Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 065

BORI CE: 02-065-001

युधिष्ठिर उवाच
राजन्किं करवामस्ते प्रशाध्यस्मांस्त्वमीश्वरः
नित्यं हि स्थातुमिच्छामस्तव भारत शासने

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-065-002

धृतराष्ट्र उवाच
अजातशत्रो भद्रं ते अरिष्टं स्वस्ति गच्छत
अनुज्ञाताः सहधनाः स्वराज्यमनुशासत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-065-003

इदं त्वेवावबोद्धव्यं वृद्धस्य मम शासनम्
धिया निगदितं कृत्स्नं पथ्यं निःश्रेयसं परम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-065-004

वेत्थ त्वं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर
विनीतोऽसि महाप्राज्ञ वृद्धानां पर्युपासिता

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-065-005

यतो बुद्धिस्ततः शान्तिः प्रशमं गच्छ भारत
नादारौ क्रमते शस्त्रं दारौ शस्त्रं निपात्यते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-065-006

न वैराण्यभिजानन्ति गुणान्पश्यन्ति नागुणान्
विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-065-007

संवादे परुषाण्याहुर्युधिष्ठिर नराधमाः
प्रत्याहुर्मध्यमास्त्वेतानुक्ताः परुषमुत्तरम्

MN DUTT: 01-307-008

संवादे परुषाण्याहुर्युधिष्ठिर नराधमाः
प्रत्याहुर्मध्यामास्त्वेतेऽनुक्ताः परुषमुत्तरम्

M. N. Dutt: O Yudhisthira, only the worst of men use harsh words in quarrel. Men of indifferent character reply to such words when spoken by others. But superior men do not think of such words or recapitulate them.

BORI CE: 02-065-008

नैवोक्ता नैव चानुक्ता अहिताः परुषा गिरः
प्रतिजल्पन्ति वै धीराः सदा उत्तमपूरुषाः

BORI CE: 02-065-009

स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि
सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः

BORI CE: 02-065-010

तथाचरितमार्येण त्वयास्मिन्सत्समागमे
दुर्योधनस्य पारुष्यं तत्तात हृदि मा कृथाः

BORI CE: 02-065-011

मातरं चैव गान्धारीं मां च त्वद्गुणकाङ्क्षिणम्
उपस्थितं वृद्धमन्धं पितरं पश्य भारत

BORI CE: 02-065-012

प्रेक्षापूर्वं मया द्यूतमिदमासीदुपेक्षितम्
मित्राणि द्रष्टुकामेन पुत्राणां च बलाबलम्

BORI CE: 02-065-013

अशोच्याः कुरवो राजन्येषां त्वमनुशासिता
मन्त्री च विदुरो धीमान्सर्वशास्त्रविशारदः

MN DUTT: 01-307-009

न चोक्ता नैव चानुक्तास्त्वहिताः परुषा गिरः
प्रतिजल्पन्ति वै धीराः सदा तूत्तमपूरुषा
स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि
सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः
असम्भिन्नार्थमर्यादाः साधवः प्रियदर्शनाः
तथा चरितमार्येण त्वयास्मिन् सत्समागमे

MN DUTT: 01-307-010

दुर्योधनस्य पारुष्यं तत् तात हृदि मा कृथाः
मातरं चैव गान्धारी मां च त्वं गुणकाझ्या

MN DUTT: 01-307-011

उपस्थितं वृद्धमन्धं पितरं पश्य भारत
प्रेक्षापूर्वं मया द्यूतमिदमासीदुपेक्षितम्
मित्राणि द्रष्टुकामेन पुत्राणां च बलाबलम्
अशोच्याः कुरवो राजन् येषां त्वमनुशासिता
मन्त्री च विदुरो धीमान् सर्वशास्त्रविशारदः
त्वयि धर्मोऽर्तुने धैर्यं भीमसेने पराक्रमः

M. N. Dutt: Those that are good, taking their own feelings under consideration, can understand the feelings of others. Therefore, they remember only the good deeds and not the acts of hostility, of their enemies. You have acted, as is done by good men of possessing appearance who does not transgress Dharma, Artha and Kama. O child, do not remember the harshness of Duryodhana. If you desire to remember what is only good look at your mother Gandhari and myself. O descendant of Bharata, look at me, your father, present here who am old, and blind. It was for meeting with our friends, and also for examination the strength and weakness of my children that I allowed out of policy this match at dice to proceed. O king, there is no fear for those Kurus who are under your sway and who follow the counsel of the greatly intelligent Vidura learned in all Shastras. In you is virtue, in Arjuna is patience, and in Bhimasena is prowess,

BORI CE: 02-065-014

त्वयि धर्मोऽर्जुने वीर्यं भीमसेने पराक्रमः
श्रद्धा च गुरुशुश्रूषा यमयोः पुरुषाग्र्ययोः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-065-015

अजातशत्रो भद्रं ते खाण्डवप्रस्थमाविश
भ्रातृभिस्तेऽस्तु सौभ्रात्रं धर्मे ते धीयतां मनः

MN DUTT: 01-307-012

श्रद्धा च गुरुशुश्रूषा यमयोः परुषग्ययोः
अजातशत्रो भद्रं ते खाण्डवप्रस्थमाविश
भ्रातृभिस्तेऽस्तु सौभ्रानं धर्मे ते धीयतां मनः

M. N. Dutt: And in those foremost of men, the twins (Nakula and Sahadeva), are pure reverence and service to superiors. O Ajatasatru, be blessed. Return to Khandavaprastha. Let there be brotherly love between you and your cousins. Let your mind be always fixed in virtue.

BORI CE: 02-065-016

वैशंपायन उवाच
इत्युक्तो भरतश्रेष्ठो धर्मराजो युधिष्ठिरः
कृत्वार्यसमयं सर्वं प्रतस्थे भ्रातृभिः सह

MN DUTT: 01-307-013

वैशम्पायन उवाच इत्युक्तो भरतश्रेष्ठ धर्मराजो युधिष्ठिरः
कृत्वाऽऽर्यसमयं सर्वं प्रतस्थे भ्रातृभिः सह

M. N. Dutt: Vaishampayana said Having been thus addressed, and performing all the ceremonies of politeness, the best of the Bharata race, Dharmaraja Yudhisthira, started with his brothers.

BORI CE: 02-065-017

ते रथान्मेघसंकाशानास्थाय सह कृष्णया
प्रययुर्हृष्टमनस इन्द्रप्रस्थं पुरोत्तमम्

MN DUTT: 01-307-014

ते रथान् मेघसंकाशानास्थास सह कृष्णया
प्रययुर्हष्टमनस इन्द्रप्रस्थं पुरोत्तमम्

M. N. Dutt: Accompanied with Krishna, and ascending their cars of colour of clouds, (Draupadi), they started for that best of cities, Indraprastha.

Home | About | Back to Book 02 Contents | ← Chapter 64 | Chapter 66 →