Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 027

BORI CE: 02-027-001

वैशंपायन उवाच
ततः कुमारविषये श्रेणिमन्तमथाजयत्
कोसलाधिपतिं चैव बृहद्बलमरिंदमः

MN DUTT: 01-264-001

वैशम्पायन उवाच ततः कुमारविषये श्रेणिमन्तमथाजयत्
कोसलाधिपतिं चैव बृहद्बलमरिंदमः

M. N. Dutt: Vaishampayana said Thereupun that chastiser of foes vanquished (king) Shrenimana of the country of Kumara, and then Vrihadvala, the king of Koshala.

BORI CE: 02-027-002

अयोध्यायां तु धर्मज्ञं दीर्घप्रज्ञं महाबलम्
अजयत्पाण्डवश्रेष्ठो नातितीव्रेण कर्मणा

MN DUTT: 01-264-002

अयोध्यायां तु धर्मज्ञं दीर्घयज्ञं महाबलम्
अजयत् पाण्डवश्रेष्ठो नातितीव्रण कर्मणा

M. N. Dutt: The best of the Pandavas (Bhima) then vanquished the greatly powerful and virtuous (king) Dirghayajna of Ayodhya by performing greatly fearful deeds.

BORI CE: 02-027-003

ततो गोपालकच्छं च सोत्तमानपि चोत्तरान्
मल्लानामधिपं चैव पार्थिवं व्यजयत्प्रभुः

MN DUTT: 01-264-003

ततो गोपालकक्षं च सोत्तरानपि कोसलान्
मल्लानामधिपं चैव पार्थिवं चाजयत् प्रभुः

M. N. Dutt: The lord (Bhima) then subjugated the country of Gopalakaksha and the northern Kosalas, and then the king of the Malla.

BORI CE: 02-027-004

ततो हिमवतः पार्श्वे समभ्येत्य जरद्गवम्
सर्वमल्पेन कालेन देशं चक्रे वशे बली

MN DUTT: 01-264-004

ततो हिमवतः पार्श्व समभ्येत्य जलोद्भवम्
सर्वमल्पेन कालेन देशं चक्रे वशं बली

M. N. Dutt: The powerful (hero), then arrived at the damp country at the foot of the Himalayas and soon subjugated the whole of that country.

Corresponding verse not found in BORI CE

MN DUTT: 01-264-005

एवं बहुविधान् देशान् विजिग्ये भरतर्षभः
भल्लाटमभितो जिग्ये शुक्तिमन्तं च पर्वतम्

M. N. Dutt: That best of the Bharata race (Bhima) thus brought under his sway various country of Bhallata and also the mountains of Shuktimanta.

BORI CE: 02-027-005

एवं बहुविधान्देशान्विजित्य पुरुषर्षभः
उन्नाटमभितो जिग्ये कुक्षिमन्तं च पर्वतम्
पाण्डवः सुमहावीर्यो बलेन बलिनां वरः

BORI CE: 02-027-006

स काशिराजं समरे सुबन्धुमनिवर्तिनम्
वशे चक्रे महाबाहुर्भीमो भीमपराक्रमः

BORI CE: 02-027-007

ततः सुपार्श्वमभितस्तथा राजपतिं क्रथम्
युध्यमानं बलात्संख्ये विजिग्ये पाण्डवर्षभः

BORI CE: 02-027-008

ततो मत्स्यान्महातेजा मलयांश्च महाबलान्
अनवद्यान्गयांश्चैव पशुभूमिं च सर्वशः

MN DUTT: 01-264-005

एवं बहुविधान् देशान् विजिग्ये भरतर्षभः
भल्लाटमभितो जिग्ये शुक्तिमन्तं च पर्वतम्

MN DUTT: 01-264-006

पाण्डवः सुमहावीर्यो बलेन बलिनां वरः
स काशिराजं समरे सुबाहुमनिवर्तिनम्

MN DUTT: 01-264-007

वशे चक्रे महाबाहुर्भीमो भीमपराक्रमः
ततः सुपार्श्वमभितस्तथा राजपतिं क्रथम्
युध्यमानं बलात् संख्ये विजिग्ये पाण्डवर्षभः
ततो मत्स्यान् महातेजा मलदांश्च महाबलान्

MN DUTT: 01-264-008

अनघानभयांश्चैव पशुभूमिं च सर्वशः
निवृत्य च महाबाहुर्मदधारं महीधरम्

M. N. Dutt: That best of the Bharata race (Bhima) thus brought under his sway various country of Bhallata and also the mountains of Shuktimanta. The foremost of all powerful men, the greatly mighty Pandava (Bhima), then vanquished in battle Subahu, the king of Kashi, who never retreated (from the field). And the mighty armed Bhima of fearful prowess brought him also under his sway. Then that best of the Pandavas by great force vanquished in battle Kratha who reigned (over and kingdom) near Suparshva. Then the greatly effulgent (hero) vanquished the Matsyas and the mighty Malavas. And all the countries, called Pashubhumi, which were free from all fear of oppression. Returning (from these places), that mighty armed (hero) vanquished Madadhara and Mahidhara.

BORI CE: 02-027-009

निवृत्य च महाबाहुर्मदर्वीकं महीधरम्
सोपदेशं विनिर्जित्य प्रययावुत्तरामुखः
वत्सभूमिं च कौन्तेयो विजिग्ये बलवान्बलात्

MN DUTT: 01-264-009

सोमधेयांश्च निर्जित्य प्रययावुत्तरामुखः
वत्सभूमिं च कौन्तेयो विजिग्ये बलवान् बलात्

M. N. Dutt: And the Somadheyas. He then marched towards the north. The mighty son of Kunti (Bhima) then by force conquered the country, named Vatsabhumi.

BORI CE: 02-027-010

भर्गाणामधिपं चैव निषादाधिपतिं तथा
विजिग्ये भूमिपालांश्च मणिमत्प्रमुखान्बहून्

MN DUTT: 01-264-010

भर्गाणामधिपं चैव निषदाधिपति तथा
विजिग्ये भूमिपालांश्च मणिमत्प्रमुखान् बहून्

M. N. Dutt: He then conquered the king of the Bhargas, the king of the Nishadas, and many other rulers, Maniman being at their head.

BORI CE: 02-027-011

ततो दक्षिणमल्लांश्च भोगवन्तं च पाण्डवः
तरसैवाजयद्भीमो नातितीव्रेण कर्मणा

MN DUTT: 01-264-011

ततो दक्षिणमल्लांश्च भोगवन्तं च पर्वतम्
तरसैवाजयद् भीमो नातितीव्रण कर्मणा

M. N. Dutt: Then Bhima without any very great effort soon vanquished the southern Mallas and the mountain Bhogavanta.

BORI CE: 02-027-012

शर्मकान्वर्मकांश्चैव सान्त्वेनैवाजयत्प्रभुः
वैदेहकं च राजानं जनकं जगतीपतिम्
विजिग्ये पुरुषव्याघ्रो नातितीव्रेण कर्मणा

MN DUTT: 01-264-012

शर्मकान् वर्मकांश्चैव व्यजयत् सान्त्वपूर्वकम्
वैदेहकं च राजानं जनकं जगतीपतिम्
विजिग्ये पुरुषव्याघ्रो नातितीव्रण कर्मणा
शकांश्च बर्बरांश्चैव अजयगच्छद्मपूर्वकम्

M. N. Dutt: He then vanquished the Sharmakas and the Varmakas by a policy of conciliation. That best of men then without any very great exertion vanquished the king of Videha, the lord of the universe, Janaka. He then by craftiness vanquished the Shakas and the barbarians.

BORI CE: 02-027-013

वैदेहस्थस्तु कौन्तेय इन्द्रपर्वतमन्तिकात्
किरातानामधिपतीन्व्यजयत्सप्त पाण्डवः

MN DUTT: 01-264-013

वैदेहस्थस्तु कौन्तेय इन्द्रपर्वतमन्तिकात्
किरातानामधिपतीनजयत् सप्त पाण्डव

M. N. Dutt: The son of Kunti, the Pandava (Bhima), sent forth expeditions from Videha and conquered the seven kings of the Kiratas, living on the Indra Parvata (imountains).

BORI CE: 02-027-014

ततः सुह्मान्प्राच्यसुह्मान्समक्षांश्चैव वीर्यवान्
विजित्य युधि कौन्तेयो मागधानुपयाद्बली

BORI CE: 02-027-015

दण्डं च दण्डधारं च विजित्य पृथिवीपतीन्
तैरेव सहितः सर्वैर्गिरिव्रजमुपाद्रवत्

MN DUTT: 01-264-014

ततः सुह्मान् प्रसुह्मांश्च सपक्षानतिवीर्यवान्
विजित्य युधि कौन्तेयो मागधानभ्यधाद् बली
दण्डं च दण्डधारं च विजित्य पृथिवीपतीन्
तैरेव सहितैः सर्वैर्गिरिव्रजमुपाद्रवत्

M. N. Dutt: Thereupon the greatly energetic and powerful hero, the son of Kunti (Bhima), vanquished the Suhamas and the Prasuhmas, winning over to his his side Danda and Dandadhara. Being accompanied by all other kings, the Pandava (Bhima) then marched towards Girivraja.

BORI CE: 02-027-016

जारासंधिं सान्त्वयित्वा करे च विनिवेश्य ह
तैरेव सहितो राजन्कर्णमभ्यद्रवद्बली

MN DUTT: 01-264-015

जारासंधिं सान्त्वयित्वा करे च विनिवेश्य ह
तैरेव सहितैः सर्वैः कर्णमभ्यद्रवद् बली

M. N. Dutt: Having subjugated the son of Jarasandha by conciliation and having made him pay tribute, the hero, accompanied by all the kings he had vanquished, marched against Karna.

BORI CE: 02-027-017

स कम्पयन्निव महीं बलेन चतुरङ्गिणा
युयुधे पाण्डवश्रेष्ठः कर्णेनामित्रघातिना

MN DUTT: 01-264-016

स कम्पयन्निव महीं बलेन चतुरङ्गिणा
युयुधे पाण्डवश्रेष्ठः कर्णेनामित्रघातिना

M. N. Dutt: Making the earth tremble by his troops of four kinds, that best of the Pandavas fought (a battle) with that slayer of foes Karna.

BORI CE: 02-027-018

स कर्णं युधि निर्जित्य वशे कृत्वा च भारत
ततो विजिग्ये बलवान्राज्ञः पर्वतवासिनः

MN DUTT: 01-264-017

स कर्णं युधि निर्जित्य वशे कृत्वा च भारत
ततो विजिग्ये बलवान् राज्ञः पर्वतवासिनः

M. N. Dutt: O descendant of Bharata, having vanquished and brought under his away Karna, he then vanquished the powerful kings who lived on the mountains.

BORI CE: 02-027-019

अथ मोदागिरिं चैव राजानं बलवत्तरम्
पाण्डवो बाहुवीर्येण निजघान महामृधे

MN DUTT: 01-264-018

अथ मोदागिरौ चैव राजानं बलवत्तरम्
पाण्डवो बाहुवीर्येण निजघान महामृधे

M. N. Dutt: The Pandava (Bhima) then in a fearful fight killed by the strength of his arms the mighty king who dwelt in Madagiri.

BORI CE: 02-027-020

ततः पौण्ड्राधिपं वीरं वासुदेवं महाबलम्
कौशिकीकच्छनिलयं राजानं च महौजसम्

MN DUTT: 01-264-019

ततः पुण्ड्राधिपं वीरं वासुदेवं महाबलम्
कौशिकीकच्छनिलयं राजानं च महौजसम्

M. N. Dutt: O king, he then subjugated the heroic and greatly powerful Vasudeva, the king of Pundra, and the king Mahaujasa who lived in Kaushikacha.

BORI CE: 02-027-021

उभौ बलवृतौ वीरावुभौ तीव्रपराक्रमौ
निर्जित्याजौ महाराज वङ्गराजमुपाद्रवत्

MN DUTT: 01-264-020

उभौ बलभृतौ वीरावुभौ तीव्रपराक्रमौ
निर्जित्याजी महाराज वङ्गराजमुपाद्रवत्

M. N. Dutt: O great king, having vanquished both these heroic and greatly powerful kings, the son of Pritha (Bhima), then attacked the king of Vanga.

BORI CE: 02-027-022

समुद्रसेनं निर्जित्य चन्द्रसेनं च पार्थिवम्
ताम्रलिप्तं च राजानं काचं वङ्गाधिपं तथा

MN DUTT: 01-264-021

समुद्रसेनं निर्जित्य चन्द्रसेनं च पार्थिवम्
ताम्रलिप्तं च राजानं कर्वटाधिपतिं तथा

M. N. Dutt: Having vanquished Samudarasena and the king Chandrasena, the king of Tamralipta and the king of Karvata.

BORI CE: 02-027-023

सुह्मानामधिपं चैव ये च सागरवासिनः
सर्वान्म्लेच्छगणांश्चैव विजिग्ये भरतर्षभः

MN DUTT: 01-264-022

सुह्यानामधिपं चैव ये च सागरवासिनः
सर्वान् म्लेच्छगणांश्चैव विजिग्ये भरतर्षभः

M. N. Dutt: The ruler of the Suhamas and also the kings that lived on the sea coast, the best of the Bharata race (Bhima) subjugated all the Mlecchas.

BORI CE: 02-027-024

एवं बहुविधान्देशान्विजित्य पवनात्मजः
वसु तेभ्य उपादाय लौहित्यमगमद्बली

MN DUTT: 01-264-023

एवं बहुविधान् देशान् विजित्य पवनात्मजः
वसु तेभ्य उपादाय लौहित्यमगमद् बली

M. N. Dutt: Having thus conquered various countries and having taken much wealth from them all, the powerful son of Pavana (wind), came to Lohitya.

BORI CE: 02-027-025

स सर्वान्म्लेच्छनृपतीन्सागरद्वीपवासिनः
करमाहारयामास रत्नानि विविधानि च

MN DUTT: 01-264-024

स सर्वान् म्लेच्छनृपतीन् सागरानूपवासिनः
करमाहारयामास रत्नानि विविधानि च

M. N. Dutt: From all the kings of the Mlecchas who lived on the coast of these, he exacted tribute in the shape of various gems and jewels.

BORI CE: 02-027-026

चन्दनागुरुवस्त्राणि मणिमुक्तमनुत्तमम्
काञ्चनं रजतं वज्रं विद्रुमं च महाधनम्

MN DUTT: 01-264-025

चन्दनागुरुवस्त्राणि मणिमौक्तिककम्बलम्
काञ्चनं रजत चैव विद्रुमं च महाधनम्

M. N. Dutt: Sandalwood, ales, clothes, gems, pearls, blankets, gold, silver and valuable corals.

BORI CE: 02-027-027

स कोटिशतसंख्येन धनेन महता तदा
अभ्यवर्षदमेयात्मा धनवर्षेण पाण्डवम्

MN DUTT: 01-264-026

ते कोटिशतसंख्येन कौन्तेयं महता तदा
अभ्यवर्षन् महात्मानं धनवर्षेण पाण्डवम्

M. N. Dutt: They (the Mleccha kings) showered upon the illustrious son of Kunti, the Pandava (Bhima), every thick shower of wealth counted by hundreds of millions.

BORI CE: 02-027-028

इन्द्रप्रस्थमथागम्य भीमो भीमपराक्रमः
निवेदयामास तदा धर्मराजाय तद्धनम्

MN DUTT: 01-264-027

इन्द्रप्रस्थमुपागम्य भीमो भीमपराक्रमः
निवेदयामास तदा धर्मराजाय तद् धनम्

M. N. Dutt: Have arrived at Indraprastha, Bhima of fearful prowess offered all those wealth to Dharmaraja (Yudhishthira).

Home | About | Back to Book 02 Contents | ← Chapter 26 | Chapter 28 →