Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 030

BORI CE: 02-030-001

वैशंपायन उवाच
रक्षणाद्धर्मराजस्य सत्यस्य परिपालनात्
शत्रूणां क्षपणाच्चैव स्वकर्मनिरताः प्रजाः

MN DUTT: 01-267-001

वैशम्पायन उवाच रक्षणाद् धर्मराजस्य सत्यस्य परिपालनात्
शत्रूणां क्षपणाच्चैव स्वकर्मनिरताः प्रजाः

M. N. Dutt: Vaishampayana said Protected by Dharmaraja (Yudhishthira) and supported by Truth and also all their enemies being kept in check, all subjects (of the Pandava king) were always engaged in their respective business.

BORI CE: 02-030-002

बलीनां सम्यगादानाद्धर्मतश्चानुशासनात्
निकामवर्षी पर्जन्यः स्फीतो जनपदोऽभवत्

MN DUTT: 01-267-002

बलीनां सम्यगादानाद् धर्मतश्चानुशासनात्
निकामवर्षी पर्जन्यः स्फीतो जनपदोऽभवत्

M. N. Dutt: In consequence of the equitable taxation and the virtuous and the just rule of the king, the clouds poured as much rain as desired, and the country became prosperous.

BORI CE: 02-030-003

सर्वारम्भाः सुप्रवृत्ता गोरक्षं कर्षणं वणिक्
विशेषात्सर्वमेवैतत्संजज्ञे राजकर्मणः

MN DUTT: 01-267-003

सर्वारम्भाः सुप्रवृत्ता गोरक्षा कर्षणं वणिक्
विशेषात् सर्वमेवैतत् संजज्ञे राजकर्मणः

M. N. Dutt: As the result of the king's (virtuous) acts every thing of the kingdom, specially the breeding of cattle, agriculture and trade, greatly flourished.

BORI CE: 02-030-004

दस्युभ्यो वञ्चकेभ्यो वा राजन्प्रति परस्परम्
राजवल्लभतश्चैव नाश्रूयन्त मृषा गिरः

MN DUTT: 01-267-004

दस्युभ्यो वञ्चकेभ्यो वा राजन् प्रति परस्परम्
राजवल्लभतश्चैव नाश्रूयन्त मृषा गिरः

M. N. Dutt: O king, even cheats and thieves, nay even the king's favourites, were never heard to speak lies amongst themselves,

BORI CE: 02-030-005

अवर्षं चातिवर्षं च व्याधिपावकमूर्छनम्
सर्वमेतत्तदा नासीद्धर्मनित्ये युधिष्ठिरे

MN DUTT: 01-267-005

अवर्षं चातिवर्षं च व्याधिपावकमूर्च्छनम्
सवमेतत् तदा नासीद् धर्मनित्ये युधिष्ठिरे

M. N. Dutt: During the reign of Yudhishthira, who was ever devote to virtue, there were no draughts, or floods, or plagues, or fires, or premature deaths.

BORI CE: 02-030-006

प्रियं कर्तुमुपस्थातुं बलिकर्म स्वभावजम्
अभिहर्तुं नृपा जग्मुर्नान्यैः कार्यैः पृथक्पृथक्

MN DUTT: 01-267-006

प्रियं कर्तुमुपस्थातुं बलिकर्म स्वभाजवम्
अभिहर्तुं नृपा जग्मुर्नान्यैः कार्यैः कथंचन

M. N. Dutt: The (other) kings used to come to him only for agreeable services, or for paying their respects to him, or for offering to him tribute that did not (any way) impoverish them. They never used to come for any other purpose (such as conquests).

BORI CE: 02-030-007

धर्म्यैर्धनागमैस्तस्य ववृधे निचयो महान्
कर्तुं यस्य न शक्येत क्षयो वर्षशतैरपि

MN DUTT: 01-267-007

धय॑र्धनागमैतस्य ववृधे निचयो पहान्
कर्तुं यस्य न शक्येत क्षयो वर्षशतैरपि

M. N. Dutt: The large treasury of the King became so much filled with the hoards of wealth virtuously obtained that it could not be emptied even in one hundred years.

BORI CE: 02-030-008

स्वकोशस्य परीमाणं कोष्ठस्य च महीपतिः
विज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे

MN DUTT: 01-267-008

स्वकोष्ठस्य परीमाणं कोशस्य च महीपतिः
विज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे

M. N. Dutt: Having ascertained the state of his treasury and the extent of his possessions, the son of Kunti (Yudhishthira) set his heart upon performing the (Rajasuya) sacrifice.

BORI CE: 02-030-009

सुहृदश्चैव तं सर्वे पृथक्च सह चाब्रुवन्
यज्ञकालस्तव विभो क्रियतामत्र सांप्रतम्

MN DUTT: 01-267-009

सुहृदयश्चैव ये सर्वे पृथक् च सह चाब्रुवन्
यज्ञकालस्तव विभो क्रियतामत्र साम्प्रतम्

M. N. Dutt: His friends and relatives all separately and jointly said, "O lord, the time for the sacrifice has come. Let it be now performed without delay.”

BORI CE: 02-030-010

अथैवं ब्रुवतामेव तेषामभ्याययौ हरिः
ऋषिः पुराणो वेदात्मा दृश्यश्चापि विजानताम्

BORI CE: 02-030-011

जगतस्तस्थुषां श्रेष्ठः प्रभवश्चाप्ययश्च ह
भूतभव्यभवन्नाथः केशवः केशिसूदनः

MN DUTT: 01-267-010

अथैव ब्रुवतामेव तेषामभ्याययौ हरिः
ऋषिः पुराणो वेदात्मादृश्यश्चैव विजानताम्
जगतस्तस्थुषां श्रेष्ठः प्रभवश्चाप्ययश्च ह
भूतभव्यभन्नाथः केशवः केशिसूदनः

M. N. Dutt: When they were thus talking, there came that omniscient and ancient one, that soul of the Vedas, that invincible one as described by the learned, that foremost of all lasting existences in the universe, that origin of all things, that receptacle in which every thing is destroyed, that slayer of Keshi, Hari (Krishna).

BORI CE: 02-030-012

प्राकारः सर्ववृष्णीनामापत्स्वभयदोऽरिहा
बलाधिकारे निक्षिप्य संहत्यानकदुन्दुभिम्

BORI CE: 02-030-013

उच्चावचमुपादाय धर्मराजाय माधवः
धनौघं पुरुषव्याघ्रो बलेन महता वृतः

BORI CE: 02-030-014

तं धनौघमपर्यन्तं रत्नसागरमक्षयम्
नादयन्रथघोषेण प्रविवेश पुरोत्तमम्

MN DUTT: 01-267-011

प्राकारः सर्ववृष्णीनामापत्स्वभयदोऽरिहा
बलाधिकारे निक्षिप्य सम्यगानकदुन्दुभिम्
उच्चावचमुपादाय धर्मराजाय माधवः
धनौघं पुरुषव्याघ्रो बलेन महताऽऽवृतः
तं धनौघमपर्यन्तं रत्नसागरमक्षयम्
नादयन् स्थघोषेण प्रविवेश पुरोत्तमम्

M. N. Dutt: Having appointed Vasudeva command of the army and having brought with him for Dharmaraja Yudhishthira a large amount of wealth, the bulwark of all the Vrishnis, the dispelled of all fears in danger, the grinder of all foes, that best of men, Madhava, entered the excellent city (Indraprastha), surrounded with a large army to the was and filling, the atmosphere with the rattle of his chariot's wheels. The inexhaustible ocean of gems, that the Pandavas possessed.

BORI CE: 02-030-015

असूर्यमिव सूर्येण निवातमिव वायुना
कृष्णेन समुपेतेन जहृषे भारतं पुरम्

MN DUTT: 01-267-012

पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत्
असूर्यमिव सूर्येण निवातमिव वायुना
कृष्णेन समुपेतेन जहषे भारतं पुरम्

M. N. Dutt: Was brought to a full limit by the wealth that he (Krishna) brought, and thus all their (the Pandava's) griefs were removed. By the arrival of Krishna, the capital of the Bharata race was gladdened like a sunless region by the sun, or a region of still air by gentle breeze.

BORI CE: 02-030-016

तं मुदाभिसमागम्य सत्कृत्य च यथाविधि
संपृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः

MN DUTT: 01-267-013

तं मुदाभिसमागम्य सत्कृत्य च यथाविधि
स पृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः

M. N. Dutt: Coming to him with joy and receiving him with all dues respect, Yudhishthira asked him his welfare. When he (Krishna) comfortably seated.

BORI CE: 02-030-017

धौम्यद्वैपायनमुखैरृत्विग्भिः पुरुषर्षभः
भीमार्जुनयमैश्चापि सहितः कृष्णमब्रवीत्

MN DUTT: 01-267-014

धौम्यद्वैपायनमुखैर्ऋत्विग्भिः पुरुषर्षभ
भीमार्जुनयमैश्चैव सहितः कृष्णमब्रवीत्

M. N. Dutt: That best of men (Yudhishthira) with the Ritvikas, Dhaumya and Dvaipayana being at their head, and also with Bhima, Arjuna and the twins (Nakula and Sahadeva) thus spoke to Krishna.

BORI CE: 02-030-018

त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते
धनं च बहु वार्ष्णेय त्वत्प्रसादादुपार्जितम्

MN DUTT: 01-267-015

युधिष्ठिर उवाच त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते
वार्ष्णेय त्वत्प्रसादादुपार्जितम्

M. N. Dutt: Yudhishthira said O Krishna, it is for you that the whole earth has come rinder my sway. O descendant of the Vrishni race, it is through your favour that this vast wealth has been earned by me.

BORI CE: 02-030-019

सोऽहमिच्छामि तत्सर्वं विधिवद्देवकीसुत
उपयोक्तुं द्विजाग्र्येषु हव्यवाहे च माधव

MN DUTT: 01-267-016

सोऽहममिच्छामि तत् सर्वं विधिवद् देवकीसुत
उपयोक्तुं द्विजायेभ्यो हव्यवाहे च माधव

M. N. Dutt: O Madhava, O son of Devaki, I desire to devote all this wealth to the Brahmanas and to the. carrier of sacrificial libations (Agni) according to the ordinance.

BORI CE: 02-030-020

तदहं यष्टुमिच्छामि दाशार्ह सहितस्त्वया
अनुजैश्च महाबाहो तन्मानुज्ञातुमर्हसि

MN DUTT: 01-267-017

तदहं यष्टुमिच्छामि दाशार्ह सहितस्त्वया
अनुजैश्च महाबाहो तनमानुज्ञातुमर्हसि

M. N. Dutt: O prince of the Dasarha race, O mighty armed hero, you should grant me permission to celebrate the Rajasuya sacrifice along with you and with my brothers.

BORI CE: 02-030-021

स दीक्षापय गोविन्द त्वमात्मानं महाभुज
त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम्

MN DUTT: 01-267-018

धनं च बहु तद् दीक्षाप गोविन्द त्वमात्मानं महाभुजा त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम्

M. N. Dutt: O Govinda, O long-armed hero, O prince of the Dasarha race, install yourself in that sacrifice. If you perform the sacrifice, I shall be cleansed from sin.

BORI CE: 02-030-022

मां वाप्यभ्यनुजानीहि सहैभिरनुजैर्विभो
अनुज्ञातस्त्वया कृष्ण प्राप्नुयां क्रतुमुत्तमम्

MN DUTT: 01-267-019

मां वाप्यभ्यनुजानीहि स हैमिरनुजैविभो
अनुज्ञातस्त्वया कृष्ण प्राप्नुयां क्रतुमुत्तमम्

M. N. Dutt: O lord, O Krishna, grant permission to me that I may be installed in the sacrifice along with my these younger brothers, for if permitted by you, I shall be able to enjoy the fruit of that excellent sacrifice.

Corresponding verse not found in BORI CE

MN DUTT: 01-267-020

वैशम्पायन उवाच तं कृष्णः प्रत्युषाचेदं बहूक्त्वा गुणविस्तरम्

M. N. Dutt: Vaishampayana said To him replied Krishna after extolling his many virtues.

BORI CE: 02-030-023

तं कृष्णः प्रत्युवाचेदं बहूक्त्वा गुणविस्तरम्
त्वमेव राजशार्दूल सम्राडर्हो महाक्रतुम्
संप्राप्नुहि त्वया प्राप्ते कृतकृत्यास्ततो वयम्

BORI CE: 02-030-024

यजस्वाभीप्सितं यज्ञं मयि श्रेयस्यवस्थिते
नियुङ्क्ष्व चापि मां कृत्ये सर्वं कर्तास्मि ते वचः

MN DUTT: 01-267-020

वैशम्पायन उवाच तं कृष्णः प्रत्युषाचेदं बहूक्त्वा गुणविस्तरम्

MN DUTT: 01-267-021

त्वमेव राजशार्दूल सम्राडो महाक्रतुम्
सम्प्राप्नुहि त्वया प्राप्ते कृतकृत्यास्ततो वयम्
यजस्वाभीप्सितं यज्ञं मयि श्रेयस्यवस्थिते
नियुक्ष्व त्वं च मां कृत्ये सर्वं कर्तास्मि ते वचः

M. N. Dutt: Vaishampayana said To him replied Krishna after extolling his many virtues. Krishna said O best of kings, you deserve the imperial dignity. Let therefore the great (Rajasuya) sacrifice be performed. If you perform that sacrifice, and if you obtain its fruit, we shall all consider ourselves as crowned with success. I am always engaged in seeking your good. Perform the sacrifice you desire. Appoint me in some office in that sacrifice. I shall obey all your commands.

BORI CE: 02-030-025

युधिष्ठिर उवाच
सफलः कृष्ण संकल्पः सिद्धिश्च नियता मम
यस्य मे त्वं हृषीकेश यथेप्सितमुपस्थितः

MN DUTT: 01-267-022

युधिष्ठिर उवाच सफलः कृष्ण संकल्पः सिद्धिश्च नियता मम
यस्य मे त्वं हृषीकेश यथेप्सितमुपस्थितः

M. N. Dutt: Yudhishthira said O Krishna, O Hrishikesha, when you have come here agreeably to my wish, my resolve is fulfilled; success is sure to come to my work.

BORI CE: 02-030-026

वैशंपायन उवाच
अनुज्ञातस्तु कृष्णेन पाण्डवो भ्रातृभिः सह
ईहितुं राजसूयाय साधनान्युपचक्रमे

MN DUTT: 01-267-023

वैशम्पायन उवाच अनुज्ञातस्तु कृष्णेन पाण्वो भ्रातृभिः सह
ईजितुं राजसूयेन साधनान्युपचक्रमे

M. N. Dutt: Vaishampayana said Having been commanded by Krishna, the son of Pandu (Yudhishthira) with his brothers employed himself to collect the necessary materials for the Rajasuya (sacrifice).

BORI CE: 02-030-027

तत आज्ञापयामास पाण्डवोऽरिनिबर्हणः
सहदेवं युधां श्रेष्ठं मन्त्रिणश्चैव सर्वशः

MN DUTT: 01-267-024

ततस्त्वाज्ञापयामास पाण्डवोऽरिनिबर्हणः
सहदेव युधां श्रेष्ठं मन्त्रिणश्चैव सर्वशः

M. N. Dutt: That chastiser of foes, the son of Pandu (Yudhishthira), commanded that foremost of all warriors, Sahadeva, and also all his ministers, saying.

BORI CE: 02-030-028

अस्मिन्क्रतौ यथोक्तानि यज्ञाङ्गानि द्विजातिभिः
तथोपकरणं सर्वं मङ्गलानि च सर्वशः

BORI CE: 02-030-029

अधियज्ञांश्च संभारान्धौम्योक्तान्क्षिप्रमेव हि
समानयन्तु पुरुषा यथायोगं यथाक्रमम्

MN DUTT: 01-267-025

अस्मिन् क्रतौ यथोक्तानि यज्ञाङ्गानि द्विजातिभिः
तथोपकरणं सर्वं मङ्गलानि च सर्वशः
अधियज्ञांश्च सम्भारान् धौम्योक्तान् क्षिप्रमेव हि
समानयन्तु पुरुषा यथायोगं यथाक्रमम्

M. N. Dutt: “Let men be appointed to collect without loss of time all those articles which the Brahmanas will direct as necessary for the performance of this sacrifice, and also all auspicious necessaries and things that Dhaumya may order to be collected; each of the king required and one after the other in due order.

BORI CE: 02-030-030

इन्द्रसेनो विशोकश्च पूरुश्चार्जुनसारथिः
अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया

MN DUTT: 01-267-026

इन्द्रसेनो विशोकश्च पूस्चार्जुनसारथिः
अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया

M. N. Dutt: Let Indrasena and Vishoka and the charioteer of Arjuna, Puru, if, they desire to please me, be employed in collecting them.

BORI CE: 02-030-031

सर्वकामाश्च कार्यन्तां रसगन्धसमन्विताः
मनोहराः प्रीतिकरा द्विजानां कुरुसत्तम

MN DUTT: 01-267-027

सर्वकामाश्च कार्यन्तां रसगन्धसमन्विताः
मनोरथप्रीतिकरा द्विजानां कुरुसत्तम

M. N. Dutt: O best of the Kuru race (Sahadeva) let them gather every article agreeable to taste and smell, articles which may delight and attract the hearts of the Brahmanas."

BORI CE: 02-030-032

तद्वाक्यसमकालं तु कृतं सर्वमवेदयत्
सहदेवो युधां श्रेष्ठो धर्मराजे महात्मनि

MN DUTT: 01-267-028

तद्वाक्यसमकालं च कृतं सर्वं न्यवेदयत्
सहदेवो युधां श्रेष्ठो धर्मराजे युधिष्ठिरे

M. N. Dutt: As soon as these words were uttered by Dharmaraja Yudhishthira, that foremost of all warriors, Sahadeva, informed the king that they had been all done.

BORI CE: 02-030-033

ततो द्वैपायनो राजन्नृत्विजः समुपानयत्
वेदानिव महाभागान्साक्षान्मूर्तिमतो द्विजान्

MN DUTT: 01-267-029

ततो द्वैपायनो राजन्नृत्विजः समुपानयत्
वेदान्व महाभागान् साक्षान्मूर्तिमतो द्विजान्

M. N. Dutt: O king, Dvaipayana then appointed the Ritvijas, who were high-souled, and who were like the Vedas in their personified forms.

BORI CE: 02-030-034

स्वयं ब्रह्मत्वमकरोत्तस्य सत्यवतीसुतः
धनंजयानामृषभः सुसामा सामगोऽभवत्

MN DUTT: 01-267-030

स्वयं ब्रह्मत्वमकरोत् तस्य सत्यवतीसुतः
धनंजयानामृषभः सुसामा सामगोऽभवत्

M. N. Dutt: The son of Satyavati (Vyasa) himself became the Brahma in that sacrifice, the best of the Dhananjaya race, Susama, became the chaunter of the Sama Veda.

BORI CE: 02-030-035

याज्ञवल्क्यो बभूवाथ ब्रह्मिष्ठोऽध्वर्युसत्तमः
पैलो होता वसोः पुत्रो धौम्येन सहितोऽभवत्

MN DUTT: 01-267-031

याज्ञवल्क्यो बभूबाथ ब्रह्मिष्ठोऽध्वर्युसत्तमः
पैलो होता वसोः पुत्रो धोम्येन सहितोऽभवत्

M. N. Dutt: The Brahma-knowing Yajnavalkya became the Adhvaryu, the son of Vasu Paila, with Dhaumya, became the Hotas.

BORI CE: 02-030-036

एतेषां शिष्यवर्गाश्च पुत्राश्च भरतर्षभ
बभूवुर्होत्रगाः सर्वे वेदवेदाङ्गपारगाः

MN DUTT: 01-267-032

एतेषां पुत्रवर्गाश्च शिष्याश्च भरतर्षभ
बभूवर्होत्रगाः सर्वे वेदवेदाङ्गपारगाः

M. N. Dutt: O best of the Bharata race, the disciples and the sons of these men, all well-acquainted with the Vedas, became Hotragas,

BORI CE: 02-030-037

ते वाचयित्वा पुण्याहमीहयित्वा च तं विधिम्
शास्त्रोक्तं योजयामासुस्तद्देवयजनं महत्

MN DUTT: 01-267-033

ते वाचयित्वा पुण्याहमूहयित्वा च तं विधिम्
शास्त्रोक्तं पूजयामासुस्तद् देवयजनं महत्

M. N. Dutt: Having uttered benedictions, and having recited the objects of the sacrifice, all of them worshipped the large (sacrificial) ground according to the ordinance.

BORI CE: 02-030-038

तत्र चक्रुरनुज्ञाताः शरणान्युत शिल्पिनः
रत्नवन्ति विशालानि वेश्मानीव दिवौकसाम्

MN DUTT: 01-267-034

तत्र चक्रुरनुज्ञाताः शरणान्युत शिल्पिनः
गन्धवन्ति विशालानि वेश्मानीव दिवौकसाम्

M. N. Dutt: Commanded by the Brahmanas, the builders and the artifices erected their many houses that were specious and that were well perfumed like the temples of gods.

BORI CE: 02-030-039

तत आज्ञापयामास स राजा राजसत्तमः
सहदेवं तदा सद्यो मन्त्रिणं कुरुसत्तमः

MN DUTT: 01-267-035

तत आज्ञापयामास स राजा राजसत्तमः
सहदेवं तदा सद्यो मन्त्रिणं पुरुषर्षभः

M. N. Dutt: Thereupon that best of kings, and that best of men, the king (Yudhishthira) immediately commanded his minister Sahadeva saying.

BORI CE: 02-030-040

आमन्त्रणार्थं दूतांस्त्वं प्रेषयस्वाशुगान्द्रुतम्
उपश्रुत्य वचो राज्ञः स दूतान्प्राहिणोत्तदा

BORI CE: 02-030-041

आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान्भूमिपानपि
विशश्च मान्याञ्शूद्रांश्च सर्वानानयतेति च

MN DUTT: 01-267-036

आमन्त्रणार्थं दूतांस्त्वं प्रेषयस्वाशुगान् द्रुतम्
उपश्रुत्य वचो राज्ञः स दूतान् प्राहिणोत् तदा
आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान् भूमिपानथ
विशश्च मान्यान् शूद्रांश्च सर्वानानयतेति च

M. N. Dutt: “Dispatch soon (some-swift messengers to invite all. “Having heard the royal command, he (Sahadeva) soon sent messengers saying. “Invite all the Brahmanas of the kingdom, all the owners of land (Kshatriyas). All the Vaishyas, and all the respectable Shudras. Bring them all here (in this sacrifice)".

BORI CE: 02-030-042

ते सर्वान्पृथिवीपालान्पाण्डवेयस्य शासनात्
आमन्त्रयां बभूवुश्च प्रेषयामास चापरान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-267-037

वैशम्पायन उवाच समाज्ञप्तास्ततो दूताः पाण्डवेयस्य शासनात्
आमन्त्रयाम्बभूवुश्च आनयंश्चापरान् द्रुतम्
तथा परानपि नरानात्मनः शीघ्रगामिनः

M. N. Dutt: At the command of the Pandavas those swift messengers invited every one without any loss of time, and they brought with them many persons both friends and strangers.

BORI CE: 02-030-043

ततस्ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम्
दीक्षयां चक्रिरे विप्रा राजसूयाय भारत

MN DUTT: 01-267-038

ततस्ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम्
दीक्षयाञ्चक्रिरे विप्रा राजसूयाय भारत

M. N. Dutt: o descendant of Bharata, at the proper time the Brahmanas installed the son of Kunti, Yudhishthira, in the sacrifice,

BORI CE: 02-030-044

दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठिरः
जगाम यज्ञायतनं वृतो विप्रैः सहस्रशः

MN DUTT: 01-267-039

दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठरः
जगाम यज्ञायतनं वृतो विप्रैः सहस्रशः

M. N. Dutt: When the virtuous Dharmaraja Yudhishthira was installed in the sacrifice, he went to the sacrificial ground, surrounded by thousands of Brahmanas.

Corresponding verse not found in BORI CE

MN DUTT: 01-267-040

भ्रातृभििितभिश्चैव सुहृद्भिः सचिवैः सह
क्षत्रियैश्च मनुष्येन्द्रैर्नानादेशसमागतैः

M. N. Dutt: And accompanied by his brothers, relatives, friends and ministers, and also by many best of men among the Kshatriyas who had assembled from various countries.

BORI CE: 02-030-045

भ्रातृभिर्ज्ञातिभिश्चैव सुहृद्भिः सचिवैस्तथा
क्षत्रियैश्च मनुष्येन्द्र नानादेशसमागतैः
अमात्यैश्च नृपश्रेष्ठो धर्मो विग्रहवानिव

BORI CE: 02-030-046

आजग्मुर्ब्राह्मणास्तत्र विषयेभ्यस्ततस्ततः
सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः

MN DUTT: 01-267-040

भ्रातृभििितभिश्चैव सुहृद्भिः सचिवैः सह
क्षत्रियैश्च मनुष्येन्द्रैर्नानादेशसमागतैः

MN DUTT: 01-267-041

अमात्यैश्च नरश्रेष्ठो धर्मो विग्रहवानिव
आजग्मुर्ब्राह्मणास्तत्र विषयेभ्यस्ततस्ततः
सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः
तेषामावसथांश्चक्रुर्धर्मराजस्य शासनात्

M. N. Dutt: And accompanied by his brothers, relatives, friends and ministers, and also by many best of men among the Kshatriyas who had assembled from various countries. And also by many counsellors. Many Brahmanas, learned in all the branches of knowledge and well versed in the Vedas and the Vedangas, began to assemble there from various directions. At the command of the Dharmaraja, habitations were erected for them.

BORI CE: 02-030-047

तेषामावसथांश्चक्रुर्धर्मराजस्य शासनात्
बह्वन्नाञ्शयनैर्युक्तान्सगणानां पृथक्पृथक्
सर्वर्तुगुणसंपन्नाञ्शिल्पिनोऽथ सहस्रशः

MN DUTT: 01-267-042

बह्वन्नाच्छादनैयुक्तान् सगणानां पृथक् पृथक्
सर्वर्तुगुणसम्पन्नान् शिल्पिनोऽथ सहस्रशः

M. N. Dutt: And their attendants, separately for each by thousands of artisans who were endued with all qualifications, they were filled with much food and many clothes.

BORI CE: 02-030-048

तेषु ते न्यवसन्राजन्ब्राह्मणा भृशसत्कृताः
कथयन्तः कथा बह्वीः पश्यन्तो नटनर्तकान्

MN DUTT: 01-267-043

तेषु ते न्यवसन् राजन् ब्राह्मणानृपसत्कृताः
कथयन्तः कथां बह्वीः पश्यन्तो नटनर्तकान्

M. N. Dutt: O king, having been duly worshipped by the king, Brahmanas continued to live there, passing their time in conversation on various topics and seeing the performance of actors and dancers.

BORI CE: 02-030-049

भुञ्जतां चैव विप्राणां वदतां च महास्वनः
अनिशं श्रूयते स्मात्र मुदितानां महात्मनाम्

MN DUTT: 01-267-044

भुञ्जतां चैव विप्राणां वदतां च महास्वनः
अनिशं श्रूयते तत्र मुदितानां महात्मनाम्

M. N. Dutt: The noise of these illustrious Brahmanas eating and talking cheerfully was continuously heard.

BORI CE: 02-030-050

दीयतां दीयतामेषां भुज्यतां भुज्यतामिति
एवंप्रकाराः संजल्पाः श्रूयन्ते स्मात्र नित्यशः

MN DUTT: 01-267-045

दीयतां दीयतामेषां भुज्यतां भुज्यतामिति
एवम्प्रकाराः संजल्पाः श्रूयन्ते स्मात्र नित्यशः

M. N. Dutt: "Give, Give", "Eat, Eat", were the words that were continuously and every day heard there.

BORI CE: 02-030-051

गवां शतसहस्राणि शयनानां च भारत
रुक्मस्य योषितां चैव धर्मराजः पृथग्ददौ

MN DUTT: 01-267-046

गवां शतसहस्राणि शयनानां च भारत
रुक्मस्य योषितां चैव धर्म राजः पृथग् ददौ

M. N. Dutt: O descendant of Bharata, Dharmaraja separately gave to each of those Brahmanas thousands of kine, beds, golden coins and damsels.

BORI CE: 02-030-052

प्रावर्ततैवं यज्ञः स पाण्डवस्य महात्मनः
पृथिव्यामेकवीरस्य शक्रस्येव त्रिविष्टपे

MN DUTT: 01-267-047

प्रावर्ततैवं यज्ञः स पाण्डवस्य महात्मनः
पृथिव्यामेकवीरस्य शक्रस्येव त्रिविष्टपे

M. N. Dutt: Thus like the sacrifice formerly performed by Shakra (Indra) in heaven, began the sacrifice of that matchless hero, the illustrious Pandava (Yudhishthira), on earth.

BORI CE: 02-030-053

ततो युधिष्ठिरो राजा प्रेषयामास पाण्डवम्
नकुलं हास्तिनपुरं भीष्माय भरतर्षभ

BORI CE: 02-030-054

द्रोणाय धृतराष्ट्राय विदुराय कृपाय च
भ्रातॄणां चैव सर्वेषां येऽनुरक्ता युधिष्ठिरे

MN DUTT: 01-267-048

ततो युधिष्ठिरो राजा प्रेषयामास पाण्डवम्
नकुलं हास्तिनपुरं भीष्माय पुरुषर्षभः
द्रोणाय धृतराष्ट्राय विदुराय कृपाय च
भ्रातृणां चैव सर्वेषां येऽनुरक्ता युधिष्ठिरे

M. N. Dutt: Then that best of men, the king Yudhishthira, sent the Pandava Nakula to Hastinapur to Bring Bhishma, Drona, Dhritarashtra, Vidura, Kripa, and all those cousins who were attached to him.

Home | About | Back to Book 02 Contents | ← Chapter 29 | Chapter 31 →