Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 032

BORI CE: 02-032-001

वैशंपायन उवाच
पितामहं गुरुं चैव प्रत्युद्गम्य युधिष्ठिरः
अभिवाद्य ततो राजन्निदं वचनमब्रवीत्
भीष्मं द्रोणं कृपं द्रौणिं दुर्योधनविविंशती

MN DUTT: 01-269-001

वैशम्पायन उवाच पितामहं गुरुं चैव प्रत्युद्गम्य युधिष्ठिरः
अभिवाद्यः ततो राजन्निदं वचनमब्रवीत्

M. N. Dutt: Vaishampayana said O king, having approached and worshipped his grandfather (Bhishma) and his preceptor (Drona), Yudhishthira thus spoke to,

Corresponding verse not found in BORI CE

MN DUTT: 01-269-002

भीष्मं द्रोणं कृपं द्रौणिं दुर्योधनविविंशती
अस्मिन् यज्ञे भवन्तो मामनुगृहणन्तु सर्वशः

M. N. Dutt: Bhishma, Drona, Kripa, the son of Drona (Ashvathama), Duryodhana and Vivanshati. “But all of you gracious to me in my this sacrifice.

BORI CE: 02-032-002

अस्मिन्यज्ञे भवन्तो मामनुगृह्णन्तु सर्वशः
इदं वः स्वमहं चैव यदिहास्ति धनं मम
प्रीणयन्तु भवन्तो मां यथेष्टमनियन्त्रिताः

MN DUTT: 01-269-003

इदं वः सुमहच्चैव यदिहास्ति धनं मम
प्रणयन्तु भवन्तो मां यथेष्टमभिमन्त्रिताः

M. N. Dutt: All this my great wealth is yours. Consult you all with one another, and guide me as you desire."

BORI CE: 02-032-003

एवमुक्त्वा स तान्सर्वान्दीक्षितः पाण्डवाग्रजः
युयोज ह यथायोगमधिकारेष्वनन्तरम्

MN DUTT: 01-269-004

एवमुक्त्वा स तान् सर्वान् दीक्षितः पाण्डवाग्रजः
युयोज स यथायोगमधिकारेष्वनन्तरम्

M. N. Dutt: Having thus spoken to all, the eldest of the Pandavas (Yudhishthira), who had been already installed in the sacrifice, appointed every one of them in suitable office.

BORI CE: 02-032-004

भक्ष्यभोज्याधिकारेषु दुःशासनमयोजयत्
परिग्रहे ब्राह्मणानामश्वत्थामानमुक्तवान्

MN DUTT: 01-269-005

भक्ष्यभोज्याधिकारेषु दुःशासनमयोजयत्
परिग्रहे ब्राह्मणानामश्वत्थामानमुक्तवान्

M. N. Dutt: He appointed Dushasana to superintend the department of food and other enjoyable articles. Ashvathama was solicited to look after the Brahmanas.

BORI CE: 02-032-005

राज्ञां तु प्रतिपूजार्थं संजयं संन्ययोजयत्
कृताकृतपरिज्ञाने भीष्मद्रोणौ महामती

MN DUTT: 01-269-006

राज्ञां तु प्रतिपूजार्थं संजयं स न्ययोजयत्
कृताकृतपरिज्ञाने भीष्मद्रोणौ महामती

M. N. Dutt: Sanjaya was appointed to return worship to all (invited kings). The high-minded Bhishma and Drona were employed to see what was done and what was left undone.

BORI CE: 02-032-006

हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे
दक्षिणानां च वै दाने कृपं राजा न्ययोजयत्
तथान्यान्पुरुषव्याघ्रांस्तस्मिंस्तस्मिन्न्ययोजयत्

MN DUTT: 01-269-007

हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे
दक्षिणानां च वै दाने कृपं राजा न्ययोजयत्

M. N. Dutt: The king (Yudhishthira) appointed Kripa to look after the diamonds, the gold the pearls and the gems, and he was also appointed to distribute Dakshina (gift) to the Brahmanas.

BORI CE: 02-032-007

बाह्लिको धृतराष्ट्रश्च सोमदत्तो जयद्रथः
नकुलेन समानीताः स्वामिवत्तत्र रेमिरे

MN DUTT: 01-269-008

तथान्यान् पुरुषव्याघ्रांस्तस्मिंस्तस्मिन् न्ययोजयत्
वाह्निको धृतराष्ट्रश्च सोमदत्तो जयद्रथः
नकुलेन समानीताः स्वामिवत् तत्र रेमिरे

M. N. Dutt: Thus other best of men were all appointed in various other offices. Having been brought there by Nakula, Valhika, Dhritarashtra, Somadatta, and Jayadratha enjoyed there as the lords (of the sacrifice).

BORI CE: 02-032-008

क्षत्ता व्ययकरस्त्वासीद्विदुरः सर्वधर्मवित्
दुर्योधनस्त्वर्हणानि प्रतिजग्राह सर्वशः

MN DUTT: 01-269-009

क्षत्ता व्ययकरस्त्वासीद् विदुरः सर्वधर्मावेत्
दुर्योधनस्त्वर्हणानि प्रतिजग्राह सर्वशः

M. N. Dutt: Kshatta (Vidura), learned in all the precepts of virtue, became the master of exchequer. Duryodhana became the receiver of tributes brought by the kings.

Corresponding verse not found in BORI CE

MN DUTT: 01-269-010

चरणक्षालने कृष्णो ब्राह्मणानां स्वयं ह्यभूत
सर्वलोकसमावृत्तः पिप्रीषुः फलमुत्तमम्

M. N. Dutt: Krishna, the centre of all men, with the desire of gaining the excellent fruit, him-self willingly took the task of washing the feet of the Brahmanas.

BORI CE: 02-032-009

सर्वलोकः समावृत्तः पिप्रीषुः फलमुत्तमम्
द्रष्टुकामः सभां चैव धर्मराजं च पाण्डवम्

BORI CE: 02-032-010

न कश्चिदाहरत्तत्र सहस्रावरमर्हणम्
रत्नैश्च बहुभिस्तत्र धर्मराजमवर्धयन्

BORI CE: 02-032-011

कथं नु मम कौरव्यो रत्नदानैः समाप्नुयात्
यज्ञमित्येव राजानः स्पर्धमाना ददुर्धनम्

BORI CE: 02-032-012

भवनैः सविमानाग्रैः सोदर्कैर्बलसंवृतैः
लोकराजविमानैश्च ब्राह्मणावसथैः सह

MN DUTT: 01-269-010

चरणक्षालने कृष्णो ब्राह्मणानां स्वयं ह्यभूत
सर्वलोकसमावृत्तः पिप्रीषुः फलमुत्तमम्

MN DUTT: 01-269-011

द्रष्टुकामाः सभां चैव धर्मराजं युधिष्ठिरम्
न कश्चिदाहरत् तत्र सहस्रावरमर्हणम्

MN DUTT: 01-269-012

रत्नैश्च बहुभिस्तत्र धर्मराजमवर्धयत् कथं तु मम कौरव्यो रत्नदानैः समाप्नुयात्
यज्ञमित्येव राजनः स्पर्धमाना ददुर्धनम्
भवनैः सविमानाप्रैः सोदर्बलसंवृतैः
लोकराजविमानैश्च ब्राह्मणावसथैः सह
कृतैरावसथैर्दिव्यैर्विमानप्रमिमैस्तथा
विचित्रै रत्नवद्भिश्च ऋद्ध्या परमया युतैः
राजभिश्च समावृत्तैरतीव श्रीसमृद्धिभिः
अशोभत सदो राजन् कौन्तेयस्य महात्मनः

M. N. Dutt: Krishna, the centre of all men, with the desire of gaining the excellent fruit, him-self willingly took the task of washing the feet of the Brahmanas. Wishing to see that Sabha and also Dharmaraja Yudhishthira, no one came there with less tribute than one thousand (in kind) number of quantity). All (the assembled kings) honoured Dharmaraja with large presents of jewels, Every one of those kings proudly said, “Let the Kuru king complete his sacrifice with the gems and wealth that I present to him,(without taking any presents from any other king)”. O king, the sacrificial ground of the illustrious son of Kunti, crowded with guards and warriors, with the cars of the celestialss and with the kings, all possessing beauty and wealth, looked extremely handsome with the numerous palaces, so built as to last for ever, and so high that their tops touched the car of the celestialss who came to see that sacrifice, with the dwellings of the Brahmanas, and the mansions that were built for the king which resembled the cars of the celestialss, and adorned with gems and filled with every king of wealth.

BORI CE: 02-032-013

कृतैरावसथैर्दिव्यैर्विमानप्रतिमैस्तथा
विचित्रै रत्नवद्भिश्च ऋद्ध्या परमया युतैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-032-014

राजभिश्च समावृत्तैरतीवश्रीसमृद्धिभिः
अशोभत सदो राजन्कौन्तेयस्य महात्मनः

MN DUTT: 01-269-012

रत्नैश्च बहुभिस्तत्र धर्मराजमवर्धयत् कथं तु मम कौरव्यो रत्नदानैः समाप्नुयात्
यज्ञमित्येव राजनः स्पर्धमाना ददुर्धनम्
भवनैः सविमानाप्रैः सोदर्बलसंवृतैः
लोकराजविमानैश्च ब्राह्मणावसथैः सह
कृतैरावसथैर्दिव्यैर्विमानप्रमिमैस्तथा
विचित्रै रत्नवद्भिश्च ऋद्ध्या परमया युतैः
राजभिश्च समावृत्तैरतीव श्रीसमृद्धिभिः
अशोभत सदो राजन् कौन्तेयस्य महात्मनः

M. N. Dutt: All (the assembled kings) honoured Dharmaraja with large presents of jewels, Every one of those kings proudly said, “Let the Kuru king complete his sacrifice with the gems and wealth that I present to him,(without taking any presents from any other king)”. O king, the sacrificial ground of the illustrious son of Kunti, crowded with guards and warriors, with the cars of the celestialss and with the kings, all possessing beauty and wealth, looked extremely handsome with the numerous palaces, so built as to last for ever, and so high that their tops touched the car of the celestialss who came to see that sacrifice, with the dwellings of the Brahmanas, and the mansions that were built for the king which resembled the cars of the celestialss, and adorned with gems and filled with every king of wealth.

BORI CE: 02-032-015

ऋद्ध्या च वरुणं देवं स्पर्धमानो युधिष्ठिरः
षडग्निनाथ यज्ञेन सोऽयजद्दक्षिणावता
सर्वाञ्जनान्सर्वकामैः समृद्धैः समतर्पयत्

MN DUTT: 01-269-013

ऋद्ध्या तु वरुणं देवं स्पर्धमानो युधिष्ठिरः
षडग्निनाथ यज्ञेन सोऽयजद् दक्षिणावता

M. N. Dutt: Yudhishthira, as if vying with the deity Varuna himself in wealth, commenced the (Rajasuya) sacrifice which was distinguished by large Dakshinas to Brahmanas and emblazoned with the six fires.

BORI CE: 02-032-016

अन्नवान्बहुभक्ष्यश्च भुक्तवज्जनसंवृतः
रत्नोपहारकर्मण्यो बभूव स समागमः

MN DUTT: 01-269-014

सर्वाञ्जनान् सर्वकामैः समृद्धैः समतर्पयत्
अन्नवान् बहुभक्ष्यश्च भुक्तवज्जनसंवृतः
रत्नोपहारसम्पन्नो बभूव स समागमः

M. N. Dutt: The king gratified every body with present of great value and with every object that one could desire, with abundance of rice and of every kind of food, and also with a large quantity of jewels brought as tribute. Every one of that vast concourse of people was fed to his fill.

BORI CE: 02-032-017

इडाज्यहोमाहुतिभिर्मन्त्रशिक्षासमन्वितैः
तस्मिन्हि ततृपुर्देवास्तते यज्ञे महर्षिभिः

MN DUTT: 01-269-015

इडाज्यहोमाहुतिभिर्मत्रशिक्षाविशारदैः
तस्मिन् हि ततृपुर्देवास्तते यज्ञे महर्षिभिः

M. N. Dutt: The celestialss were gratified in that sacrifice by the Ida, Ghee, Homa and libations poured by the great Rishis, learned in Mantras and pronunciations.

BORI CE: 02-032-018

यथा देवास्तथा विप्रा दक्षिणान्नमहाधनैः
ततृपुः सर्ववर्णाश्च तस्मिन्यज्ञे मुदान्विताः

MN DUTT: 01-269-016

यथा देवास्तथा विप्रा दक्षिणान्नमहाधनैः
ततृपुः सर्ववर्णाश्च तस्मिन् यज्ञे मुदान्विताः

M. N. Dutt: Like the celestialss, the Brahmanas were also gratified with the sacrificial gifts, food and great wealth. Men of all the orders were gratified and were filled with joy.

Home | About | Back to Book 02 Contents | ← Chapter 31 | Chapter 33 →