Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 031

BORI CE: 02-031-001

वैशंपायन उवाच
स गत्वा हास्तिनपुरं नकुलः समितिंजयः
भीष्ममामन्त्रयामास धृतराष्ट्रं च पाण्डवः

MN DUTT: 01-268-001

वैशम्पायन उवाच स गत्वा हास्तिनपुरं नकुलः समितिंजयः
भीष्ममामन्त्रयाञ्चक्रे धृतराष्ट्रं च पाण्डवः

M. N. Dutt: Vaishampayana said Having gone to Hastinapur the ever victorious son of Pandu Nakula at their head, invited Bhishma and Dhritarashtra.

Corresponding verse not found in BORI CE

MN DUTT: 01-268-002

सत्कृत्यामन्त्रतास्तेन आचार्यप्रमुखास्ततः
प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरः सराः

M. N. Dutt: Having (thus) been invited by due ceremonies, the elders of the Kuru race, with the preceptor at their head and with Brahmanas walking in front came joyfully to sacrifice.

BORI CE: 02-031-002

प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरःसराः
संश्रुत्य धर्मराजस्य यज्ञं यज्ञविदस्तदा

BORI CE: 02-031-003

अन्ये च शतशस्तुष्टैर्मनोभिर्मनुजर्षभ
द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम्

BORI CE: 02-031-004

दिग्भ्यः सर्वे समापेतुः पार्थिवास्तत्र भारत
समुपादाय रत्नानि विविधानि महान्ति च

BORI CE: 02-031-005

धृतराष्ट्रश्च भीष्मश्च विदुरश्च महामतिः
दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते

MN DUTT: 01-268-002

सत्कृत्यामन्त्रतास्तेन आचार्यप्रमुखास्ततः
प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरः सराः

MN DUTT: 01-268-003

संश्रुत्य धर्मराजस्य यज्ञं यज्ञविदस्तदा
अन्ये च शतशस्तुष्टैर्मनोभिर्भरतर्षभ
द्रष्टकामाः सभां चैव धर्मराजं च पाण्डवम्
दिग्भ्यः सर्वे समापेतुः क्षत्रियास्तत्र भारत

MN DUTT: 01-268-004

समुपादाय रत्नानि विविधानि महान्ति च
धृतराष्ट्रश्च भीष्मश्च विदुरश्च महामतिः

MN DUTT: 01-268-005

दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते
गान्धारराजः सुबलः शकुनिश्च महाबलः

M. N. Dutt: Having (thus) been invited by due ceremonies, the elders of the Kuru race, with the preceptor at their head and with Brahmanas walking in front came joyfully to sacrifice. O best of the Bharata race, O descendant of Bharata, having heard of the sacrifice of king Yudhishthira, and wishing to see the son of Pandu Dharamaraja (Yudhishthira) and his Sabha, hundreds of other Yajna-knowing Kshatriyas joyfully came there from various countries. They brought with them various costly gems and jewels. The high-minded Bhishma, Dhritarashtra and Vidura, All the (Kuru) brothers with Duryodhana at their head, the king of Gandharva Subala, the greatly strong Shakuni.

BORI CE: 02-031-006

सत्कृत्यामन्त्रिताः सर्वे आचार्यप्रमुखा नृपाः
गान्धारराजः सुबलः शकुनिश्च महाबलः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-031-007

अचलो वृषकश्चैव कर्णश्च रथिनां वरः
ऋतः शल्यो मद्रराजो बाह्लिकश्च महारथः

MN DUTT: 01-268-006

अचलो वृषकश्चैव कर्णश्च राथिनां वरः
तथा शल्यश्च बलवान् बाह्निकश्च महाबलः

M. N. Dutt: Achala, Vrishaka, that best of all carwarriors, Karna, the greatly powerful Shalya, the exceedingly strong Valhika.

BORI CE: 02-031-008

सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाः शलः
अश्वत्थामा कृपो द्रोणः सैन्धवश्च जयद्रथः

MN DUTT: 01-268-007

सोमदत्तोऽथ कौरव्यो भूरिभूरिश्रवाः शलः
अश्वत्थामा कृपो द्रोणः सैन्धवश्च जयद्रथः

M. N. Dutt: Somadatta, Bhuri of the Kuru race, Bhurisrava, Sala, Ashvathama, Kripa, Drona, the king of Sindhu, Jayadratha.

BORI CE: 02-031-009

यज्ञसेनः सपुत्रश्च शाल्वश्च वसुधाधिपः
प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महायशाः

MN DUTT: 01-268-008

यक्षसेनः सपुत्रश्च शाल्वश्च वसुधाधिपः
प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महारथः

M. N. Dutt: Yakshasena with his sons, that lord of the earth Shalva, the great car-warrior, Bhagadatta, the king of Pragjyotisha.

BORI CE: 02-031-010

सह सर्वैस्तथा म्लेच्छैः सागरानूपवासिभिः
पार्वतीयाश्च राजानो राजा चैव बृहद्बलः

MN DUTT: 01-268-009

स तु सर्वैः सहम्लेच्छैः सागरानूपवासिभिः
राजानो राजा चैव बृहद्बलः

M. N. Dutt: With all the Mlecchas living in the marshy regions along the sea coast, many mountain kings, king Vrihadvala.

BORI CE: 02-031-011

पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा
आकर्षः कुन्तलश्चैव वानवास्यान्ध्रकास्तथा

MN DUTT: 01-268-010

पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा
आकर्षाः कुन्तलाश्चैव मालवाश्चान्ध्रकास्तथा

M. N. Dutt: The king of the Paundrakas, Vasudeva the king of Vanga and Kalinga, Akarsha, Kuntala, the kings of the Malavas and the Andhakas,

BORI CE: 02-031-012

द्रविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा
कुन्तिभोजो महातेजाः सुह्मश्च सुमहाबलः

MN DUTT: 01-268-011

द्राविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा
कुन्तिभोजो महातेजाः पार्थिवो गौरवाहनः

M. N. Dutt: And of the Dravidas and the Singhalas, the king of Kashmira, the greatly effulgent king Kuntibhoja, the king Gauravahana.

Corresponding verse not found in BORI CE

MN DUTT: 01-268-012

वालिकाश्चापरे शूरा राजानः नः सर्व एव ते
विराटः सह पुत्राभ्यां मावेल्लश्च महाबलः

M. N. Dutt: Balhika, and many other heroic kings, Virata with his two sons, the greatly powerful Mavella,

BORI CE: 02-031-013

बाह्लिकाश्चापरे शूरा राजानः सर्व एव ते
विराटः सह पुत्रैश्च माचेल्लश्च महारथः
राजानो राजपुत्राश्च नानाजनपदेश्वराः

BORI CE: 02-031-014

शिशुपालो महावीर्यः सह पुत्रेण भारत
आगच्छत्पाण्डवेयस्य यज्ञं संग्रामदुर्मदः

BORI CE: 02-031-015

रामश्चैवानिरुद्धश्च बभ्रुश्च सहसारणः
गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान्

BORI CE: 02-031-016

उल्मुको निशठश्चैव वीरः प्राद्युम्निरेव च
वृष्णयो निखिलेनान्ये समाजग्मुर्महारथाः

BORI CE: 02-031-017

एते चान्ये च बहवो राजानो मध्यदेशजाः
आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम्

BORI CE: 02-031-018

ददुस्तेषामावसथान्धर्मराजस्य शासनात्
बहुकक्ष्यान्वितान्राजन्दीर्घिकावृक्षशोभितान्

BORI CE: 02-031-019

तथा धर्मात्मजस्तेषां चक्रे पूजामनुत्तमाम्
सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान्नृपाः

BORI CE: 02-031-020

कैलासशिखरप्रख्यान्मनोज्ञान्द्रव्यभूषितान्
सर्वतः संवृतानुच्चैः प्राकारैः सुकृतैः सितैः

BORI CE: 02-031-021

सुवर्णजालसंवीतान्मणिकुट्टिमशोभितान्
सुखारोहणसोपानान्महासनपरिच्छदान्

BORI CE: 02-031-022

स्रग्दामसमवच्छन्नानुत्तमागुरुगन्धिनः
हंसांशुवर्णसदृशानायोजनसुदर्शनान्

BORI CE: 02-031-023

असंबाधान्समद्वारान्युतानुच्चावचैर्गुणैः
बहुधातुपिनद्धाङ्गान्हिमवच्छिखरानिव

BORI CE: 02-031-024

विश्रान्तास्ते ततोऽपश्यन्भूमिपा भूरिदक्षिणम्
वृतं सदस्यैर्बहुभिर्धर्मराजं युधिष्ठिरम्

BORI CE: 02-031-025

तत्सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महात्मभिः
भ्राजते स्म तदा राजन्नाकपृष्ठमिवामरैः

MN DUTT: 01-268-012

वालिकाश्चापरे शूरा राजानः नः सर्व एव ते
विराटः सह पुत्राभ्यां मावेल्लश्च महाबलः

MN DUTT: 01-268-013

राजानो राजपुत्राश्च नानाजनपदेश्वराः
शिशुपालो महावीर्यः सह पुत्रेण भारत
आगच्छत् पाण्डवेयस्य यज्ञं समरदुर्मदः
रामश्चैवानिरुद्धश्च कश्च सहसारण:

MN DUTT: 01-268-014

गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान्
उल्मुको निशद्दश्चैव वीरश्चाङ्गावहस्तथा

MN DUTT: 01-268-015

वृष्णयो निखिलाश्चान्ये समाजग्मुर्महारथाः
एते चान्ये च बहवो राजानो मध्यदेशजाः

MN DUTT: 01-268-016

आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम्
ददुस्तेषामावसथान् धर्मराजस्य शासनात्

MN DUTT: 01-268-017

बहुभक्ष्यान्वितान् राजन् दीर्घिकावृक्षशोभितान्
तथा धर्मात्मजः पूजां चक्रे तेषां महात्मनाम्

MN DUTT: 01-268-018

सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान् नृपाः
कैलासशिखर प्रख्यान् मनोज्ञान् द्रव्यभूषितान्

MN DUTT: 01-268-019

सर्वतः संवृतानुच्चैः प्राकारैः सुकृतैः सितैः
सुवर्णजालसंवीतान् मणिकुट्टिमभूषितान्

MN DUTT: 01-268-020

सुखारोहणसोपानान् महासनपरिच्छदान्
स्रग्दामसमवच्छन्नानुत्तमागुरुगन्धिनः

MN DUTT: 01-268-021

हंसेन्दुवर्णसदृशानायोजनसुदर्शनान्
असम्बाधान् समद्वारान् युतानुच्चावचैर्गुणैः

MN DUTT: 01-268-022

बहुधातुनिबद्धाङ्गान् हिमवच्छिखरानिव
विश्रान्तास्ते ततोऽपश्यन् भूमिपा भूरिदक्षिणम्
वृतं सदस्यैर्बहुभिर्धर्मराज युधिष्ठिरम्
तत् सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महर्षिभिः
भाजते स्म तट राजन् नाकपृष्ठं यथामरैः

M. N. Dutt: Balhika, and many other heroic kings, Virata with his two sons, the greatly powerful Mavella, Various other kings and potentates ruling over various countries the greatly effulgent and invincible in battle king Sisupala with his son, o descendant of Bharata, (all these kings) came to the sacrifice of the Pandavas, Rama, Aniruddha, Kanaka, Sarana. Gada, Pradyumna, Samba, the greatly energetic Charudeshna Ulmuka, Nishatha, the brave Angavaha. And numerous other Vrishnis, all great car-warriors, came to that sacrifice. These and many other kings of the middle country Came to that great Rajasuya sacrifice of the son of Pandu. At the command of Dharmaraja (Yudhishthira), houses assigned to them all. were O king! (these houses) were full of various kinds of eatables; they were adorned with tanks and tall trees. There is those houses the son of Dharma (Yudhishthira) worshipped all those illustrious (monarchs). Having been duly worshipped by the king, they retired to the houses assigned to them. Those houses were like the cliffs of Kailasa, they were delightful and adorned with every king of furniture. They were enclosed on all sides with wellbuilt, high and white-washed walls. Their windows were cover with net works of gold and their interior was adorned with strings of pearls. Their stairs were easy of ascent, and their floors were all covered with costly carpets. They were all adorned with garlands of flowers and perfumed with excellent aloes. Being white as the snow or the moon, they looked exceedingly beautiful even from the distance of a Yojana. Their doors were all uniformly made, and they were wide enough to admit a crowd of persons (all at once). Made of many metals, they looked like the peaks of the Himalayas. After resting for a while (in these mansions) all those kings saw the great. Dakshina giving Dharmaraja Yudhishthira, surrounded by numerous Sadasyas. O king, the sacrificial ground, crowded with kings, (Brahmanas and great Rishis, looked as beautiful as heaven crowded with the celestials.

Home | About | Back to Book 02 Contents | ← Chapter 30 | Chapter 32 →