Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 025

BORI CE: 02-025-001

वैशंपायन उवाच
स श्वेतपर्वतं वीरः समतिक्रम्य भारत
देशं किंपुरुषावासं द्रुमपुत्रेण रक्षितम्

MN DUTT: 01-262-001

वैशम्पायन उवाच स श्वेतपर्वतं वीरः समतिक्रम्य वीर्यवान्
देशं किम्पुरुषावासं दुमपुत्रेण रक्षितम्

M. N. Dutt: Vaishampayana said After having crossed the white mountains, that greatly powerful hero conquered the country of the Kimpurushas which was ruled by Drumaputra.

BORI CE: 02-025-002

महता संनिपातेन क्षत्रियान्तकरेण ह
व्यजयत्पाण्डवश्रेष्ठः करे चैव न्यवेशयत्

MN DUTT: 01-262-002

महता संनिपातेन क्षत्रियान्तकरेण ह
अजयत् पाण्डवश्रेष्ठः करे चैनं न्यवेशयत्

M. N. Dutt: After a great battle in which great was the slaughter of Kshatriyas, that best of the Pandavas brought the country under his complete control.

BORI CE: 02-025-003

तं जित्वा हाटकं नाम देशं गुह्यकरक्षितम्
पाकशासनिरव्यग्रः सहसैन्यः समासदत्

MN DUTT: 01-262-003

तं जित्वा हाटकं नाम देशं गुह्यकरक्षितम्
पाकशासनिरव्यग्रः सहसैन्यः समासदत्

M. N. Dutt: Having conquered this country the son of Indra with a determined mind and with a large number of troops, subjugated the country, named Hataka, ruled by the Guhyakas.

BORI CE: 02-025-004

तांस्तु सान्त्वेन निर्जित्य मानसं सर उत्तमम्
ऋषिकुल्याश्च ताः सर्वा ददर्श कुरुनन्दनः

MN DUTT: 01-262-004

तांस्तु सान्त्वेन निर्जित्य मानसं सर उत्तमम्
ऋषिकुल्यास्तथा सर्वा ददर्श कुरुनन्दनः

M. N. Dutt: Having subjugated them by a policy of conciliation, that descendant of Kuru saw that excellent lake, called Manasa. He saw also various other lakes and tanks sacred to the Rishis.

BORI CE: 02-025-005

सरो मानसमासाद्य हाटकानभितः प्रभुः
गन्धर्वरक्षितं देशं व्यजयत्पाण्डवस्ततः

MN DUTT: 01-262-005

सरो मानसमासाद्य हाटकानभितः प्रभुः
गन्धर्वरक्षितं देशमजयत् पाण्डवस्ततः

M. N. Dutt: Having arrived at the Manasa (lake), the lord Pandava (Arjuna) conquered the regions, ruled by the Gandharvas the regions that lay around the Hataka countries.

BORI CE: 02-025-006

तत्र तित्तिरिकल्माषान्मण्डूकाक्षान्हयोत्तमान्
लेभे स करमत्यन्तं गन्धर्वनगरात्तदा

MN DUTT: 01-262-006

तत्र तित्तिरिकल्माषान् मण्डूकाख्यान् हयोत्तमान्
लेभे स करमत्यन्तं गन्धर्वनगरात् तदा

M. N. Dutt: The victor (Arjuna) took from the city of the Gandharvas as his tribute many excellent horses, called Tittiri, Kalmasha and Manduka.

BORI CE: 02-025-007

उत्तरं हरिवर्षं तु समासाद्य स पाण्डवः
इयेष जेतुं तं देशं पाकशासननन्दनः

MN DUTT: 01-262-007

उत्तरं कुरुवर्षं तु समासाद्य पाण्डवः
इयेष जेतुं तं देशं पाकशासननन्दनः

M. N. Dutt: Wishing to conquer that country, the son of Indra, the Pandava (Arjuna), came to the country of North Harivarsha.

BORI CE: 02-025-008

तत एनं महाकाया महावीर्या महाबलाः
द्वारपालाः समासाद्य हृष्टा वचनमब्रुवन्

MN DUTT: 01-262-008

तत एनं महावीर्यं महाकाया महाबलाः
द्वारपाला: समासाद्य हृष्टाः वचनमब्रुवन्

M. N. Dutt: Thereupon some greatly powerful strong and huge-bodied frontier guards came to him and his cheerfully spoke to him.

BORI CE: 02-025-009

पार्थ नेदं त्वया शक्यं पुरं जेतुं कथंचन
उपावर्तस्व कल्याण पर्याप्तमिदमच्युत

MN DUTT: 01-262-009

पार्थ नेदं त्वया शक्यं पुरं जेतुं कथंचन
उपावर्तस्व कल्याण पर्याप्तमिदमच्युत

M. N. Dutt: "O Partha, this country cannot be conquered by you. If you seek your good return from this place. O Achyuta, your conquests are already enough.

BORI CE: 02-025-010

इदं पुरं यः प्रविशेद्ध्रुवं स न भवेन्नरः
प्रीयामहे त्वया वीर पर्याप्तो विजयस्तव

MN DUTT: 01-262-010

इदं पुरं यः प्रविशेद् ध्रुवं न स भवेन्नरः
प्रीयामहे त्वया वीर पर्याप्तो विजयस्तव

M. N. Dutt: He that enters this country, if he is human, is sure to perish. We are pleased with you, your conquests are (already) too many.

BORI CE: 02-025-011

न चापि किंचिज्जेतव्यमर्जुनात्र प्रदृश्यते
उत्तराः कुरवो ह्येते नात्र युद्धं प्रवर्तते

MN DUTT: 01-262-011

न चात्र किंचिज्जेतव्यमजुनात्र प्रदृश्यते
उत्तराः कुरवो ह्येते नात्र युद्धं प्रवर्तते

M. N. Dutt: O Arjuna, there is nothing to be seen here, there is nothing to be conquered here by you. The Northern Kurus live here, there cannot be any war here.

BORI CE: 02-025-012

प्रविष्टश्चापि कौन्तेय नेह द्रक्ष्यसि किंचन
न हि मानुषदेहेन शक्यमत्राभिवीक्षितुम्

MN DUTT: 01-262-012

प्रविष्टोऽपि हि कौन्तेय नेह द्रक्ष्यसि किंचन
न हि मानुषदेहेन शक्यमत्राभिवीक्षितुम्

M. N. Dutt: O son of Kunti, even if you enter this country, you will not be able to seen any thing, for nothing can be seen here with human eyes.

BORI CE: 02-025-013

अथेह पुरुषव्याघ्र किंचिदन्यच्चिकीर्षसि
तद्ब्रवीहि करिष्यामो वचनात्तव भारत

MN DUTT: 01-262-013

अथेह पुरुषव्याघ्र किंचिदन्यच्चिकीर्षसि
तत् प्रब्रूहि करिष्यामो वचनात् तव भारत

M. N. Dutt: O best of men, O descendant of Bharata, if however, you desire to have any thing else, tell us, we may do your bidding."

BORI CE: 02-025-014

ततस्तानब्रवीद्राजन्नर्जुनः पाकशासनिः
पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमतः

MN DUTT: 01-262-014

ततस्तानब्रवीद् राजन्नर्जुनः प्रहसन्निवा पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमतः

M. N. Dutt: Having been thus addressed, Arjuna smilingly thus spoke to them, “I desire the acquisition of the imperial dignity for the intelligent Dharamaraja Yudhishthira.

BORI CE: 02-025-015

न प्रवेक्ष्यामि वो देशं बाध्यत्वं यदि मानुषैः
युधिष्ठिराय यत्किंचित्करवन्नः प्रदीयताम्

MN DUTT: 01-262-015

न प्रवेक्ष्यामि वो देशं विरुद्धं यदि मानुषैः
युधिष्ठिराय यत् किंचित् करपण्यं प्रदीयताम्

M. N. Dutt: If this country is shut against human beings, I shall not enter it. Let something be given by you as tribute to Yudhishthira.

BORI CE: 02-025-016

ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च
मोकाजिनानि दिव्यानि तस्मै ते प्रददुः करम्

MN DUTT: 01-262-016

ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च
क्षौमाजिनानि दिव्यानि तस्य ते प्रददुः करम्

M. N. Dutt: Thereupon they gave him as tribute many celestials clothes and ornaments and many celestials silks and celestials skins.

BORI CE: 02-025-017

एवं स पुरुषव्याघ्रो विजिग्ये दिशमुत्तराम्
संग्रामान्सुबहून्कृत्वा क्षत्रियैर्दस्युभिस्तथा

MN DUTT: 01-262-017

एवं स पुरुषव्याघ्रो विजित्य दिशमुत्तराम्
संग्रामान् सुबहून् कृत्वा क्षत्रियैर्दस्युभिस्तथा

M. N. Dutt: It was thus that best of men (Arjuna) conquered the northern countries, and all the kings (of those countries); and he fought many battles both with the Kshatriyas and the robber tribes.

BORI CE: 02-025-018

स विनिर्जित्य राज्ञस्तान्करे च विनिवेश्य ह
धनान्यादाय सर्वेभ्यो रत्नानि विविधानि च

MN DUTT: 01-262-018

स विनिर्जित्य राज्ञस्तान् करे च विनिवेश्य तु
धनान्यादाय सर्वेभ्यो रत्नानि विविधानि च

M. N. Dutt: Having thus vanquished and subjugated many kings and countries, he exacted tributes from them all, and (he thus) obtained much wealth and many gems and jewels.

BORI CE: 02-025-019

हयांस्तित्तिरिकल्माषाञ्शुकपत्रनिभानपि
मयूरसदृशांश्चान्यान्सर्वाननिलरंहसः

MN DUTT: 01-262-019

हयांस्तित्तिरिकल्माषाञ्छुकपत्रनिभानपि
मयूरसदृशानन्यान् सर्वाननिलरंहसः

M. N. Dutt: And many swift horses of the species called Tittiri and Kalmasha, and also many others with the colour of peacocks.

BORI CE: 02-025-020

वृतः सुमहता राजन्बलेन चतुरङ्गिणा
आजगाम पुनर्वीरः शक्रप्रस्थं पुरोत्तमम्

MN DUTT: 01-262-020

वृतः सुमहता राजन् बलेन चतुरङ्गिणा
आजगाम पुनर्वीरः शक्रप्रस्थं पुरोत्तमम्

M. N. Dutt: O king, surrounded by a large army of the four kinds of troops, the hero (at last) returned to the city of Indraprastha.

Corresponding verse not found in BORI CE

MN DUTT: 01-262-021

धर्मराजाय तत् पार्थो धनं सर्वं सवाहनम्
न्यवेदयदनुज्ञातस्तेन राज्ञा गृहान् ययौ

M. N. Dutt: Partha (Arjuna) offered to Dharmaraja all the wealth and the animals brought by him. Commanded by the king, the hero went to his chamber to take rest.

Home | About | Back to Book 02 Contents | ← Chapter 24 | Chapter 26 →