उवाच धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम्
प्राप्तमेतन्मया राजन् दुष्प्रापं यदभीप्सितम्

M. N. Dutt: Arjuna said O king, bow, weapons, great prowess, allies, dominions, fame, troops, all these have been obtained by me, though they are all difficult to be gained, however a man may desire to have them.

BORI CE: 02-023-003

तत्र कृत्यमहं मन्ये कोशस्यास्य विवर्धनम्
करमाहारयिष्यामि राज्ञः सर्वान्नृपोत्तम

MN DUTT: 01-259-003

तत्र कृत्यमहं मन्ये कोशस्य परिवधनम्
करमाहारयिष्यामि राज्ञः सर्वान् नृपोत्तम

M. N. Dutt: O best of kings, I think we should now do that by which we shall be able to increase our treasury. I desire to make the (other) kings pay tribute to us.

BORI CE: 02-023-004

विजयाय प्रयास्यामि दिशं धनदरक्षिताम्
तिथावथ मुहूर्ते च नक्षत्रे च तथा शिवे

MN DUTT: 01-259-004

विजयाय प्रयास्यामि दिशं धनदपालिताम्
तिथावथ मुहूर्ते च नक्षत्रे चाभिपूजिते

M. N. Dutt: I shall start, in an auspicious moment of a holy day of the moon under a favourable constellation, to conquer the kingdoms situated in the quarter protected by the lord of wealth (Kubera).

BORI CE: 02-023-005

धनंजयवचः श्रुत्वा धर्मराजो युधिष्ठिरः
स्निग्धगम्भीरनादिन्या तं गिरा प्रत्यभाषत

MN DUTT: 01-259-005

वैशम्पायन उवाच धनंजयवचः श्रुत्वा धर्मराजो युधिष्ठिरः
स्निग्धगम्भीरनादिन्या तं गिरा प्रत्यभाषत

M. N. Dutt: Vaishampayana said Having heard the words of Dhananjaya (Arjuna), Dharmaraja Yudhishthira thus replied to him in a grave and calm voice.

BORI CE: 02-023-006

स्वस्ति वाच्यार्हतो विप्रान्प्रयाहि भरतर्षभ
दुर्हृदामप्रहर्षाय सुहृदां नन्दनाय च
विजयस्ते ध्रुवं पार्थ प्रियं काममवाप्नुहि

MN DUTT: 01-259-006

स्वस्तिवाच्याहतो विप्रान् प्रयाहि भरतर्षभ
दुर्हदामप्रहर्षाय सुहृदां नन्दनाय च

M. N. Dutt: Yudhishthira said O best of the Bharata race, start but first cause the holy Brahmanas to utter benedictions on you, so that you may plunge your enemies into grief and make your friends happy.

Corresponding verse not found in BORI CE

MN DUTT: 01-259-007

विजयस्ते ध्रुवं पार्थ प्रियं काममवाप्स्यसि
इत्युक्तः प्रययौ पार्थः सैन्येन महताऽऽवृतः

M. N. Dutt: O Partha, victory will surely be yours. Your desires will surely be fulfilled. Vaishampayana said Having been thus addressed, Arjuna, surrounded by a large number of troops, started (for conquest).

BORI CE: 02-023-007

इत्युक्तः प्रययौ पार्थः सैन्येन महता वृतः
अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा

BORI CE: 02-023-008

तथैव भीमसेनोऽपि यमौ च पुरुषर्षभौ
ससैन्याः प्रययुः सर्वे धर्मराजाभिपूजिताः

BORI CE: 02-023-009

दिशं धनपतेरिष्टामजयत्पाकशासनिः
भीमसेनस्तथा प्राचीं सहदेवस्तु दक्षिणाम्

BORI CE: 02-023-010

प्रतीचीं नकुलो राजन्दिशं व्यजयदस्त्रवित्
खाण्डवप्रस्थमध्यास्ते धर्मराजो युधिष्ठिरः

MN DUTT: 01-259-007

विजयस्ते ध्रुवं पार्थ प्रियं काममवाप्स्यसि
इत्युक्तः प्रययौ पार्थः सैन्येन महताऽऽवृतः

MN DUTT: 01-259-008

अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा
तथैव भीमसेनोऽपि यमौ च पुरुषर्षभौ
ससैन्याः प्रययुः सर्वे धर्मराजेन पूजिताः
दिशं धनपतेरिष्टामजयत् पाकशासनिः

MN DUTT: 01-259-009

भीमसेनस्तथा प्राची सहदेवस्तु दक्षिणाम्
प्रतीची नकुलो राजन् दिशं व्यजयतास्त्रवित्

MN DUTT: 01-259-010

खाण्डवप्रस्थमध्यस्थो धर्मराजो युधिष्ठिरः
आसीत् परमया लक्ष्म्या सुहृद्गणवृतः प्रभुः

M. N. Dutt: O Partha, victory will surely be yours. Your desires will surely be fulfilled. Vaishampayana said Having been thus addressed, Arjuna, surrounded by a large number of troops, started (for conquest). He started on the celestials car of great deeds which he has obtained from Agni. Bhimasena, and those best of men the longarmed twins Nakul and Sahadeva, also having been affectionately worshipped by Dharmaraja Yudhishthira, started (for conquest). The son of the chastiser of Paka (Arjuna) conquered all the countries situated in the direction protected by the lord of wealth (Kubera). O king, Bhimasena conquered the East, Sahadeva, the South, and well skilled in arms, Nakula, conquered the west. Surrounded by his friends and relatives, the lord Dharmaraja Yudhishthira lived in the enjoyment of great affluence with in Khandavaprastha.

BORI CE: 02-023-011

जनमेजय उवाच
दिशामभिजयं ब्रह्मन्विस्तरेणानुकीर्तय
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्

MN DUTT: 01-260-001

जनमेजय उवाच दिशामभिजय ब्रह्मन् विस्तरेणानुकीर्तय
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्

M. N. Dutt: Janamejaya said O Brahmana, narrate to me in full the history of the conquests of the various directions (by the Pandavas). I am not satiated with listening to the great history of my ancestors.

BORI CE: 02-023-012

वैशंपायन उवाच
धनंजयस्य वक्ष्यामि विजयं पूर्वमेव ते
यौगपद्येन पार्थैर्हि विजितेयं वसुंधरा

MN DUTT: 01-260-002

वैशम्पायन उवाच धनंजयस्य वक्ष्यामि विजयं पूर्वमेव ते
यौगपद्येन पार्हि निर्जितेयं वसुन्धरा

M. N. Dutt: Vaishampayana said The earth was conquered simultaneously by all the sons of Pritha. I shall first describe the conquest of Dhannajaya (Arjuna).

BORI CE: 02-023-013

पूर्वं कुणिन्दविषये वशे चक्रे महीपतीन्
धनंजयो महाबाहुर्नातितीव्रेण कर्मणा

MN DUTT: 01-260-003

पूर्वं कुलिन्दविषये वशे चक्रे महीपतीन्
धनंजयो महाबाहु तितीव्रण कर्मणा

M. N. Dutt: The mighty armed Dhananjaya, by the greatest courageous feats first, conquered the king of the Kulindas.

BORI CE: 02-023-014

आनर्तान्कालकूटांश्च कुणिन्दांश्च विजित्य सः
सुमण्डलं पापजितं कृतवाननुसैनिकम्

MN DUTT: 01-260-004

आनर्तान् कालकूटांश्च कुलिन्दांश्च विजित्य सः
सुमण्डलं च विजितं कृतवान् सहसैनिकम्

M. N. Dutt: Having conquered the Kulindas, the Anartas and the Kalakutas, he conquered Sumandala with his troops.

BORI CE: 02-023-015

स तेन सहितो राजन्सव्यसाची परंतपः
विजिग्ये सकलं द्वीपं प्रतिविन्ध्यं च पार्थिवम्

MN DUTT: 01-260-005

स तेन सहितो राजन् सव्यसाची परंतपः
विजिग्ये शाकलं द्वीपं प्रतिविन्ध्यं च पार्थिवम्

M. N. Dutt: O king, the chastiser of foes, Savyasachi (Arjuna) conquered with him (Sumandala) the island of Shakala, and also the king Prativindhya.

BORI CE: 02-023-016

सकलद्वीपवासांश्च सप्तद्वीपे च ये नृपाः
अर्जुनस्य च सैन्यानां विग्रहस्तुमुलोऽभवत्

MN DUTT: 01-260-006

शाकलद्वीपवासाश्च सप्तद्वीपेषु ये नृपाः
अर्जुनस्य च सैन्यैस्तैर्विग्रहस्तुमलोऽभवत्

M. N. Dutt: Shakala was one of the seven islands of the earth, and there were many kings o that island. A fearful battle took place between them and their troops and Arjuna.

BORI CE: 02-023-017

स तानपि महेष्वासो विजित्य भरतर्षभ
तैरेव सहितः सर्वैः प्राग्ज्योतिषमुपाद्रवत्

MN DUTT: 01-260-007

स तानपि महेष्वासान् विजिग्ये भरतर्षभ
तैरेव सहितः सर्वैः प्राग्ज्योतिषमुपाद्रवत्

M. N. Dutt: But O best of the Bharata race, those great bowmen were all defeated by Arjuna. With them all, he then attacked the kingdom of Pragjyotisha.

BORI CE: 02-023-018

तत्र राजा महानासीद्भगदत्तो विशां पते
तेनासीत्सुमहद्युद्धं पाण्डवस्य महात्मनः

MN DUTT: 01-260-008

तत्र राजा महानासीद् भगदत्तो विशाम्पते
तेनासीत् सुमहद् युद्धं पाण्डवस्य महात्मनः

M. N. Dutt: O king, the king of that country was Bhagadatta. A great battle was fought by the illustrious Pandava with him.

BORI CE: 02-023-019

स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत्
अन्यैश्च बहुभिर्योधैः सागरानूपवासिभिः

MN DUTT: 01-260-009

स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽ ऽभवत्
अन्यैश्च बहुभिर्योधैः सागरानूपवासिभिः

M. N. Dutt: The king of Pragjyotisha was supported by hosts of Kiratas and Chins and by numerous other warriors that dwelt on the sea-coast.

BORI CE: 02-023-020

ततः स दिवसानष्टौ योधयित्वा धनंजयम्
प्रहसन्नब्रवीद्राजा संग्रामे विगतक्लमः

MN DUTT: 01-260-010

ततः स दिवसानष्टौ योधयित्वा धनंजयम्
प्रहसन्नब्रवीद् राजा संग्रामविगतक्लमम्

M. N. Dutt: Having fought with Dhananjaya (Arjuna) continuously for eight days and having found him not the least tired in the battle, the king Bhagadatta smilingly said to him.

BORI CE: 02-023-021

उपपन्नं महाबाहो त्वयि पाण्डवनन्दन
पाकशासनदायादे वीर्यमाहवशोभिनि

MN DUTT: 01-260-011

उपपन्नं महाबाहो त्वयि कौरवनन्दन
पाकशासनदायादे वीर्यमाहवशोभिनि

M. N. Dutt: "O mighty-armed (hero), O descendant of Kuru, this energy in battle is well-suited to you, (for) you are the son of the chastiser of Paka (Indra) and an ornament in battle.

BORI CE: 02-023-022

अहं सखा सुरेन्द्रस्य शक्रादनवमो रणे
न च शक्नोमि ते तात स्थातुं प्रमुखतो युधि

MN DUTT: 01-260-012

अहं सखा महेन्द्रस्य शक्रादनवरो रणे
न शक्ष्यामि च ते तात स्थातुं प्रमुखतो युधि

M. N. Dutt: O child, I am the friend of Indra, I am scarcely inferior to him in battle, (but) I cannot stand before you.

BORI CE: 02-023-023

किमीप्सितं पाण्डवेय ब्रूहि किं करवाणि ते
यद्वक्ष्यसि महाबाहो तत्करिष्यामि पुत्रक

MN DUTT: 01-260-013

त्वमीप्सितं पाण्डवेय ब्रूहि किं करवाणि ते
यद् वक्ष्यसि महाबाहो तत् करिष्यामि पुत्रक

M. N. Dutt: O son of Pandu, tell me what is your desire? What can I do for you? O mightyarmed hero, O son, I shall do what you will tell me to do.

BORI CE: 02-023-024

अर्जुन उवाच
कुरूणामृषभो राजा धर्मपुत्रो युधिष्ठिरः
तस्य पार्थिवतामीप्से करस्तस्मै प्रदीयताम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-260-014

अर्जुन उवाच कुरूणामृषभो राजा धर्मपुत्रो युधिष्ठिरः
धर्मज्ञः सत्यसंधश्च यज्वा विपुलदक्षिणः

M. N. Dutt: Arjuna said That foremost of the Kurus, the king Dharmaraja Yudhishthira, learned in the precepts of all virtues, devoted to truth and a performer of sacrifices in which Dakshina is very large, (desires to obtain imperial dignity).

BORI CE: 02-023-025

भवान्पितृसखा चैव प्रीयमाणो मयापि च
ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम्

MN DUTT: 01-260-015

तस्य पार्थिवतामीप्से करस्तस्मै प्रदीयताम्
भवान् पितृसखा चैव प्रीयमाणो मयापि च
ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम्

M. N. Dutt: I desire to see him acquire (it) the imperial dignity. Let tribute be paid by you to him. You are my father's friend, and you have been also gratified by me. I cannot command you. Therefore, let the tribute be paid by you with cheerfulness and at your own (free) will.

BORI CE: 02-023-026

भगदत्त उवाच
कुन्तीमातर्यथा मे त्वं तथा राजा युधिष्ठिरः
सर्वमेतत्करिष्यामि किं चान्यत्करवाणि ते

MN DUTT: 01-260-016

भगदत्त उवाच कुन्तीमातर्यथां मे त्वं तथा राजा युधिष्ठिरः
सर्वमेतत् करिष्यामि किं चान्यत् करवाणि ते

M. N. Dutt: Bhagadatta said O son of Kunti, as you are to me, so is also the king Yudhishthira. I shall do all this; tell me what else I can do for you.

Corresponding verse not found in BORI CE

MN DUTT: 01-261-001

वैशम्पायन उवाच एवमुक्तः प्रत्युवाच भगदत्तं धनंजयः
अनेनैव कृतं सर्वमनुजानीहि याम्यहम्

M. N. Dutt: Vaishampayana said Having been thus addressed, Dhananjaya (Arjuna) thus replied to Bhagadatta. "If you give me your promise to do it, you will have done all that I desire."

Home | About | Back to Book 02 Contents | ← Chapter 22 | Chapter 24 →