Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 067

BORI CE: 02-067-001

वैशंपायन उवाच
ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम्
उवाच वचनाद्राज्ञो धृतराष्ट्रस्य धीमतः

MN DUTT: 01-310-001

वैशम्पायन उवाच ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम्
उवाच वचनाद् राज्ञो धृतराष्ट्रस्य धीमतः

M. N. Dutt: Vaishampayana said Thereupon at the command of the intelligent Dhritarashtra Pratikamin, thus spoke to the son of Pritha, king Yudhisthira who had gone (by this time) to a great distance from Hastinapur.

BORI CE: 02-067-002

उपस्तीर्णा सभा राजन्नक्षानुप्त्वा युधिष्ठिर
एहि पाण्डव दीव्येति पिता त्वामाह भारत

MN DUTT: 01-310-002

उपास्तीर्णा सभा राजन्नक्षानुप्त्वा युधिष्ठिर
एहि पाण्डव दीव्येति पिता त्वाऽऽहेति भारत

M. N. Dutt: Pratikamin said O descendant of Bharata, your father has said, “O Yudhisthira, the assembly is ready. O son of Pandu, O king, O Yudhisthira, come and throw the dice.

BORI CE: 02-067-003

युधिष्ठिर उवाच
धातुर्नियोगाद्भूतानि प्राप्नुवन्ति शुभाशुभम्
न निवृत्तिस्तयोरस्ति देवितव्यं पुनर्यदि

MN DUTT: 01-310-003

युधिष्ठिर उवाच धातुर्नियोगाद् भूतानि प्राप्नुवन्ति शुभाशुभम्
न निवृत्तिस्तयोरस्ति देवितव्यं पुनर्यदि

M. N. Dutt: Yudhisthira said All creatures obtain good or evil fruits according to the appointment of the Ordainer of the creation. Whether I play or I do not play, those fruits are inevitable.

BORI CE: 02-067-004

अक्षद्यूते समाह्वानं नियोगात्स्थविरस्य च
जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे

MN DUTT: 01-310-004

अक्षयूते समाह्वानं नियोगात् स्थविरस्य च
जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे

M. N. Dutt: This is a summons to dice, it is also the command of the old king. Though I know it will prove destructive to me, yet I cannot refuse.

Corresponding verse not found in BORI CE

MN DUTT: 01-310-005

वैशम्पायन उवाच स्तथापि रामो लुलुभे मृगाय
प्रायः समासन्नपराभवाणां धियो विपर्यस्ततरा भवन्ति

M. N. Dutt: Though (a living) animal made of gold was an impossibility, yet Rama suffered himself to be tempted by a (golden) deer. the mind of men over whom calamities hang become deranged and out of order.

BORI CE: 02-067-005

वैशंपायन उवाच
इति ब्रुवन्निववृते भ्रातृभिः सह पाण्डवः
जानंश्च शकुनेर्मायां पार्थो द्यूतमियात्पुनः

MN DUTT: 01-310-006

इति ब्रुवन् निववृते भ्रातृभिः सह पाण्डवः
जानंश्च शकुनेर्मायां पार्थो द्यूतमियात् पुनः

M. N. Dutt: Vaishampayana said Having said this, the Pandava (Yudhisthira) with his brothers retraced his steps (towards Hastinapur). Knowing full well the deception practised by Shakuni, the son of Pritha (Yudhisthira) came back to sit at dice with him again.

BORI CE: 02-067-006

विविशुस्ते सभां तां तु पुनरेव महारथाः
व्यथयन्ति स्म चेतांसि सुहृदां भरतर्षभाः

MN DUTT: 01-310-007

विविशुस्ते सभां तां तु पुनरेव महारथाः
व्यथयन्ति स्म चेतांसि सुहृदां भरतर्षभाः

M. N. Dutt: O best of the Bharata race,, giving great pain to the hearts of all their friends those great car-warriors again entered that assembly.

BORI CE: 02-067-007

यथोपजोषमासीनाः पुनर्द्यूतप्रवृत्तये
सर्वलोकविनाशाय दैवेनोपनिपीडिताः

MN DUTT: 01-310-008

यथोपजोषमासीनाः पुन तप्रवृत्तये
सर्वलोकविनाशाय दैवेनोपनिपीडिताः

M. N. Dutt: Guided by Fate, they once more sat down at ease for gambling in order to bring about the destruction of men.

BORI CE: 02-067-008

शकुनिरुवाच
अमुञ्चत्स्थविरो यद्वो धनं पूजितमेव तत्
महाधनं ग्लहं त्वेकं शृणु मे भरतर्षभ

MN DUTT: 01-310-009

शकुनिरुवाच अमुञ्चत् स्थविरो यद् वो धनं पूजितमेव तत्
महाधनं ग्लहं त्वेकं शृणु भो भरतर्षभ

M. N. Dutt: Shakuni said O best of the Bharata race the old king has given you back all your wealth. That is well. But listen to me, there is a stake of great value.

BORI CE: 02-067-009

वयं द्वादश वर्षाणि युष्माभिर्द्यूतनिर्जिताः
प्रविशेम महारण्यं रौरवाजिनवाससः

BORI CE: 02-067-010

त्रयोदशं च सजने अज्ञाताः परिवत्सरम्
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश

MN DUTT: 01-310-010

वयं वा द्वादशाब्दानि युष्माभि तनिर्जिताः
प्रविशेम महारण्यं रौरवाजिनवाससः
त्रयोदशं च सजने अज्ञाताः परिवत्सरम्
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश

M. N. Dutt: (It is this), If we are defeated by you at dice, we shall enter the great forest attired in deer skins and live there for twelve years and pass the thirteenth years in some inhabited place unrecognised. If recognised, we shall return to the exile of another twelve years.

BORI CE: 02-067-011

अस्माभिर्वा जिता यूयं वने वर्षाणि द्वादश
वसध्वं कृष्णया सार्धमजिनैः प्रतिवासिताः

BORI CE: 02-067-012

त्रयोदशे च निर्वृत्ते पुनरेव यथोचितम्
स्वराज्यं प्रतिपत्तव्यमितरैरथ वेतरैः

MN DUTT: 01-310-011

अस्माभिर्निर्जिता यूयं वने द्वादश वत्सरान्
वसध्वं कृष्णया सार्धमजिनैः प्रतिवासिताः
त्रयोदशं च सजने अज्ञाताः परिवत्सरम्
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश
त्रयोदशे च निर्वृत्ते पुनरेव यथोचितम्
स्वराज्यं प्रतिपत्तव्यमितरैरथवेतरैः

M. N. Dutt: (On the other hand), if you be defeated by us, you shall with Krishna (Draupadi) live for twelve years in the forest and pass the whole of the thirteenth year unrecognised in an inhabited country. If recognised, an exile of another twelve years is to be the consequence. On the expiry of the thirteenth year, each is to have his kingdom surrendered to the other.

BORI CE: 02-067-013

अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर
अक्षानुप्त्वा पुनर्द्यूतमेहि दीव्यस्व भारत

MN DUTT: 01-310-012

अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर
अक्षानुप्त्वा पुन तमेहि दीव्यस्व भारत

M. N. Dutt: O Yudhishthira, O descendant of Bharata, with such stake, play with us again by throwing the dice.

Corresponding verse not found in BORI CE

MN DUTT: 01-310-013

अथ सभ्याः सभामध्ये समुच्छ्रितकरास्तदा
ऊचुरुद्विग्नमनसः संवेगात् सर्व एव हि

M. N. Dutt: Vaishampayana said Thereupon those that were present in the Sabha raising up their arms, said in great anxiety of mind and in great emotion.

BORI CE: 02-067-014

सभासद ऊचुः
अहो धिग्बान्धवा नैनं बोधयन्ति महद्भयम्
बुद्ध्या बोध्यं न बुध्यन्ते स्वयं च भरतर्षभाः

MN DUTT: 01-310-014

सभ्या ऊचुः अहो धिग बान्धवा नैनं बोधयन्ति महद् भयम्
बुद्ध्या बुध्येन्न वा बुध्येदयं वै भरतर्षभः

M. N. Dutt: "Alas! Fie on the friends of Dhritarashtra that they do not tell him of his great danger! O best of the Bharata race (Dhritarashtra), whether he understand or not out of his own sense, it is your duty to tell him plainly.

BORI CE: 02-067-015

वैशंपायन उवाच
जनप्रवादान्सुबहूनिति शृण्वन्नराधिपः
ह्रिया च धर्मसङ्गाच्च पार्थो द्यूतमियात्पुनः

MN DUTT: 01-310-015

वैशम्पायन उवाच जनप्रवादान् सुबहूण्वन्नपि नराधिपः
हिया च धर्म संयोगात् पार्थो द्यूतमियात् पुनः

M. N. Dutt: The king, the son of Pritha (Yudhisthira) even hearing these various remarks again sat at dice from shame and sense of (Kshatriyas) duty.

BORI CE: 02-067-016

जानन्नपि महाबुद्धिः पुनर्द्यूतमवर्तयत्
अप्ययं न विनाशः स्यात्कुरूणामिति चिन्तयन्

MN DUTT: 01-310-016

जानन्नपि महाबुद्धिः पुन तमवर्तयत्
अप्यासन्नो विनाशः स्यात् कुरूणामिति चिन्तयन्

M. N. Dutt: Full you knowing the consequence, the greatly intelligent one (Yudhisthira) again began to play, as if he was fully aware that the destruction of the Kurus were inevitably near at hand.

BORI CE: 02-067-017

युधिष्ठिर उवाच
कथं वै मद्विधो राजा स्वधर्ममनुपालयन्
आहूतो विनिवर्तेत दीव्यामि शकुने त्वया

MN DUTT: 01-310-017

युधिष्ठिर उवाच कथं वै मद्विधो राजा स्वधर्ममनुपालयन्
आहूतो विनिवर्तेत दीव्यामि शकुने त्वया

M. N. Dutt: Yudhisthira said. O Shakuni, how can a king like me who always observe the duty of his order refuse when challenged to dice? Therefore, I shall (again) play with you.

BORI CE: 02-067-018

शकुनिरुवाच
गवाश्वं बहुधेनूकमपर्यन्तमजाविकम्
गजाः कोशो हिरण्यं च दासीदासं च सर्वशः

BORI CE: 02-067-019

एष नो ग्लह एवैको वनवासाय पाण्डवाः
यूयं वयं वा विजिता वसेम वनमाश्रिताः

MN DUTT: 01-310-018

शकुनिरुवाच गवावं बहुधेनूकमपर्यन्तमजाविकम्
गजाः कोशो हिरण्यं च दासीदासाश्च सर्वशः
एष नो ग्लह एवैको वनवासाय पाण्डवाः
यूयं वयं वा विजिता वसेम वनमाश्रिताः
त्रयोदशं च वै वर्षमज्ञाताः सजने तथा
अनेन व्यवसायेन दीव्याम पुरुषर्षभाः

M. N. Dutt: Shakuni said. O son of Pandu, we have many kine and horse and milch cows and innumerable goats and sheep and elephants, treasures, gold and servants, both male and female. All these have been staked by us before. But now let this be our stake, namely exile into forest (for twelve years) and then living in the thirteenth year unrecognised in an inhabited place. O foremost of men, with this stake let us (now ) play.

BORI CE: 02-067-020

अनेन व्यवसायेन दीव्याम भरतर्षभ
समुत्क्षेपेण चैकेन वनवासाय भारत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-067-021

वैशंपायन उवाच
प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत

MN DUTT: 01-310-019

समुत्क्षेपेण चैकेन वनवासाय भारत
प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः
जितमित्येव शकुनियुधिष्ठिरमभाषत

M. N. Dutt: Vaishampayana said O descendant of Bharata, when this proposa about going to the forest was but once uttered, the of Pritha (Yudhisthira) accepted it; and the son of Subala (Shakuni) (then) took up the dice. (Finally) Shakuni said to Yudhisthira, "Lo! I have won!" son

Home | About | Back to Book 02 Contents | ← Chapter 66 | Chapter 68 →