Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 024

BORI CE: 02-024-001

वैशंपायन उवाच
तं विजित्य महाबाहुः कुन्तीपुत्रो धनंजयः
प्रययावुत्तरां तस्माद्दिशं धनदपालिताम्

MN DUTT: 01-261-002

तं विजित्य महाबाहुः कुन्तीपुत्रो धनंजयः
प्रययावुत्तरां तस्माद् दिशं धनदपालिताम्

M. N. Dutt: Having thus conquered him, the mighty armed son of Kunti, Dhananjaya, then went towards the north, the direction presided over by the lord of wealth (Kubera).

BORI CE: 02-024-002

अन्तर्गिरिं च कौन्तेयस्तथैव च बहिर्गिरिम्
तथोपरिगिरिं चैव विजिग्ये पुरुषर्षभः

MN DUTT: 01-261-003

अन्तर्गिरिं च कौन्तेयस्तथैव च बहिर्गिरिम्
तथैवोपगिरिं चैव विजिग्ये पुरुषर्षभः

M. N. Dutt: The son of Kunti, that best of men, conquered the inner-mountains, the outer mountains and the smaller mountains.

BORI CE: 02-024-003

विजित्य पर्वतान्सर्वान्ये च तत्र नराधिपाः
तान्वशे स्थापयित्वा स रत्नान्यादाय सर्वशः

MN DUTT: 01-261-004

विजित्य पर्वतान् सर्वान् ये च तत्र नराधिपाः
तान् वशे स्थापयित्वा स धनान्यादाय सर्वशः

M. N. Dutt: Having conquered all the mountains and all the kings that lived on them and having brought them under his sway, he exacted tribute from them all.

BORI CE: 02-024-004

तैरेव सहितः सर्वैरनुरज्य च तान्नृपान्
कुलूतवासिनं राजन्बृहन्तमुपजग्मिवान्

MN DUTT: 01-261-005

तैरेव सहितः सर्वैरनुरज्य च तान् नृपान्
उलक्वासिनं राजन् बृहृतमुपजग्मिवान्

M. N. Dutt: O king, having won the affection of those kings, and having united himself with them, he next marched against Brihanta (who was) the king of Uluka.

BORI CE: 02-024-005

मृदङ्गवरनादेन रथनेमिस्वनेन च
हस्तिनां च निनादेन कम्पयन्वसुधामिमाम्

MN DUTT: 01-261-006

मृदङ्गवरनादेन रथनेमिस्वनेन च
हस्तिनां च निनादेन कम्पयन् वसुधामिमाम्

M. N. Dutt: Trembling the earth with the sound of his drums, with the clatter of his chariot wheels and with the roar of the elephants that were with his troops.

BORI CE: 02-024-006

ततो बृहन्तस्तरुणो बलेन चतुरङ्गिणा
निष्क्रम्य नगरात्तस्माद्योधयामास पाण्डवम्

MN DUTT: 01-261-007

ततो बृहन्तस्त्वरितो बलेन चतुरङ्गिणा
निष्क्रम्य नगरात् तस्माद् योधयामास फाल्गुनम्

M. N. Dutt: Brihanta soon came out of his city with his five kinds of troops and gave battle to Falguni (Arjuna).

BORI CE: 02-024-007

सुमहान्संनिपातोऽभूद्धनंजयबृहन्तयोः
न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम्

MN DUTT: 01-261-008

सुमहान् संनिपातोऽभूद् धनंजयबृहन्तयोः
न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम

M. N. Dutt: The battle that took place between Brihanta and Dhananjaya was a terrible one. But Brihanta was not able to stand against the prowess of the son of Pandu (Arjuna).

BORI CE: 02-024-008

सोऽविषह्यतमं ज्ञात्वा कौन्तेयं पर्वतेश्वरः
उपावर्तत दुर्मेधा रत्नान्यादाय सर्वशः

MN DUTT: 01-261-009

सोऽविषह्यतमं मत्वा कौन्तेयं पर्वतेश्वरः
उपावर्तत दुर्धर्षो रत्नान्यादाय सर्वशः

M. N. Dutt: Thinking that the son of Kunti was incapable of being withstood, that invincible mountain-king came to him with all his wealth.

BORI CE: 02-024-009

स तद्राज्यमवस्थाप्य कुलूतसहितो ययौ
सेनाबिन्दुमथो राजन्राज्यादाशु समाक्षिपत्

MN DUTT: 01-261-010

स तद्राज्यमवस्थाप्य उलूकसहितो ययौ
सेनाबिन्दुमथो राजन् राज्यादाशु समाक्षिपत्

M. N. Dutt: O king, having made peace with him and having placed him in his kingdom, he (Arjuna) marched against Senabindu whom he expelled from his kingdom.

BORI CE: 02-024-010

मोदापुरं वामदेवं सुदामानं सुसंकुलम्
कुलूतानुत्तरांश्चैव तांश्च राज्ञः समानयत्

MN DUTT: 01-261-011

मोदापुरं वामदेवं सुदामानं सुसंकुलम्
उलूकानुत्तरांश्चैव तांश्च राज्ञः समानयत्

M. N. Dutt: He then subjugated Modapura, Vamadeva, Sudamana, Susankula, the northern Ulukas and the kings and the people of those countries.

BORI CE: 02-024-011

तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात्
व्यजयद्धनंजयो राजन्देशान्पञ्च प्रमाणतः

MN DUTT: 01-261-012

तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात्
किरीटी जितवान् राजन् देशान् पञ्चगणांस्ततः

M. N. Dutt: O king, at the command of Yudhishthira, Kirti (Arjuna) brought under his sway all these five countries and their people by sending only his troops against them and not moving himself from the city (of Senavindu).

BORI CE: 02-024-012

स दिवःप्रस्थमासाद्य सेनाबिन्दोः पुरं महत्
बलेन चतुरङ्गेण निवेशमकरोत्प्रभुः

MN DUTT: 01-261-013

स देवप्रस्थमासाद्य सेनाविन्दोः पुरं प्रति
बलेन चतुरङ्गेण निवेशमकरोत् प्रभुः

M. N. Dutt: After his arrival at Devaprastha, the city of Senavindu, the lord (Arjuna) took up his quarters there with his five kinds of troops.

BORI CE: 02-024-013

स तैः परिवृतः सर्वैर्विष्वगश्वं नराधिपम्
अभ्यगच्छन्महातेजाः पौरवं पुरुषर्षभः

MN DUTT: 01-261-014

स तैः परिवृतः सर्वैर्विष्वगंश्वं नराधिपम्
अभ्यगच्छन्महातेजाः पौरवं पुरुषर्षभ

M. N. Dutt: Surrounded by the kings and all the people whom he subjugated, he marched against that best of men, the descendant of Puru, Vishvagashva.

BORI CE: 02-024-014

विजित्य चाहवे शूरान्पार्वतीयान्महारथान्
ध्वजिन्या व्यजयद्राजन्पुरं पौरवरक्षितम्

MN DUTT: 01-261-015

विजित्य चाहवे शूरान् पर्वतीयान् महारथान्
जिगाय सेनया राजन् पुरं पौरवरक्षितम्

M. N. Dutt: king, having subjugated in battle the brave mountaineers who were all great warriors, the son of Pandu (Arjuna) conquered with the help of his troops the city protected by the Puru King.

BORI CE: 02-024-015

पौरवं तु विनिर्जित्य दस्यून्पर्वतवासिनः
गणानुत्सवसंकेतानजयत्सप्त पाण्डवः

MN DUTT: 01-261-016

पौरवं युधि निर्जित्य दस्यून् पर्वतवासिनः
गणानुत्सवसंकेतानजयत् सप्त पाण्डवः

M. N. Dutt: Having vanquished the Puru king, and also the robber tribes of the mountains, the son of Pandu brought under his sway the seven tribes, called Utsavasanketa.

BORI CE: 02-024-016

ततः काश्मीरकान्वीरान्क्षत्रियान्क्षत्रियर्षभः
व्यजयल्लोहितं चैव मण्डलैर्दशभिः सह

MN DUTT: 01-261-017

ततः काश्मीरकान् वीरान् क्षत्रियान् क्षत्रियर्षभः
व्यजयल्लोहितं चैव मण्डलैर्दशभिः सह

M. N. Dutt: That best of Kshatriyas (Arjuna) then vanquished the brave Kshatriyas of Kashmira and also the king Lohita, as well as ten minor chiefs.

BORI CE: 02-024-017

ततस्त्रिगर्तान्कौन्तेयो दार्वान्कोकनदाश्च ये
क्षत्रिया बहवो राजन्नुपावर्तन्त सर्वशः

MN DUTT: 01-261-018

ततस्त्रिगर्ताः कौन्तेयं दार्वाः कोकनदास्तथा
क्षत्रिया बहवो राजन्नुपावर्तन्त सर्वशः

M. N. Dutt: O king, then the Trigartas, the Danavas, the Kokanadas and various other Kshatriyas advanced against the son of Kunti.

BORI CE: 02-024-018

अभिसारीं ततो रम्यां विजिग्ये कुरुनन्दनः
उरशावासिनं चैव रोचमानं रणेऽजयत्

MN DUTT: 01-261-019

अभिसारी ततो रम्यां विजिग्ये कुरुनन्दनः
उरगावासिनं चैव रोचमानं रणेऽजयत्

M. N. Dutt: That descendant of Kuru (Arjuna) then conquered the charming city, named Abhisari. He then vanquished Rochamana, who ruled in urga.

BORI CE: 02-024-019

ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम्
प्रामथद्बलमास्थाय पाकशासनिराहवे

MN DUTT: 01-261-020

ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम्
प्राधमद् बलमास्थाय पाकशासनिराहवे

M. N. Dutt: The son of the chastiser of Paka (Arjuna) then conquered the charming city of Singhapura which was well protected by all kinds of weapons.

BORI CE: 02-024-020

ततः सुह्मांश्च चोलांश्च किरीटी पाण्डवर्षभः
सहितः सर्वसैन्येन प्रामथत्कुरुनन्दनः

MN DUTT: 01-261-021

ततः सुह्मांश्च चोलांश्च किरीटी पाण्डवर्षभः
सहितः सर्वसैन्येन प्रामथत् कुरुनन्दनः

M. N. Dutt: Then that best of the Pandavas the descendant of Kuru, Kirti (Arjuna) marched against the countries, called Sumba and Sumala, and attacked them.

BORI CE: 02-024-021

ततः परमविक्रान्तो बाह्लीकान्कुरुनन्दनः
महता परिमर्देन वशे चक्रे दुरासदान्

MN DUTT: 01-261-022

ततः परमविक्रान्तो बाह्रीकान् पाकशासनिः
महता परिमर्दैन वशे चक्रे दुरासदान्

M. N. Dutt: Then after attacking with great force, the son of Indra (Arjuna), subjugated the Valhikas, ever difficult to vanquish.

BORI CE: 02-024-022

गृहीत्वा तु बलं सारं फल्गु चोत्सृज्य पाण्डवः
दरदान्सह काम्बोजैरजयत्पाकशासनिः

MN DUTT: 01-261-023

गृहीत्वा तु बलं सारं फाल्गुनः पाण्डुनन्दनः
दरदान् सह काम्बोजैरजयत् पाकशासनिः

M. N. Dutt: The son of Pandu, and the son of Indra, Falguni (Arjuna), then took with him a select force and defeated the Daradas along with the Kambojas.

BORI CE: 02-024-023

प्रागुत्तरां दिशं ये च वसन्त्याश्रित्य दस्यवः
निवसन्ति वने ये च तान्सर्वानजयत्प्रभुः

MN DUTT: 01-261-024

प्रागुत्तरां दिशं ये च वसन्त्याश्रित्य दस्यवः
निवसन्ति वने ये च तान् सर्वानजयत् प्रभुः

M. N. Dutt: The lord (Arjuna) vanquished the robber tribes that lived in the north eastern frontier, and those also that lived in the forest.

BORI CE: 02-024-024

लोहान्परमकाम्बोजानृषिकानुत्तरानपि
सहितांस्तान्महाराज व्यजयत्पाकशासनिः

MN DUTT: 01-261-025

लोहान् परमकाम्बोजानृषिकानुत्तरानपि
सहितांस्तान् महाराज व्यजयत् पाकशासनिः

M. N. Dutt: O great king, the son of Indra also subjugated the allied tribes of the Lokas, the eastern Kambojas and the northern Rishikas.

BORI CE: 02-024-025

ऋषिकेषु तु संग्रामो बभूवातिभयंकरः
तारकामयसंकाशः परमर्षिकपार्थयोः

MN DUTT: 01-261-026

ऋषिकेष्वपि संग्रामो बभूवातिभयंकरः
तारकामयसंकाशः परस्त्वृषिकपार्थयोः

M. N. Dutt: The battle with the Rishikas was very fearful. The battle that took place between them and the son of Pritha (Arjuna) was equal to the between the gods and the Danavas, the immediate cause of which was Taraka (the wife of Brihaspati).

Corresponding verse not found in BORI CE

MN DUTT: 01-261-027

स विजित्य ततो राजऋषिकान् रणमूर्धनि
शुकोदरसमांस्तत्र हयानष्टौ समानयत्

M. N. Dutt: O king, having vanquished the Rishikas on the field of battle, he took from them as tribute eight horses that were of the colour of the parrot's breast.

BORI CE: 02-024-026

स विजित्य ततो राजन्नृषिकान्रणमूर्धनि
शुकोदरसमप्रख्यान्हयानष्टौ समानयत्
मयूरसदृशानन्यानुभयानेव चापरान्

MN DUTT: 01-261-027

स विजित्य ततो राजऋषिकान् रणमूर्धनि
शुकोदरसमांस्तत्र हयानष्टौ समानयत्

MN DUTT: 01-261-028

मयूरसदृशानन्यानुत्तरानपरानपि
जवनानाशुगांश्चैव करार्थं समुपानयत्

M. N. Dutt: O king, having vanquished the Rishikas on the field of battle, he took from them as tribute eight horses that were of the colour of the parrot's breast. And some other horses also which had the colour of peacocks, these horses were all born in northern and other countries, and possessed great speed.

BORI CE: 02-024-027

स विनिर्जित्य संग्रामे हिमवन्तं सनिष्कुटम्
श्वेतपर्वतमासाद्य न्यवसत्पुरुषर्षभः

MN DUTT: 01-261-029

स विनिर्जित्य संग्रामे हिमवन्तं सनिष्कुटम्
श्वेतपर्वतमासाद्य न्यविशत् पुरुषर्षभः

M. N. Dutt: Thus having conquered all the Himalayas and the Nishkuta mountains, he at last arrived at the white mountains and encamped on it.

Home | About | Back to Book 02 Contents | ← Chapter 23 | Chapter 25 →