Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 026

BORI CE: 02-026-001

वैशंपायन उवाच
एतस्मिन्नेव काले तु भीमसेनोऽपि वीर्यवान्
धर्मराजमनुज्ञाप्य ययौ प्राचीं दिशं प्रति

MN DUTT: 01-263-001

वैशम्पायन उवाच एतस्मिन्नेव काले तु भीमसेनोऽपि वीर्यवान्
धर्मरजमनुप्राप्य ययौ प्राची दिशं प्रति

M. N. Dutt: Vaishampayana said In the meantime, having received the permission of Dharmaraja (Yudhishthira), the powerful Bhimasena marched towards the east.

BORI CE: 02-026-002

महता बलचक्रेण परराष्ट्रावमर्दिना
वृतो भरतशार्दूलो द्विषच्छोकविवर्धनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-263-002

महता बलचक्रेण परराष्ट्रावमर्दिना
हस्त्यश्वरथपूर्णेन दंशितेन प्रतापवान्
वृतो भरतशार्दूलो द्विषच्छोकविवर्द्धनः
स गत्वा नरशार्दूल: पञ्चालानां पुरं महत्

M. N. Dutt: That best of the Bharata race (Bhima), that hero of great velour and enhancer of the enemy's sorrow, was accompanied by a powerful army with the full compliment of elephants, horses and cars, an army well-armed and capable of grinding all hostile kingdoms, that best of men (Bhima) first went to thereat country of the Panchalas.

BORI CE: 02-026-003

स गत्वा राजशार्दूलः पाञ्चालानां पुरं महत्
पाञ्चालान्विविधोपायैः सान्त्वयामास पाण्डवः

BORI CE: 02-026-004

ततः स गण्डकीं शूरो विदेहांश्च नरर्षभः
विजित्याल्पेन कालेन दशार्णानगमत्प्रभुः

BORI CE: 02-026-005

तत्र दाशार्णको राजा सुधर्मा लोमहर्षणम्
कृतवान्कर्म भीमेन महद्युद्धं निरायुधम्

MN DUTT: 01-263-002

महता बलचक्रेण परराष्ट्रावमर्दिना
हस्त्यश्वरथपूर्णेन दंशितेन प्रतापवान्
वृतो भरतशार्दूलो द्विषच्छोकविवर्द्धनः
स गत्वा नरशार्दूल: पञ्चालानां पुरं महत्

MN DUTT: 01-263-003

पञ्चालान् विविधेपायैः सान्त्वयामास पाण्डवः
ततः स गण्डकाञ्छूरो विदेहान् भरतर्षभः
विजित्याल्पेन कालेन दशार्णानजयत् प्रभुः
तत्र दाशार्णको राजा सुधर्मा लोमहर्षणम्
कृतवान् भीमसेनेन महद् युद्धं निरायुधम्

M. N. Dutt: That best of the Bharata race (Bhima), that hero of great velour and enhancer of the enemy's sorrow, was accompanied by a powerful army with the full compliment of elephants, horses and cars, an army well-armed and capable of grinding all hostile kingdoms, that best of men (Bhima) first went to thereat country of the Panchalas. The Pandava (Bhima) began to conciliate the Panchalas by various means. Then that best of the Bharata race soon defeated the Gandakas and Videhas. The Lord (Bhima) then subjugated the Dasarnas. The king of the Dasarnas, Sudharma.

BORI CE: 02-026-006

भीमसेनस्तु तद्दृष्ट्वा तस्य कर्म परंतपः
अधिसेनापतिं चक्रे सुधर्माणं महाबलम्

MN DUTT: 01-263-004

भीमसेनस्तु तद् दृष्ट्वा तस्य कर्म महात्मनः
अधिसेनापतिं चक्रे सुधर्माणं महाबलम्

M. N. Dutt: Fought a fearful battle with Bhima without any arms. Seeing the feat of that illustrious (king), Bhimasena installed installed the mighty Sudharma as the generalissimo (of his army).

BORI CE: 02-026-007

ततः प्राचीं दिशं भीमो ययौ भीमपराक्रमः
सैन्येन महता राजन्कम्पयन्निव मेदिनीम्

MN DUTT: 01-263-005

ततः प्राची दिशं भीमो ययौ भीमपराक्रमः
सैन्येन महता राजन् कम्पयन्निव मेदिनीम्

M. N. Dutt: O king, causing the earth itself to tremble with the tread of the mighty army that followed him, then Bhima of fearful velour marched towards the east.

BORI CE: 02-026-008

सोऽश्वमेधेश्वरं राजन्रोचमानं सहानुजम्
जिगाय समरे वीरो बलेन बलिनां वरः

MN DUTT: 01-263-006

सोऽश्वमेधेश्वरं राजन् रोचमानं सहानुगम्
जिगाय समरे वीरो बलेन बलिनां वरः

M. N. Dutt: O king, that hero, the foremost of all mighty men, then defeated in battle Rochaman, the king of Ashvamedha, with all his troops.

BORI CE: 02-026-009

स तं निर्जित्य कौन्तेयो नातितीव्रेण कर्मणा
पूर्वदेशं महावीर्यो विजिग्ये कुरुनन्दनः

MN DUTT: 01-263-007

स तं निर्जित्य कौन्तेयो नातितीव्रण कर्मणा
पूर्वदेशं महावीर्यो विजिग्ये कुरुनन्दन

M. N. Dutt: Having vanquished that king by performing feats that excelled in fierceness, the greatly powerful descendant of Kuru subjugated the eastern region.

BORI CE: 02-026-010

ततो दक्षिणमागम्य पुलिन्दनगरं महत्
सुकुमारं वशे चक्रे सुमित्रं च नराधिपम्

MN DUTT: 01-263-008

ततो दक्षिणमागम्य पुलिन्दनगरं महत्
सुकुमारं वशे चक्रे सुमित्रं च नराधिपम्

M. N. Dutt: He then went to the south in the great city of the Pulindas and subjugated Sukumara and the king Sumitra.

BORI CE: 02-026-011

ततस्तु धर्मराजस्य शासनाद्भरतर्षभः
शिशुपालं महावीर्यमभ्ययाज्जनमेजय

MN DUTT: 01-263-009

ततस्तु धर्मराजस्य शासनाद् भरतर्षभः
शिशुपालं महावीर्यमभ्यगाज्जनमेजय

M. N. Dutt: O Janamejaya, then at the command of Dharmaraja Yudhishthira, that best of the Bharata race marched against the greatly powerful Shishupala.

BORI CE: 02-026-012

चेदिराजोऽपि तच्छ्रुत्वा पाण्डवस्य चिकीर्षितम्
उपनिष्क्रम्य नगरात्प्रत्यगृह्णात्परंतपः

MN DUTT: 01-263-010

चेदिराजोऽपि तच्छ्रुत्वा पाण्डवस्य चिकीर्षितम्
उपनिष्क्रम्य नगरात् प्रत्यगृहणात् परंतप

M. N. Dutt: Having heard the intentions of the Pandava (Bhima), the king of Chedi came out of his city. That chastiser of foes then received the son of Pritha with all respects.

BORI CE: 02-026-013

तौ समेत्य महाराज कुरुचेदिवृषौ तदा
उभयोरात्मकुलयोः कौशल्यं पर्यपृच्छताम्

MN DUTT: 01-263-011

तौ समेत्य महाराज कुरुचेदिवृषौ तदा
उभयोरात्मकुलयोः कौशल्यं पर्यपृच्छताम्

M. N. Dutt: O great king, those two best of the Kuru and the Chedi race then met together and inquired after each other's welfare.

BORI CE: 02-026-014

ततो निवेद्य तद्राष्ट्रं चेदिराजो विशां पते
उवाच भीमं प्रहसन्किमिदं कुरुषेऽनघ

MN DUTT: 01-263-012

ततो निवेद्य तद् राष्ट्र चेदिराजो विशाम्पते
उवाच भीमं प्रहसन् किमिदं कुरुषेऽनघ

M. N. Dutt: O king, the king of Chedi offered his kingdom to Bhima, and he smilingly said "O sinless one, what are you bent upon to do?

BORI CE: 02-026-015

तस्य भीमस्तदाचख्यौ धर्मराजचिकीर्षितम्
स च तत्प्रतिगृह्यैव तथा चक्रे नराधिपः

MN DUTT: 01-263-013

तस्य भीमस्तदाऽचख्यौ धर्मराजचिकीर्षितम्
स च तं प्रतिगृह्येव तथा चक्रे नराधिपः

M. N. Dutt: Thereupon Bhima told him all about the intentions of the king Yudhishthira. That king acted as desired (by the Pandava).

BORI CE: 02-026-016

ततो भीमस्तत्र राजन्नुषित्वा त्रिदशाः क्षपाः
सत्कृतः शिशुपालेन ययौ सबलवाहनः

MN DUTT: 01-263-014

ततो भीमस्तत्र राजन्नुषित्वा त्रिदश क्षपाः
सत्कृत: शिशुपालेन ययौ सबलवाहनः

M. N. Dutt: O king, having been duly entertained by Shishupala, Bhima lived there for thirty nights. He then set out from Chedi with his troops and vehicles.

Home | About | Back to Book 02 Contents | ← Chapter 25 | Chapter 27 →