Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 066

BORI CE: 02-066-001

जनमेजय उवाच
अनुज्ञातांस्तान्विदित्वा सरत्नधनसंचयान्
पाण्डवान्धार्तराष्ट्राणां कथमासीन्मनस्तदा

MN DUTT: 01-308-001

जनमेजय उवाच अनुज्ञातांस्तान् विदित्वा सरत्नधनसंचयान्
पाण्डवान् धार्तराष्ट्राणां कथमासीन्मनस्तदा

M. N. Dutt: Janamejaya said How did the sons of Dhritarashtra feel when they came to know that the Pandavas had with Dhritarashtra's permission left Hastinapur with all their wealth and jewels?

BORI CE: 02-066-002

वैशंपायन उवाच
अनुज्ञातांस्तान्विदित्वा धृतराष्ट्रेण धीमता
राजन्दुःशासनः क्षिप्रं जगाम भ्रातरं प्रति

MN DUTT: 01-308-002

वैशम्पायन उवाच अनुज्ञातांस्तान् विदित्वा धृतराष्ट्रेण धीमता
राजन् दुःशासनः क्षिप्रं जगाम भ्रातरं प्रति

M. N. Dutt: Vaishampayana said O king, having learnt that the Pandavas had been commanded by the wise Dhritarashtra to return to their capital Dushasana soon went to his brother.

BORI CE: 02-066-003

दुर्योधनं समासाद्य सामात्यं भरतर्षभ
दुःखार्तो भरतश्रेष्ठ इदं वचनमब्रवीत्

MN DUTT: 01-308-003

दुर्योधनं समासाद्य सामात्यं भरतर्षभ
दुःखार्तो भरतश्रेष्ठमिदं वचनमब्रवीत्

M. N. Dutt: O best of the Bharata race, having come before Duryodhana (sitting) with his counsellors he spoke thus in a sorrowful heart.

BORI CE: 02-066-004

दुःखेनैतत्समानीतं स्थविरो नाशयत्यसौ
शत्रुसाद्गमयद्द्रव्यं तद्बुध्यध्वं महारथाः

MN DUTT: 01-308-004

दुःशासन उवाच दुःखेनैतत् समानीतं स्थविरो नाशयत्यसौ
शत्रुसाद् गमयद् द्रव्यं तद् बुध्यध्वं महारथाः

M. N. Dutt: Dushasana said O great car-warrior, the old man has thrown away, what we earned with so much trouble. Know that he had made over the whole of that wealth to our enemies.

BORI CE: 02-066-005

अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः
मिथः संगम्य सहिताः पाण्डवान्प्रति मानिनः

BORI CE: 02-066-006

वैचित्रवीर्यं राजानं धृतराष्ट्रं मनीषिणम्
अभिगम्य त्वरायुक्ताः श्लक्ष्णं वचनमब्रुवन्

MN DUTT: 01-308-005

अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः
मिथः संगम्य सहिताः पाण्डवान् प्रति मानिनः
वैचित्रवीर्यं राजानं धृतराष्ट्र मनीषिणम्
अभिगम्य त्वरायुक्ताः श्लक्ष्णं वचनमब्रुवन्

M. N. Dutt: Vaishampayana said Thereupon, Duryodhana, and Karna, all exceedingly proud and vain-being united together and wishing to counteract the Pandavas went in haste and saw the king Dhritarashtra, the son of Vichitravirya. They spoke to him these smooth and artful words.

BORI CE: 02-066-007

दुर्योधन उवाच
न त्वयेदं श्रुतं राजन्यज्जगाद बृहस्पतिः
शक्रस्य नीतिं प्रवदन्विद्वान्देवपुरोहितः

MN DUTT: 01-308-006

दुर्योधन उवाच न त्वयेदं श्रुतं राजन् यज्जगाद् बृहस्पतिः
शक्रस्य नीतिं प्रवदन् विद्वान् देवपुरोहितः

M. N. Dutt: Duryodhana said O king, have you not heard what the learned Brihaspati, the preceptor of the celestial, said on morals and politics when advising Shakra (Indra).

BORI CE: 02-066-008

सर्वोपायैर्निहन्तव्याः शत्रवः शत्रुकर्षण
पुरा युद्धाद्बलाद्वापि प्रकुर्वन्ति तवाहितम्

MN DUTT: 01-308-007

सर्वोपायैर्निहन्तव्याः शत्रवः शत्रुसूदन
पुरा युद्धाद् बलाद् वापि प्रकुर्वन्ति तवाहितम्

M. N. Dutt: O chastiser of foes, (he said), “Those enemies who always harm by force or stratagem should be destroyed by every means".

BORI CE: 02-066-009

ते वयं पाण्डवधनैः सर्वान्संपूज्य पार्थिवान्
यदि तान्योधयिष्यामः किं वा नः परिहास्यति

MN DUTT: 01-308-008

ते वयं पाण्डवधनैः सर्वान् सम्पूज्य पार्थिवान्
यदि तान् योधयिष्यामः किं वै नः परिहास्यति

M. N. Dutt: If we gratify with the wealth of his Pandavas, the kings of the world and then fight with the sons of Pandu, what reverse can overtake us?

BORI CE: 02-066-010

अहीनाशीविषान्क्रुद्धान्दंशाय समुपस्थितान्
कृत्वा कण्ठे च पृष्ठे च कः समुत्स्रष्टुमर्हति

MN DUTT: 01-308-009

अहीनाशीविषान् क्रुद्धान् नाशाय समुपस्थितान्
कृत्वा कण्द्दे च पृष्ठे च कः समुत्स्रष्टुमर्हति

M. N. Dutt: When one places on his neck and back angry snakes full of venom, which has come to bring about his destruction, is it possible for him to take them off?

BORI CE: 02-066-011

आत्तशस्त्रा रथगताः कुपितास्तात पाण्डवाः
निःशेषं नः करिष्यन्ति क्रुद्धा ह्याशीविषा यथा

MN DUTT: 01-308-010

आत्तशस्त्रा रथगताः कुपितास्तात पाण्डवाः
निःशेषं वः करिष्यन्ति क्रुद्धा ह्याशीविषा इव

M. N. Dutt: O father, equipped with weapons and seated on cars, the Pandavas will annihilate us like angry and poisonous snakes.

BORI CE: 02-066-012

संनद्धो ह्यर्जुनो याति विवृत्य परमेषुधी
गाण्डीवं मुहुरादत्ते निःश्वसंश्च निरीक्षते

MN DUTT: 01-308-011

संनद्धो ह्यर्जुनो याति विधृत्य परमेषुधी
गाण्डीवं मुहुरादत्ते निःश्वसंश्च निरीक्षते

M. N. Dutt: Even now Arjuna, attired in armour and furnished with couple of quivers, is proceeding, frequently taking up the Gandiva (bow) and breathing hard and casting angry glances around.

BORI CE: 02-066-013

गदां गुर्वीं समुद्यम्य त्वरितश्च वृकोदरः
स्वरथं योजयित्वाशु निर्यात इति नः श्रुतम्

MN DUTT: 01-308-012

गदां गुर्वी समुद्यम्य त्वरितश्च वृकोदरः
स्वस्थं योजयित्वाऽऽशु निर्यात इति नः श्रुतम्

M. N. Dutt: We are told that Vrikodara (Bhima), hastily ordering his chariot to be made ready and then riding on it, frequently whirling his heavy club is proceeding along.

BORI CE: 02-066-014

नकुलः खड्गमादाय चर्म चाप्यष्टचन्द्रकम्
सहदेवश्च राजा च चक्रुराकारमिङ्गितैः

MN DUTT: 01-308-013

नकुलः खड्गमादाय चर्म चाप्यर्धचन्द्रवत्
सहदेवश्च राजा च चक्रुराकारमिङ्गितैः

M. N. Dutt: Nakula also is proceeding with the sword in his grasp and the semicircular shield in his hand; Sahadeva and the king (Yudhisthira) have made signs clearly indicating their intentions.

BORI CE: 02-066-015

ते त्वास्थाय रथान्सर्वे बहुशस्त्रपरिच्छदान्
अभिघ्नन्तो रथव्रातान्सेनायोगाय निर्ययुः

MN DUTT: 01-308-014

ते त्वास्थाय रथान् सर्वे बहुशस्त्रपरिच्छदान्
अभिघ्नन्तो रथवातान् सेनायोगाय निर्ययुः

M. N. Dutt: Having ascended their cars which were full of all kings of weapons, they are all whipping their horses, (so that they might soon reach their capital) to assemble their forces.

BORI CE: 02-066-016

न क्षंस्यन्ते तथास्माभिर्जातु विप्रकृता हि ते
द्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति

MN DUTT: 01-308-015

न क्षस्यन्ते तथास्माभिर्जातु विप्रकृता हि ते
द्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति

M. N. Dutt: Persecuted (as) they are (by us), they cannot forgive us for those injuries. Who is there amongst them who will be able to forgive the insult to Draupadi?

BORI CE: 02-066-017

पुनर्दीव्याम भद्रं ते वनवासाय पाण्डवैः
एवमेतान्वशे कर्तुं शक्ष्यामो भरतर्षभ

MN DUTT: 01-308-016

पुनर्दीव्या भद्रं ते वनवासाय पाण्डवैः
एवमेतान् वशे कर्तुं शक्ष्याः पुरुषर्षभः

M. N. Dutt: O foremost of all men, be blessed. We shall again gamble with the Pandavas in order to send them to exile in the forest. We are able to bring them under our sway in this way.

BORI CE: 02-066-018

ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताः
प्रविशेम महारण्यमजिनैः प्रतिवासिताः

MN DUTT: 01-308-017

ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताः
प्रविशमे महारण्यमजिनैः प्रतिवासिताः

M. N. Dutt: Attired in skins, either they or we, having (first) been defeated at dice, shall go into the forest for twelve years.

BORI CE: 02-066-019

त्रयोदशं च सजने अज्ञाताः परिवत्सरम्
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश

MN DUTT: 01-308-018

त्रयोदशं च सजने अज्ञाता: परिवत्सरम्
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश

M. N. Dutt: The thirteenth year shall have to be spent in some inhabited country without being recognised. If recognised, an exile for another twelve years shall be the consequence(of such recognition).

BORI CE: 02-066-020

निवसेम वयं ते वा तथा द्यूतं प्रवर्तताम्
अक्षानुप्त्वा पुनर्द्यूतमिदं दीव्यन्तु पाण्डवाः

MN DUTT: 01-308-019

निवसेन वयं ते वा तथा द्यूतं प्रवर्तताम्
अक्षानुप्त्वा पुन तमिदं कुर्वन्तु पाण्डवाः

M. N. Dutt: Either they or we shall live (according to this engagement). Let therefore the game begin. Throwing the dice, let the Pandavas once more play.

BORI CE: 02-066-021

एतत्कृत्यतमं राजन्नस्माकं भरतर्षभ
अयं हि शकुनिर्वेद सविद्यामक्षसंपदम्

MN DUTT: 01-308-020

एतत् कृत्यतमं राजन्नस्माकं भरतर्षभ
अयं हि शकुनिर्वेद सविद्यामक्षसम्पदम्

M. N. Dutt: O best of Bharata race, O king, this is our highest duty. This Shakuni is highly proficient in the whole science of dice-playing.

BORI CE: 02-066-022

दृढमूला वयं राज्ये मित्राणि परिगृह्य च
सारवद्विपुलं सैन्यं सत्कृत्य च दुरासदम्

MN DUTT: 01-308-021

दृढमूला वयं राज्ये मित्राणि परिगृह्य च
सारवद् विपुलं सैन्यं सत्कृत्य च दुरासदम्

M. N. Dutt: We shall in the meantime be firmly rooted in the kingdom and making alliances (with other kings), we shall be able to get together a vast and invincible army and to keep them content.

BORI CE: 02-066-023

ते च त्रयोदशे वर्षे पारयिष्यन्ति चेद्व्रतम्
जेष्यामस्तान्वयं राजन्रोचतां ते परंतप

MN DUTT: 01-308-022

ते च त्रयोदशं वर्षं पारयिष्यन्ति चेद् व्रतम्
जेष्यामस्तान् वयं राजन् रोचतां ते परंतप

M. N. Dutt: O king, O chastiser of foes, we shall then be able to defeat the Pandavas if they reappear. Let this plan recommend itself to you.

BORI CE: 02-066-024

धृतराष्ट्र उवाच
तूर्णं प्रत्यानयस्वैतान्कामं व्यध्वगतानपि
आगच्छन्तु पुनर्द्यूतमिदं कुर्वन्तु पाण्डवाः

MN DUTT: 01-308-023

धृतराष्ट्र उवाच तूर्णं प्रत्यानयस्वैतान् कामं व्यध्वगतानपि
आगच्छन्तु पुन तमिदं कुर्वन्तु पाण्डवाः

M. N. Dutt: Dhritarashtra said Then bring back the Pandavas, even if they have gone a great way off. Let them come and throw dice once again.

BORI CE: 02-066-025

वैशंपायन उवाच
ततो द्रोणः सोमदत्तो बाह्लीकश्च महारथः
विदुरो द्रोणपुत्रश्च वैश्यापुत्रश्च वीर्यवान्

MN DUTT: 01-308-024

वैशम्पायन उवाच ततो द्रोणः सोमदत्तो बाह्रीकश्चैव गौतमः
विदुरो द्रोणपुत्रश्च वैश्यापुत्रश्च वीर्यवान्

M. N. Dutt: Vaishampayana said Thereupon, Drona, Somadatta, Vahlika, Goutama, the son of Drona, the powerful son of Vaishya (Vidura).

BORI CE: 02-066-026

भूरिश्रवाः शांतनवो विकर्णश्च महारथः
मा द्यूतमित्यभाषन्त शमोऽस्त्विति च सर्वशः

MN DUTT: 01-308-025

भूरिश्रवाः शान्तनवो विकर्णश्च महारथः
मा द्यूतमित्यभाषन्त शमोऽस्त्विति च सर्वशः

M. N. Dutt: Bhurisrava,, Bhisma, and the mighty carwarrior Vikarna all said, “Let not the play commence. Let there be peace.”

BORI CE: 02-066-027

अकामानां च सर्वेषां सुहृदामर्थदर्शिनाम्
अकरोत्पाण्डवाह्वानं धृतराष्ट्रः सुतप्रियः

MN DUTT: 01-308-026

अकामानां च सर्वेषां सुहृदामर्थदर्शिनाम्
अकरोत् पाण्डवाह्वानं धृतराष्ट्रः सुतप्रियः

M. N. Dutt: But disregarding the counsels of all his wise friends and relatives, Dhritarashtra ever partial to his sons, (again) summoned the Pandavas.

BORI CE: 02-066-028

अथाब्रवीन्महाराज धृतराष्ट्रं जनेश्वरम्
पुत्रहार्दाद्धर्मयुक्तं गान्धारी शोककर्शिता

MN DUTT: 01-309-001

वैशम्पायन उवाच अथाब्रवीन्महाराज धृतराष्ट्रं जनेश्वरम्
पुत्रहार्दाद् धर्मयुक्ता गान्धारी शोककर्षिता

M. N. Dutt: Vaishampayana said O great king, it was then the virtuous Gandhari, afflicted with grief on account of her sons, addressed king Dhritarashtra and said.

BORI CE: 02-066-029

जाते दुर्योधने क्षत्ता महामतिरभाषत
नीयतां परलोकाय साध्वयं कुलपांसनः

MN DUTT: 01-309-002

जाते दुर्योधने क्षत्ता महामतरभाषत
नीयतां परलोकाय साध्वयं कुलपांसनः

M. N. Dutt: Gandhari said When Duryodhana was born, the highsouled Khattwa (Vidura) said, “It is better to send this disgrace of the race (Duryodhana) to the other world".

BORI CE: 02-066-030

व्यनदज्जातमात्रो हि गोमायुरिव भारत
अन्तो नूनं कुलस्यास्य कुरवस्तन्निबोधत

MN DUTT: 01-309-003

व्यनदज्जातमात्रो हि गोमायुरिव भारत
अन्तो नूनं कुलस्यास्य कुरवस्तन्निबोधत

M. N. Dutt: For he (Duryodhana) cried repeatedly and dissonantly like a jackal when he was born. It is certain he will prove the destruction of our race. Take this (the words of Vidura) to heart.

Corresponding verse not found in BORI CE

MN DUTT: 01-309-004

मा निमज्जीः स्वदोषेण महाप्सु त्वं ह भारत
मा बालानामशिष्टानामभिमंस्था मतिं प्रभो

M. N. Dutt: O descendant of Bharata, do not sink for your own fault in the ocean of calamity. O lord, do not approve the counsel of these wickedminded ones who are but boys.

BORI CE: 02-066-031

मा बालानामशिष्टानामभिमंस्था मतिं प्रभो
मा कुलस्य क्षये घोरे कारणं त्वं भविष्यसि

BORI CE: 02-066-032

बद्धं सेतुं को नु भिन्द्याद्धमेच्छान्तं च पावकम्
शमे धृतान्पुनः पार्थान्कोपयेत्को नु भारत

BORI CE: 02-066-033

स्मरन्तं त्वामाजमीढ स्मारयिष्याम्यहं पुनः
शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे वेतराय वा

BORI CE: 02-066-034

न वै वृद्धो बालमतिर्भवेद्राजन्कथंचन
त्वन्नेत्राः सन्तु ते पुत्रा मा त्वां दीर्णाः प्रहासिषुः

MN DUTT: 01-309-004

मा निमज्जीः स्वदोषेण महाप्सु त्वं ह भारत
मा बालानामशिष्टानामभिमंस्था मतिं प्रभो

MN DUTT: 01-309-005

मा कुलस्य क्षये घोरे कारणं त्वं भविष्यसि
बद्धं सेतुं को नु भिन्द्याद् धमेच्छान्तं च पावकम्

MN DUTT: 01-309-006

शमे स्थितान् को नु पार्थान् कोपयेद् भरतर्षभ
स्मरन्तं त्वामाजमीढ स्मारयिष्याम्यहं पुनः

MN DUTT: 01-309-007

शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे चेतराय च
न वै वृद्धो बालमतिर्भवेद् ग़जन् कथंचन

MN DUTT: 01-309-008

त्वन्नेत्राः सन्तु ते पुत्रा मा त्वां दीर्णाः प्रहासिषुः
तस्मादयं मद्वचनात् त्यज्यतां कुलपांसनः

M. N. Dutt: O descendant of Bharata, do not sink for your own fault in the ocean of calamity. O lord, do not approve the counsel of these wickedminded ones who are but boys. Do not be the cause of the fearful destruction of this race. Who is there that will break an embankment which has been completed or re-kindle a conflagration which has been extinguished? O best of the Bharata race, who is there that will provoke the peaceful sons of Pritha (Kunti)? O descendant of Ajamida, you remember everything, but I shall still call your attention to this. The Shastras can never control the wickedminded men, either in good or in evil acts. A man of boyish intelligence can never act as an old man. Let your sons follow you as their leader. Let them not for ever be separated from you (by death). Therefore, abandon at my word this disgrace of our race.

BORI CE: 02-066-035

शमेन धर्मेण परस्य बुद्ध्या; जाता बुद्धिः सास्तु ते मा प्रतीपा
प्रध्वंसिनी क्रूरसमाहिता श्री;र्मृदुप्रौढा गच्छति पुत्रपौत्रान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-309-009

तथा ते न कृतं राजन् पुत्रस्नेहान्नराधिप
तस्य प्राप्तं फलं विद्धि कुलान्तकरणाय यत्

M. N. Dutt: O king, O ruler of men, you could not do it before from the affection you bear for your son. Know that the time has come for the destruction of our race through him.

Corresponding verse not found in BORI CE

MN DUTT: 01-309-010

शमेन धर्मेण नयेन युक्ता या ते बुद्धिः सास्तु ते मा प्रमादीः
{दुप्रौढा गच्छति पुत्रपौत्रान्

M. N. Dutt: Let your mind, guided by counsels of peace, virtue and true policy, be what it naturally is. Do not err. The prosperity which is acquired by the aid of wicked acts is soon destroyed, while that which is won by honest means takes root and descends from generation to generation.

BORI CE: 02-066-036

अथाब्रवीन्महाराजो गान्धारीं धर्मदर्शिनीम्
अन्तः कामं कुलस्यास्तु न शक्ष्यामि निवारितुम्

MN DUTT: 01-309-011

अथाब्रवीन्महाराजो गान्धारी धर्मदर्शिनीम्
अन्तः कामं कुलस्यास्तु न शक्नोमि निवारितुम्

M. N. Dutt: Vaishampayana said Having been thus addressed by Gandhari who pointed out to him the path of virtue, the king replied to her saying, “If the destruction of our race has came, let it take place without any hindrance. I cannot prevent it.

BORI CE: 02-066-037

यथेच्छन्ति तथैवास्तु प्रत्यागच्छन्तु पाण्डवाः
पुनर्द्यूतं प्रकुर्वन्तु मामकाः पाण्डवैः सह

MN DUTT: 01-309-012

यथेच्छन्ति तथैवास्तु प्रत्यागच्छन्तु पाण्डवाः
पुन तं च कुर्वन्तु मामकाः पाण्डवैः सह

M. N. Dutt: Let it be what they desire. Let the Pandavas return. Let my sons again gamble with the sons of Pandu".

Home | About | Back to Book 02 Contents | ← Chapter 65 | Chapter 67 →