Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 018

BORI CE: 03-018-001

वासुदेव उवाच
एवमुक्त्वा रौक्मिणेयो यादवान्भरतर्षभ
दंशितैर्हरिभिर्युक्तं रथमास्थाय काञ्चनम्

BORI CE: 03-018-002

उच्छ्रित्य मकरं केतुं व्यात्ताननमलंकृतम्
उत्पतद्भिरिवाकाशं तैर्हयैरन्वयात्परान्

BORI CE: 03-018-003

विक्षिपन्नादयंश्चापि धनुःश्रेष्ठं महाबलः
तूणखड्गधरः शूरो बद्धगोधाङ्गुलित्रवान्

BORI CE: 03-018-004

स विद्युच्चलितं चापं विहरन्वै तलात्तलम्
मोहयामास दैतेयान्सर्वान्सौभनिवासिनः

MN DUTT: 02-017-001

वासुदेव उवाच एवमुक्त्वा रौक्मिणेयो यादवान् भरतर्षभ
दंशितैर्हरिभिर्युक्तं रथमाथाय काञ्चनम्
उच्छ्रित्य मकरं केतुं व्यात्ताननमिवान्तकम्
उत्पतद्भिरिवाकाशं तैर्हयैरन्वयात् परान्
विक्षिपन् नादयंश्चापिधनुः श्रेष्ठं महाबलः
तूणखड्गधरः शूरो बद्धगोधाङ्गुलित्रवान्
स विद्युच्छुरितं चापं विहरन् वै तलात् तलम्
मोहयामास दैतेयान् सर्वान् सौभनिवासिनः

M. N. Dutt: Krishna said: O best of the Bharata race, having thus spoken to the Yadavas, the son of Rukmini (Pradyumna) ascended on his golden car yoked with horses clad in armour. On it (the car) stood a standard, bearing, the figure of a gaping-inouthed Makara.It was as fearful as Yama himself. He rushed upon the his steeds who were rather flying than running over the ground. The hero, equipped with quiver and sword and with his fingers incased in leather, stringed with great strength the bow which possessed the splendour of bow which possessed the splendour of lightning. Transferring it from hand to hand as if in contempt of the enemy, he spread confusion émong the Danavas and the other warriors, the inhabitants of Saubha.

BORI CE: 03-018-005

नास्य विक्षिपतश्चापं संदधानस्य चासकृत्
अन्तरं ददृशे कश्चिन्निघ्नतः शात्रवान्रणे

MN DUTT: 02-017-002

तस्य विक्षिपतश्चापं संदधानस्य चासकृत्
नान्तरं ददृशे कश्चिन्निघ्नत: शात्रवान् रणे

M. N. Dutt: As he went on killing the Danavas in battle and as he sat in contempt of the foe (on his car), none could mark the slightest interval between the successive arrows (shot by him.)

BORI CE: 03-018-006

मुखस्य वर्णो न विकल्पतेऽस्य; चेलुश्च गात्राणि न चापि तस्य
सिंहोन्नतं चाप्यभिगर्जतोऽस्य; शुश्राव लोकोऽद्भुतरूपमग्र्यम्

MN DUTT: 02-017-003

मुखस्य वर्णो न विकल्पतेऽस्य चेलुश्च गात्राणि न चापि तस्य
सिंहोन्नतं चाप्यभिगर्जतोऽस्य शुश्राव लोकोऽद्भुतवीर्यमवयम्

M. N. Dutt: The color of his face did not change and his limbs did not tremble. People only heard his lion-like roars which indicated his wonderful valour.

BORI CE: 03-018-007

जलेचरः काञ्चनयष्टिसंस्थो; व्यात्ताननः सर्वतिमिप्रमाथी
वित्रासयन्राजति वाहमुख्ये; शाल्वस्य सेनाप्रमुखे ध्वजाग्र्यः

MN DUTT: 02-017-004

जलेचरः काञ्चयष्टिसंस्थो व्यात्ताननः सर्वतिमिप्रमाथी
वित्रासयन् राजति वाहमुख्ये शाल्वस्य सेनाप्रमुखध्वजावयः

M. N. Dutt: The aquatic creature (Makara), that devourer of all fishes, which was on the golden flag-staff of that best of cars with wide-opened mouth, struck terror into the hearts of all the warriors of (king) Shalva.

BORI CE: 03-018-008

ततः स तूर्णं निष्पत्य प्रद्युम्नः शत्रुकर्शनः
शाल्वमेवाभिदुद्राव विधास्यन्कलहं नृप

MN DUTT: 02-017-005

ततस्तूर्णं विनिष्पत्य प्रद्युम्नः शत्रुकर्षणः
शाल्वमेवाभिदुद्राव विधित्सुः कलहं नृप

M. N. Dutt: O king, that chastiser of foes, Pradyumna, rushed there with speed against Shalva himself who was so desirous of fighting with him.

BORI CE: 03-018-009

अभियानं तु वीरेण प्रद्युम्नेन महाहवे
नामर्षयत संक्रुद्धः शाल्वः कुरुकुलोद्वह

MN DUTT: 02-017-006

अभियानं तु वीरेण प्रद्युम्नेन महारणे
नामर्षयत संक्रुद्धः शाल्वः कुरुकुलोद्वह

M. N. Dutt: O perpetua or of the Kuru race, challenged by the heroic Pradyumna in that great battle, the angry Shalva could not bear it.

BORI CE: 03-018-010

स रोषमदमत्तो वै कामगादवरुह्य च
प्रद्युम्नं योधयामास शाल्वः परपुरंजयः

MN DUTT: 02-017-007

स रोषमदमत्तो वै कामगादवरुह्य च
प्रद्युम्नं योधयामास शाल्वः परपुरंजयः

M. N. Dutt: Resolved to fight with Pradyumna and maddened with anger, that conqueror of hostile city, Shalva, then descended from his beautiful car of unchecked speed.

BORI CE: 03-018-011

तयोः सुतुमुलं युद्धं शाल्ववृष्णिप्रवीरयोः
समेता ददृशुर्लोका बलिवासवयोरिव

MN DUTT: 02-017-008

तयोः सुतुमुलं युद्धं शाल्ववृष्णिप्रवीरयोः
समेता ददृशुर्लोका बलिवासवयोरिव

M. N. Dutt: All the people (as spectators) locked at that battle between Shalva and that foremost of the Vrishni heroes (Pradyumna) which was like the battle between Vasava (Indra) and Bali.

BORI CE: 03-018-012

तस्य मायामयो वीर रथो हेमपरिष्कृतः
सध्वजः सपताकश्च सानुकर्षः सतूणवान्

BORI CE: 03-018-013

स तं रथवरं श्रीमान्समारुह्य किल प्रभो
मुमोच बाणान्कौरव्य प्रद्युम्नाय महाबलः

MN DUTT: 02-017-009

तस्य मायामयो वीर रथो हेमपरिष्कृतः
सपताकः सध्वजश्च सानुकर्षः स तूणवान्
स तं रथवरं श्रीमान् समारुह्य किल प्रभो
मुमोच बाणान् कौरव्य प्रद्युम्नाय महाबलः

M. N. Dutt: O hero, O lord, O descendant of Kuru, ascending on his beautiful, illusive and best of all chariots, decked with gold and furnished with flags and flag-staffs and (equipped) with quivers, the illustrious and the mighty Shalva began to discharge his arrows at Pradyumna.

BORI CE: 03-018-014

ततो बाणमयं वर्षं व्यसृजत्तरसा रणे
प्रद्युम्नो भुजवेगेन शाल्वं संमोहयन्निव

MN DUTT: 02-017-010

ततो बाणमयं वर्ष व्यसृजत् तरसा रणे
प्रद्युम्नो भुजवेगेन शाल्वं सम्मोहयन्निव

M. N. Dutt: Thereupon Pradyumna also overwhelmed Shalva in the battle by a thick shower of arrows shot by the strength of his arms.

BORI CE: 03-018-015

स तैरभिहतः संख्ये नामर्षयत सौभराट्
शरान्दीप्ताग्निसंकाशान्मुमोच तनये मम

MN DUTT: 02-017-011

स तैरभिहतः संख्ये नामर्षयत सौभराट्
शरान् दीप्ताग्निसंकाशान् मुमोच तनये मम

M. N. Dutt: The king of Saubha thus attacked did not endure it. He discharged, at my son, arrows that were like blazing fire.

Corresponding verse not found in BORI CE

MN DUTT: 02-017-012

तमापतन्तं बाणौघं स चिच्छेद महाबलः
ततश्चान्याञ्छरान् दीप्तान् प्रचिक्षेप सुते मम

M. N. Dutt: That great warrior (my son) drove off that shower of arrows. Seeing this, he (Shalva) rained on my son other weapons of blazing splendour.

BORI CE: 03-018-016

स शाल्वबाणै राजेन्द्र विद्धो रुक्मिणिनन्दनः
मुमोच बाणं त्वरितो मर्मभेदिनमाहवे

MN DUTT: 02-017-013

स शाल्वबाणै राजेन्द्र विद्धो रुक्मिणिनन्दनः
मुमोच बाणं त्वरितो मर्मभेदिनमाहवे

M. N. Dutt: O king of kings, having been thus pierced, the son of Rukmani without loss of time discharged an arrow which was capable of reaching the vitals of a foe.

BORI CE: 03-018-017

तस्य वर्म विभिद्याशु स बाणो मत्सुतेरितः
बिभेद हृदयं पत्री स पपात मुमोह च

MN DUTT: 02-017-014

तस्य वर्म विभिद्याशु स बाणो मत्सुतेरितः
विव्याध हृदयं पत्री स मुमोह पपात च

M. N. Dutt: That winged arrow, discharged by my son, pierced his (Shalva's) armour and entered into his heart; whereupon he fell down in a swoon.

BORI CE: 03-018-018

तस्मिन्निपतिते वीरे शाल्वराजे विचेतसि
संप्राद्रवन्दानवेन्द्रा दारयन्तो वसुंधराम्

MN DUTT: 02-017-015

तस्मिन् निपतिते वीरे शाल्वराजे विचेतसि
सम्प्राद्रवन् दानवेन्द्रा दारयन्तो वसुंधराम्

M. N. Dutt: When the heroic king Shalva fell down senseless, all the chief Danavas rending the earth beneath their feet fled away.

BORI CE: 03-018-019

हाहाकृतमभूत्सैन्यं शाल्वस्य पृथिवीपते
नष्टसंज्ञे निपतिते तदा सौभपतौ नृप

MN DUTT: 02-017-016

हाहाकृतमभूत् सैन्यं शाल्वस्य पृथिवीपते
नष्टसंज्ञे निपतिते तदा सौभपतौ नृपे

M. N. Dutt: O ruler of earth, seeing their king, the lord of Saubha drop down senseless (on the ground), the soldiers of Shalva sent up exclamations of "Oh," and "Alas."

BORI CE: 03-018-020

तत उत्थाय कौरव्य प्रतिलभ्य च चेतनाम्
मुमोच बाणं तरसा प्रद्युम्नाय महाबलः

MN DUTT: 02-017-017

तत उत्थाय कौरव्य प्रतिलभ्य च चेतनाम्
मुमोच बाणान् सहसा प्रद्युम्नाय महाबलः

M. N. Dutt: O descendant of Kuru, (soon) regaining his consciousness, that greatly powerful hero (Shalva) suddenly discharged arrows at Pradyumna.

BORI CE: 03-018-021

तेन विद्धो महाबाहुः प्रद्युम्नः समरे स्थितः
जत्रुदेशे भृशं वीरो व्यवासीदद्रथे तदा

MN DUTT: 02-017-018

तैः स विद्धो महाबाहुः प्रद्युम्नः समरे स्थितः
जत्रुदेशे भृशं वीरो व्यवासीदद् रथे तदा

M. N. Dutt: Thereupon the heroic and the mighty-armed Pradyumna, having been thus severely wounded about his throat by his adversary ink the battle, was enfeebled on his car.

BORI CE: 03-018-022

तं स विद्ध्वा महाराज शाल्वो रुक्मिणिनन्दनम्
ननाद सिंहनादं वै नादेनापूरयन्महीम्

MN DUTT: 02-017-019

तं स विद्ध्वा महाराज शाल्वो रुक्मिणिनन्दनम्
ननाद सिंहनादं वै नादेनापूरयन् महीम्

M. N. Dutt: O great king, thus wounding the son of Rukmani, Shalva roared like a lion and filled the entire earth with his roars.

BORI CE: 03-018-023

ततो मोहं समापन्ने तनये मम भारत
मुमोच बाणांस्त्वरितः पुनरन्यान्दुरासदान्

MN DUTT: 02-017-020

ततो मोहं समापन्ने तनये मम भारत
मुमोच बाणांस्त्वरितः पुनरन्यान् दुरासदान्

M. N. Dutt: O descendant of Bharata, thereupon when my son became senseless, he (Shalva) without losing a moment again discharged at him other weapons, all difficult to withstand.

BORI CE: 03-018-024

स तैरभिहतो बाणैर्बहुभिस्तेन मोहितः
निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नोऽभूद्रणाजिरे

MN DUTT: 02-017-021

स तैरभिहतो बाणैर्बहुभिस्तेन मोहितः
निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नोऽभूद् रणाजिरे

M. N. Dutt: O best of Kurus, thus pierced with numberless arrows and deprived of his consciousness, Pradyumna fell (on his car) motionless in the field of battle.

Home | About | Back to Book 03 Contents | ← Chapter 17 | Chapter 19 →