Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 068

BORI CE: 02-068-001

वैशंपायन उवाच
वनवासाय चक्रुस्ते मतिं पार्थाः पराजिताः
अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम्

MN DUTT: 01-311-001

वैशम्पायन उवाच ततः पराजिताः पार्था वनवासाय दीक्षिताः
अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम्

M. N. Dutt: Vaishampayana said Thereupon the vanquished sons of Pritha, preparing for their exile in the forest, attired themselves in deer skins and Uttriya (upper garment).

BORI CE: 02-068-002

अजिनैः संवृतान्दृष्ट्वा हृतराज्यानरिंदमान्
प्रस्थितान्वनवासाय ततो दुःशासनोऽब्रवीत्

MN DUTT: 01-311-002

अजिनैः संवृतान् दृष्ट्वा हृतराज्यानरिंदमान्
प्रस्थितान् वनवासाय ततो दुःशासनोऽब्रवीत्

M. N. Dutt: Seeing those chastisers of foes attired in deer skins and robbed of their kingdom at point of going the forest, Dushasana exclaimed.

BORI CE: 02-068-003

प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनः
पराभूताः पाण्डुपुत्रा विपत्तिं परमां गताः

MN DUTT: 01-311-003

प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनः
पराजिताः पाण्डवेया विपत्तिं परमां गताः

M. N. Dutt: Dushasana Said The absolute sovereignty of son of Dhritarashtra, the high-souled king, (Duryodhana) has (now) commenced. The Pandavas are vanquished, and they have been plunged into great misery.

BORI CE: 02-068-004

अद्य देवाः संप्रयाताः समैर्वर्त्मभिरस्थलैः
गुणज्येष्ठास्तथा ज्येष्ठा भूयांसो यद्वयं परैः

MN DUTT: 01-311-004

अद्यैव ते सम्प्रयाताः समैर्वर्त्मभिरस्थलैः
गुणज्येष्ठास्तथा श्रेष्ठाः श्रेयांसो यद् वयं परैः

M. N. Dutt: The gods are propitious to us, whether or not we have proceeded in the very narrow path (of sin); for we are today superior to our enemy in wealth and in every thing.

BORI CE: 02-068-005

नरकं पातिताः पार्था दीर्घकालमनन्तकम्
सुखाच्च हीना राज्याच्च विनष्टाः शाश्वतीः समाः

MN DUTT: 01-311-005

नरकं पातिताः पार्था दीर्घकालमनन्तकम्
सुखाच्च हीना राज्याच्च विनष्टाः शाश्वती: समाः

M. N. Dutt: The sons of Pritha are plunged into eternal hall. They are deprived of happiness and kingdom for ever-lasting days.

BORI CE: 02-068-006

बलेन मत्ता ये ते स्म धार्तराष्ट्रान्प्रहासिषुः
ते निर्जिता हृतधना वनमेष्यन्ति पाण्डवाः

MN DUTT: 01-311-006

धनेन मत्ता ये ते स्म धार्तराष्ट्रान् प्रहासिषुः
ते निर्जिता हृतधना वनमेष्यन्ति पाण्डवाः

M. N. Dutt: Those Pandavas, who being intoxicated with the pride of wealth, laughed at the son of Dhritarashtra, will now have to go to the forest defeated and deprived of their wealth.

BORI CE: 02-068-007

चित्रान्संनाहानवमुञ्चन्तु चैषां; वासांसि दिव्यानि च भानुमन्ति
निवास्यन्तां रुरुचर्माणि सर्वे; यथा ग्लहं सौबलस्याभ्युपेताः

MN DUTT: 01-311-007

चित्रान् सन्नाहानवमुच्य पार्था वासांसि दिव्यानि च भानुमन्ति
विवास्यन्तां रुरुचर्माणि सर्वे यथा ग्लहं सौबलस्याभ्युपेताः

M. N. Dutt: Let them abandon their variegated armours, and their resplendent robes of celestial make. Let them all put on deer skins according to the stake they had accepted of the son of Subala (Shakuni).

BORI CE: 02-068-008

न सन्ति लोकेषु पुमांस ईदृशा; इत्येव ये भावितबुद्धयः सदा
ज्ञास्यन्ति तेऽऽत्मानमिमेऽद्य पाण्डवा; विपर्यये षण्ढतिला इवाफलाः

MN DUTT: 01-311-008

न सन्ति लोकेषु पुमांस ईदृशा इत्येव ये भावितबुद्धयः सदा
ज्ञास्यन्ति तेऽऽत्मानमिमेऽद्य पाण्डवा विपर्यये षण्ढतिला इवाफलाः

M. N. Dutt: The Pandavas, who always boasted that they had no equals in all the world, will now know and regard themselves in this their calamity as grains of sesame without kernal.

BORI CE: 02-068-009

अयं हि वासोदय ईदृशानां; मनस्विनां कौरव मा भवेद्वः
अदीक्षितानामजिनानि यद्व;द्बलीयसां पश्यत पाण्डवानाम्

MN DUTT: 01-311-009

इदं हि वासो यदि वेदृशानां मनस्विनां रौरवमाहवेषु
अदीक्षितानामजिनानि यद्वद् बलीयसां पश्यत पाण्डवानाम्

M. N. Dutt: Though in this dress, the Pandavas appear like wise and powerful men installed in a sacrifice, but see (consider) them as persons not entitled to perform sacrifices.

BORI CE: 02-068-010

महाप्राज्ञः सोमको यज्ञसेनः; कन्यां पाञ्चालीं पाण्डवेभ्यः प्रदाय
अकार्षीद्वै दुष्कृतं नेह सन्ति; क्लीबाः पार्थाः पतयो याज्ञसेन्याः

MN DUTT: 01-311-010

महाप्राज्ञः सौमकिर्यज्ञसेनः कन्यां पाञ्चालीं पाण्डवेभ्यः प्रदाय
अकार्षीद् वै सुकृतं नेह किंचित् क्लीबाः पार्थाः पतयो याज्ञसेन्याः

M. N. Dutt: The greatly wise descendant of Somaka, Yajnasena (Drupada), having bestowed the Panchala princess on the Pandavas, did not act well. The husbands of Yajnaseni (Draupadi) are impotent.

BORI CE: 02-068-011

सूक्ष्मान्प्रावारानजिनानि चोदिता;न्दृष्ट्वारण्ये निर्धनानप्रतिष्ठान्
कां त्वं प्रीतिं लप्स्यसे याज्ञसेनि; पतिं वृणीष्व यमिहान्यमिच्छसि

MN DUTT: 01-311-011

सूक्ष्मप्रावारानजिनोत्तरीयान् दृष्टवारण्ये निर्धनानप्रतिष्ठान्
कां त्वं प्रीति लप्स्यसे याज्ञसेनि पतिं वृणीष्वेह यमन्यमिच्छसि

M. N. Dutt: O Yajnaseni, what joy will you get in seeing these your husbands in the forest attired in skins and rags and deprived of their wealth and possessions. Select a husband from these present.

BORI CE: 02-068-012

एते हि सर्वे कुरवः समेताः; क्षान्ता दान्ताः सुद्रविणोपपन्नाः
एषां वृणीष्वैकतमं पतित्वे; न त्वां तपेत्कालविपर्ययोऽयम्

MN DUTT: 01-311-012

एते हि सर्वे कुरवः समेताः क्षान्ता दान्ताः सुद्रविणोपपन्नाः
एषां वृणीष्वैकतमं पतित्वे न त्वां तपेत् कालविपर्ययोऽयम्

M. N. Dutt: These Kurus, assembled here, are all forbearing and self-controlled. They are all vastly wealthy. Select one amongst these as your husband, so that this calamity may not drag you(in its train).

BORI CE: 02-068-013

यथाफलाः षण्ढतिला यथा चर्ममया मृगाः
तथैव पाण्डवाः सर्वे यथा काकयवा अपि

MN DUTT: 01-311-013

यथाफलाः षण्ढतिला यथा चर्ममया मृगाः
तथैव पाण्डवाः सर्वे यथा काकयवा अपि

M. N. Dutt: All the Pandavas are now like grains of sesame that are without kernal or toy animals incased in skins, or the grains of paddy without kernal.

BORI CE: 02-068-014

किं पाण्डवांस्त्वं पतितानुपास्से; मोघः श्रमः षण्ढतिलानुपास्य
एवं नृशंसः परुषाणि पार्था;नश्रावयद्धृतराष्ट्रस्य पुत्रः

MN DUTT: 01-311-014

किं पाण्डवांस्ते पतितानुपास्य मोघः श्रमः षण्ढतिलानुपास्य
नश्रावयद् धृतराष्ट्रस्य पुत्रः

M. N. Dutt: Why do you wait any longer upon the fallen sons of Pandu? The labour is thrown away that is bestowed on pressing the sesame grain that is without the kernal. Vaishampayana said The son of Dhritarashtra (Dushasana) uttered such cruel and harsh words in the hearing of the Pandavas.

BORI CE: 02-068-015

तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी; निर्भर्त्स्योच्चैस्तं निगृह्यैव रोषात्
उवाचेदं सहसैवोपगम्य; सिंहो यथा हैमवतः शृगालम्

MN DUTT: 01-311-015

तद् वै श्रुत्वा भीमसेनोऽत्यमर्षी निर्भत्र्योच्चैः संनिगृह्मैव रोषात्
उवाच चैनं सहसैवोपगम्य सिंहो यथा हैमवतः शृगालम्

M. N. Dutt: Having heard them, the unforbearing Bhimasena suddenly rushed towards that prince in anger like a Himalayan lion does towards a jackal. He loudly rebuked him in these words.

BORI CE: 02-068-016

भीमसेन उवाच
क्रूर पापजनैर्जुष्टमकृतार्थं प्रभाषसे
गान्धारविद्यया हि त्वं राजमध्ये विकत्थसे

MN DUTT: 01-311-016

भीमसेन उवाच क्रूर पापजनैर्जुष्टमकृतार्थं प्रभाषसे
गान्धारविद्यया हि त्वं राजमध्ये विकत्थसे

M. N. Dutt: Bhima said O crooked-minded wretch, you rave in words that are uttered only by the sinful. Being advanced by the skill of the Gandhara king, you (dare to) boast in the midst of these kings.

BORI CE: 02-068-017

यथा तुदसि मर्माणि वाक्शरैरिह नो भृशम्
तथा स्मारयिता तेऽहं कृन्तन्मर्माणि संयुगे

MN DUTT: 01-311-017

यथा तुदसि मर्माणि वाक्शरैरिह नो भृशम्
तथा स्मारयिता तेऽहं कृन्तन् मर्माणि संयुगे

M. N. Dutt: As you pierce our hearts with these your words like arrows, so will I pierce your heart in battle, making you recollect all this.

BORI CE: 02-068-018

ये च त्वामनुवर्तन्ते कामलोभवशानुगाः
गोप्तारः सानुबन्धांस्तान्नेष्यामि यमसादनम्

MN DUTT: 01-311-018

ये च त्वामनुवर्तन्ते क्रोधलोभवशानुगाः! गोप्तारः सानुबन्धास्तान् नेतास्मि यमसादनम्

M. N. Dutt: I shall send to the abode of Yama all those with their descendants and relatives who are from anger or covetousness walking behind you as your protectors.

BORI CE: 02-068-019

वैशंपायन उवाच
एवं ब्रुवाणमजिनैर्विवासितं; दुःखाभिभूतं परिनृत्यति स्म
मध्ये कुरूणां धर्मनिबद्धमार्गं; गौर्गौरिति स्माह्वयन्मुक्तलज्जः

MN DUTT: 01-311-019

वैशम्पायन उवाच एवं ब्रुवाणमजिनैर्विवासितं दुःशासनस्तं परिनृत्यति स्म
मध्ये कुरूणां धर्मनिबद्धमार्ग गौौरिति स्माह्वयन् मुक्तलज्जः

M. N. Dutt: Vaishampayana said Dushasana, abandoning all sense of shame, danced around in the midst of the Kurus and loudly said, "O cow," "O cow”. Bhima uttered these words of wrath, but did nothing, for he could not deviate from the path of virtue.

BORI CE: 02-068-020

भीमसेन उवाच
नृशंसं परुषं क्रूरं शक्यं दुःशासन त्वया
निकृत्या हि धनं लब्ध्वा को विकत्थितुमर्हति

MN DUTT: 01-311-020

भीमसेन उवाच नृशंस परुषं वक्तुं शक्यं दुःशासन त्वया
निकृत्या हि धनं लब्ध्वा को विकस्थितुमर्हति

M. N. Dutt: Bhima said Wretch, do you dare use harsh words ass these? O Dushasana, who should boast having thus won wealth by foul means?

BORI CE: 02-068-021

मा ह स्म सुकृताँल्लोकान्गच्छेत्पार्थो वृकोदरः
यदि वक्षसि भित्त्वा ते न पिबेच्छोणितं रणे

MN DUTT: 01-311-021

मैव स्म सुकृताल्लोकान् गच्छेत् पार्थो वृकोदरः
यदि वक्षो हि ते भित्त्वा न पिबेच्छोणितं रणे

M. N. Dutt: I tell you, if Vrikodara, the son of Pritha, does not drink your life-blood piercing open your breast in battle, let him not attain to regions of blessedness.

BORI CE: 02-068-022

धार्तराष्ट्रान्रणे हत्वा मिषतां सर्वधन्विनाम्
शमं गन्तास्मि नचिरात्सत्यमेतद्ब्रवीमि वः

MN DUTT: 01-311-022

धार्तराष्ट्रान् रणे हत्वा मिषतां सर्वधन्विनाम्
शां गन्तास्मि नवरात् सत्यमेतद् ब्रवीमि ते

M. N. Dutt: I tell you truly that killing the sons of Dhritarashtra in battle in the presence of all the warriors, I shall without the least delay pacify my this anger.

BORI CE: 02-068-023

वैशंपायन उवाच
तस्य राजा सिंहगतेः सखेलं; दुर्योधनो भीमसेनस्य हर्षात्
गतिं स्वगत्यानुचकार मन्दो; निर्गच्छतां पाण्डवानां सभायाः

MN DUTT: 01-311-023

वैशम्पायन उवाच तस्य राजा सिंहगतेः सखेलं दुर्योधनो भीमसेनस्य हर्षात्
गतिं स्वगत्यानुचकार मन्दो निर्गच्छतां पाण्डवानां सभायाः

M. N. Dutt: Vaishampayana said When the Pandavas were going out of the Sabha, the wicked king Duryodhana from excess of joy mimicked by his own steps the playful and lion-like movements of Bhimasena.

BORI CE: 02-068-024

नैतावता कृतमित्यब्रवीत्तं; वृकोदरः संनिवृत्तार्धकायः
शीघ्रं हि त्वा निहतं सानुबन्धं; संस्मार्याहं प्रतिवक्ष्यामि मूढ

MN DUTT: 01-311-024

नैतावता कृतमित्यब्रवीत् तं वृकोदरः संनिवृत्तार्धकायः
शीघ्रं हि त्वां निहतं सानुबन्ध संस्मार्याहं प्रतिवक्ष्यामि मूढ

M. N. Dutt: Thereupon, Vrikodara(Bhima), half turning towards him, said. “O fool, do not think that by this you gain any ascendancy over me. I shall soon kill you with all your followers and answer you recalling all this to your mind”.

BORI CE: 02-068-025

एतत्समीक्ष्यात्मनि चावमानं; नियम्य मन्युं बलवान्स मानी
राजानुगः संसदि कौरवाणां; विनिष्क्रमन्वाक्यमुवाच भीमः

MN DUTT: 01-311-025

एवं समीक्ष्यात्मनि चावमानं नियम्य मन्युं बलवान् स मानी
राजांनुगः संसदि कौरवाणां विनिष्क्रामन् वाक्यमुवाच भीमः

M. N. Dutt: Seeing this insult offered to him, the powerful and proud Bhima, suppressing his rising anger and following the king (Yudhisthira) spoke these words when going out of the Kuru court.

BORI CE: 02-068-026

अहं दुर्योधनं हन्ता कर्णं हन्ता धनंजयः
शकुनिं चाक्षकितवं सहदेवो हनिष्यति

MN DUTT: 01-311-026

भीमसेन उवाच अहं दुर्योधनं हन्ता कर्णं हन्ता धनंजयः
शकुनि चाक्षकितवं सहदेवो हनिष्यति

M. N. Dutt: Bhima said I shall be the slayer of Duryodhana, Dhananjaya (Arjuna) will be the slayer of Karna. Sahadeva will kill the gambler Shakuni.

BORI CE: 02-068-027

इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचः
सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति

MN DUTT: 01-311-027

इदं च भूयो वक्ष्यामि सभामध्ये बृहद् वचः
सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति

M. N. Dutt: I repeat in the midst of this assembly these proud words which the celestial will surely make good, if ever we engage in battle (with the Kurus).

BORI CE: 02-068-028

सुयोधनमिमं पापं हन्तास्मि गदया युधि
शिरः पादेन चास्याहमधिष्ठास्यामि भूतले

MN DUTT: 01-311-028

सुयोधनमिमं पापं हन्तास्मि गदया युधि
शिरः पादेन चास्याहमधिष्ठास्यामि भूतले

M. N. Dutt: I shall kill this sinful wretch Suyodhana (Duryodhana) in a club-fight. Felling him on the ground, I shall place my foot on his head.

BORI CE: 02-068-029

वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः
दुःशासनस्य रुधिरं पातास्मि मृगराडिव

MN DUTT: 01-311-029

वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः
दुःशासनस्य रुधिरं पातास्मि मृगराडिव

M. N. Dutt: As regards this wicked-minded man Dushasana, who is bold in speech, I will drink his blood like a lion.

BORI CE: 02-068-030

अर्जुन उवाच
नैव वाचा व्यवसितं भीम विज्ञायते सताम्
इतश्चतुर्दशे वर्षे द्रष्टारो यद्भविष्यति

MN DUTT: 01-311-030

अर्जुन उवाच नैवं वाचा व्यवसितं भीम विज्ञायते सताम्
इतश्चतुर्दशे वर्षे द्रष्टारो यद् भविष्यति

M. N. Dutt: Arjuna said Bhima, the resolutions of superior men are not known only in words. On the fourteenth year, they will see what will happen.

BORI CE: 02-068-031

दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम्

MN DUTT: 01-311-031

भीमसेन उवाच दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम्

M. N. Dutt: Bhima said The earth will drink the blood of Duryodhana, Karma, the wicked-minded Shakuni and the fourth Dushasana.

BORI CE: 02-068-032

असूयितारं वक्तारं प्रस्रष्टारं दुरात्मनाम्
भीमसेन नियोगात्ते हन्ताहं कर्णमाहवे

MN DUTT: 01-311-032

अर्जुन उवाच असूयितारं द्रष्टारं प्रवक्तारं विकत्थनम्
भीमसेन नियोगात् ते हन्ताहं कर्णमाहवे

M. N. Dutt: Arjuna said O Bhimasena, I will as you direct, kill in battle this Karna so malicious, jealous, harshspecched and vain.

BORI CE: 02-068-033

अर्जुनः प्रतिजानीते भीमस्य प्रियकाम्यया
कर्णं कर्णानुगांश्चैव रणे हन्तास्मि पत्रिभिः

MN DUTT: 01-311-033

अर्जुनः प्रतिजानीते भीमस्य प्रियकाम्यया
कर्णं कर्णानुगांश्चैव रणे हन्तास्मि पत्रिभिः

M. N. Dutt: For doing what is agreeable to Bhima, Arjuna vows that he will kill in battle with his arrows this Karna with all his followers.

BORI CE: 02-068-034

ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः
तांश्च सर्वाञ्शितैर्बाणैर्नेतास्मि यमसादनम्

MN DUTT: 01-311-034

ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः
तांश्च सर्वानहं बाणैर्नेतास्मि यमसादनम्

M. N. Dutt: I will send to the abode of Yama with my arrows also those other kings that will from foolishness fight against me.

BORI CE: 02-068-035

चलेद्धि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः
शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि

MN DUTT: 01-311-035

चलेद्धि हिमवान् स्थानानिष्प्रभः स्याद् देवाकरः
शैत्यं सोमात् प्रणश्येत मत्सत्यं विष नेद् यदि

M. N. Dutt: If my this vow be not carried out, then the Himalaya mountains might be removed from where they are, the maker of the day (sun) might lose his rays and the Moon his coolness.

BORI CE: 02-068-036

न प्रदास्यति चेद्राज्यमितो वर्षे चतुर्दशे
दुर्योधनो हि सत्कृत्य सत्यमेतद्भविष्यति

MN DUTT: 01-311-036

न प्रदास्यति चेद् राज्यमितो वर्षे चतुर्दशे
दुर्योधनोऽभिसत्कृत्य सत्यमेतद् भविष्यति

M. N. Dutt: All this will surely happen if on the fourteenth year from this, Duryodhana does not return us our kingdom with proper respect.

BORI CE: 02-068-037

वैशंपायन उवाच
इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः
प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान्

MN DUTT: 01-311-037

वैशम्पायन उवाच इत्युक्तवति पार्थे तु श्रीमान् माद्रवतीसुतः
प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान्

M. N. Dutt: Vaishampayana said When Arjuna said this, the handsome and powerful son of Madri, Sahadeva, waving his mighty arms,

BORI CE: 02-068-038

सौबलस्य वधं प्रेप्सुरिदं वचनमब्रवीत्
क्रोधसंरक्तनयनो निःश्वसन्निव पन्नगः

MN DUTT: 01-311-038

सौबलस्य वधं प्रेप्सुरिदं वचनमब्रवीत्
क्रोधसंरक्तनयनो निःश्वसन्निव पन्नगः

M. N. Dutt: And sighting like a snake and desiring to kill Shakuni, spoke thus with eyes red with anger.

BORI CE: 02-068-039

अक्षान्यान्मन्यसे मूढ गान्धाराणां यशोहर
नैतेऽक्षा निशिता बाणास्त्वयैते समरे वृताः

MN DUTT: 01-311-039

सहदेव उवाच अक्षान् यान् मन्यसे मूढ गान्धाराणां यशोहर
नैतेऽक्षा निशिता बाणास्त्वयैते समरे वृताः

M. N. Dutt: Sahadeva said O fool, O destroyer of the fame of the Gandhara kings, what you are thinking as dice is not dice. They are sharp-pointed arrows which you have invited in battle.

BORI CE: 02-068-040

यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम्
कर्ताहं कर्मणस्तस्य कुरु कार्याणि सर्वशः

MN DUTT: 01-311-040

यथा चैवोक्तवान् भीमस्त्वामुद्दिश्य सबान्धवम्
कर्ताहं कर्मणस्तस्य कुरु कार्याणि सर्वशः

M. N. Dutt: I shall certainly accomplish all which Bhima has said as regards you with all your followers. If you have anything to do, do it before that day comes.

BORI CE: 02-068-041

हन्तास्मि तरसा युद्धे त्वां विक्रम्य सबान्धवम्
यदि स्थास्यसि संग्रामे क्षत्रधर्मेण सौबल

MN DUTT: 01-311-041

हन्तास्मि तरसा युद्धे त्वामेवेह सबान्धवम्
यदि स्थास्यसि संग्रामे क्षत्रधर्मेण सौबल

M. N. Dutt: O son of Subala, I shall certainly kill you with all your friends and relatives if you stay in the fight according to the usage of the Kshatriyas.

BORI CE: 02-068-042

सहदेववचः श्रुत्वा नकुलोऽपि विशां पते
दर्शनीयतमो नॄणामिदं वचनमब्रवीत्

MN DUTT: 01-311-042

सहदेववचः श्रुत्वा नकुलोऽपि विशाम्पते
दर्शनीयतमो नृणामिदं वचनमब्रवीत्

M. N. Dutt: Vaishampayana said O king, hearing the words of Sahadeva, Nakula, the handsomest of men, spoke thus.

BORI CE: 02-068-043

सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः
यैर्वाचः श्राविता रूक्षाः स्थितैर्दुर्योधनप्रिये

BORI CE: 02-068-044

तान्धार्तराष्ट्रान्दुर्वृत्तान्मुमूर्षून्कालचोदितान्
दर्शयिष्यामि भूयिष्ठमहं वैवस्वतक्षयम्

MN DUTT: 01-311-043

नकुल उवाच सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन् धृतराष्ट्रजैः
यैर्वाचः श्राविता रूक्षाः स्थितैर्दुर्योधनप्रिये
तान् धार्तराष्ट्रान् दुर्वृत्तान् मुमूर्षुन् कालनोदितान्
गमयिष्यामि भूयिष्ठानहं वैवस्वतक्षयम्

M. N. Dutt: Nakula said I shall certainly send to the abode of Yama all those wicked-minded sons of Dhritarashtra, who being desirous of death and impelled by Fate, and also moved by the wish of doing what would please Duryodhana, have used harsh and insulting words towards this Yajnaseni, (Draupadi) at the gambling match.

BORI CE: 02-068-045

निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन्
निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिरादिव

MN DUTT: 01-311-044

निदेशाद् धर्मराजस्य द्रौपद्याः पदवीं चरन्
निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिरादिव

M. N. Dutt: At the command of the king (Yudhisthira) and remembering the wrongs done to (Draupadi), I shall soon make the earth freed from the sons of Dhritarashtra.

BORI CE: 02-068-046

एवं ते पुरुषव्याघ्राः सर्वे व्यायतबाहवः
प्रतिज्ञा बहुलाः कृत्वा धृतराष्ट्रमुपागमन्

MN DUTT: 01-311-045

वैशम्पायन उवाच एवं ते पुरुषव्याघ्राः सर्वे व्यायतबाहवः
प्रतिज्ञा बहुलः कृत्वा धृतराष्ट्रमुपागमन्

M. N. Dutt: Vaishampayana said Having thus taken many vows, those mighty armed and foremost of men (the Pandavas) went to Dhritarashtra.

Home | About | Back to Book 02 Contents | ← Chapter 67 | Chapter 69 →