Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 030

BORI CE: 03-030-001

युधिष्ठिर उवाच
क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः
इति विद्धि महाप्राज्ञे क्रोधमूलौ भवाभवौ

MN DUTT: 02-029-001

युधिष्ठिर उवाच क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः
इति विद्धि महाप्राज्ञे क्रोधमूलौ भवाभवौ

M. N. Dutt: Yudhishthira said: Anger is the destroyer of mankind and anger again places them in prosperity; consider, therefore, O highly-intelligent lady, that anger is the root of prosperity and adversity.

BORI CE: 03-030-002

यो हि संहरते क्रोधं भावस्तस्य सुशोभने
यः पुनः पुरुषः क्रोधं नित्यं न सहते शुभे
तस्याभावाय भवति क्रोधः परमदारुणः

MN DUTT: 02-029-002

यो हि संहरते क्रोधं भवस्तस्य सुशोभने
वः पुनः पुरुषः क्रोधं नित्यं न सहते शुभे
तस्याभावाय भवथि क्रोधः परमदारुणः

M. N. Dutt: Prosperity crown him, O beautiful lady, who destroys anger; and the greatly terrible anger brings on his adversity who cannot always control it, O fair one.

BORI CE: 03-030-003

क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते
तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम्

MN DUTT: 02-029-003

क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते
तत् कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम्

M. N. Dutt: Anger is in this world, the root of the destruction of mankind; how can, one like me indulge in anger which brings about the destruction of the world?

BORI CE: 03-030-004

क्रुद्धः पापं नरः कुर्यात्क्रुद्धो हन्याद्गुरूनपि
क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते

MN DUTT: 02-029-004

क्रुद्धः पापं नरः कुर्यात् क्रुद्धो हन्याद् गुरूनपि
क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते

M. N. Dutt: The angry man commits a sin; the angry man murders his preceptor; the angry man insults his elders with harsh words.

BORI CE: 03-030-005

वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित्
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा

MN DUTT: 02-029-005

वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित्
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा

M. N. Dutt: The angry man cannot distinguish what should be and should not be said by him; there is nothing which cannot be said or done by an angry man.

BORI CE: 03-030-006

हिंस्यात्क्रोधादवध्यांश्च वध्यान्संपूजयेदपि
आत्मानमपि च क्रुद्धः प्रेषयेद्यमसादनम्

MN DUTT: 02-029-006

हिंस्यात् क्रोधादवध्यांस्तु वध्यान् सम्पूजयीत च आत्मानमपि च क्रुद्धः प्रेषयेद् यमसादनम्

M. N. Dutt: From anger a man may kill one who should not be killed and adore one that should be slain, an angry man may even dispatch his own self to the abode of Yama.

BORI CE: 03-030-007

एतान्दोषान्प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः
इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम्

MN DUTT: 02-029-007

एतान् दोषान् प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः
इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम्

M. N. Dutt: Beholding these evils, anger is conquered by one desirous of excellent well-being both in this world and in the next.

BORI CE: 03-030-008

तं क्रोधं वर्जितं धीरैः कथमस्मद्विधश्चरेत्
एतद्द्रौपदि संधाय न मे मन्युः प्रवर्धते

MN DUTT: 02-029-008

तं क्रोधं वर्जितंधीरैः कथमस्मद्विधश्चरत्
एतद् द्रौपदि संधाय न मे मन्युः प्रवर्धते

M. N. Dutt: Why should persons like myself indulge in that anger which has been controlled by persons of tranquil mind; thinking this, O Draupadi, my anger is not excited.

BORI CE: 03-030-009

आत्मानं च परं चैव त्रायते महतो भयात्
क्रुध्यन्तमप्रतिक्रुध्यन्द्वयोरेष चिकित्सकः

MN DUTT: 02-029-009

आत्मानं च परांश्चैव त्रायते महतो भयात्
क्रुध्यन्तमप्रतिक्रुध्यन् द्वयोरेष चिकित्सकः

M. N. Dutt: One, that does not act against a person whose anger has been excited, saves himself and others from great fear-in fact he is the physician of both.

BORI CE: 03-030-010

मूढो यदि क्लिश्यमानः क्रुध्यतेऽशक्तिमान्नरः
बलीयसां मनुष्याणां त्यजत्यात्मानमन्ततः

MN DUTT: 02-029-010

मूढो यदि क्लिश्यमानः क्रुध्यतेऽशक्तिमान् नरः
बलीयसां मनुष्याणां त्यजत्यात्मानमात्मना

M. N. Dutt: When a weak man when oppressed by others is angry with those that are more powerful, he brings about his own ruin.

BORI CE: 03-030-011

तस्यात्मानं संत्यजतो लोका नश्यन्त्यनात्मनः
तस्माद्द्रौपद्यशक्तस्य मन्योर्नियमनं स्मृतम्

MN DUTT: 02-029-011

तस्यात्मानं संत्यजतो लोका नश्यन्त्यनात्मनः
तस्माद् द्रौपद्यशक्तस्य मन्योर्नियमनं स्मृतम्

M. N. Dutt: There is no region hereafter for such a man who deliberately brings about his own destruction; therefore it is said, O Draupadi, that a weak man should control his anger.

BORI CE: 03-030-012

विद्वांस्तथैव यः शक्तः क्लिश्यमानो न कुप्यति
स नाशयित्वा क्लेष्टारं परलोके च नन्दति

MN DUTT: 02-029-012

विद्वांस्तथैव यः शक्तः क्लिश्यमानो न कुप्यति
अनाशयित्वा क्लेष्टारं परलोके च नन्दति

M. N. Dutt: And the wise man too, who though oppressed does not allow his anger to be excited, rejoices in the next world for having treated his persecutor with indifference.

BORI CE: 03-030-013

तस्माद्बलवता चैव दुर्बलेन च नित्यदा
क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता

MN DUTT: 02-029-013

तस्माद् बलवता चैव दुर्बलेन च नित्यदा
क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता

M. N. Dutt: For this, it is said that a wise man whether he be strong or weak, should always forgive his persecutor, even if he is in difficulty.

BORI CE: 03-030-014

मन्योर्हि विजयं कृष्णे प्रशंसन्तीह साधवः
क्षमावतो जयो नित्यं साधोरिह सतां मतम्

MN DUTT: 02-029-014

मन्योर्हि विजयं कृष्णे प्रशंसन्तीह साधवः
क्षमावतो जयो नित्यं साधोरिह सतां मतम्

M. N. Dutt: The pious always praise him, O Krishna (Draupadi), who has conquered his anger; it is held by the pious that the honest and forgiving man is always victorious.

BORI CE: 03-030-015

सत्यं चानृततः श्रेयो नृशंसाच्चानृशंसता
तमेवं बहुदोषं तु क्रोधं साधुविवर्जितम्
मादृशः प्रसृजेत्कस्मात्सुयोधनवधादपि

BORI CE: 03-030-016

तेजस्वीति यमाहुर्वै पण्डिता दीर्घदर्शिनः
न क्रोधोऽभ्यन्तरस्तस्य भवतीति विनिश्चितम्

BORI CE: 03-030-017

यस्तु क्रोधं समुत्पन्नं प्रज्ञया प्रतिबाधते
तेजस्विनं तं विद्वांसो मन्यन्ते तत्त्वदर्शिनः

BORI CE: 03-030-018

क्रुद्धो हि कार्यं सुश्रोणि न यथावत्प्रपश्यति
न कार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति

MN DUTT: 02-029-015

सत्यं चानृततः श्रेयो नृशंस्याच्चानृशंसता
तमेवं बहुदोषं तु क्रोधं साधुविवर्जितम्
मादृशः प्रसृजेत् कस्मात् सुयोधनवधादपि
तेजस्वीति यमा हुर्वै पण्डिता दीर्घदर्शिनः
न क्रोधोऽभ्यन्तरस्तस्य भवतीति विनिश्चितम्
यस्तु क्रोधं समुत्पन्नं प्रज्ञया प्रतिबाधते
तेजस्विनं तं विद्वांसो मन्यन्ते तत्त्वदर्शिनः क्रुद्धो हि कार्यं सुश्रोणि न यथावत् प्रपश्यति
नाकार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति

M. N. Dutt: Truth is superior to untruth and gentle to cruel conduct; why should I, for slaying Suyodhana, display that anger of many evils, renounced by the virtuous? The far-sceing sages regard him as a man of character in whom anger does not exist; the learned men, seeing the real things, always regard him as a man of character who restrains his rising wrath. O you of fair hips, the angry man does not observe the real state of things; the angry man does not see his way nor regard persons.

BORI CE: 03-030-019

हन्त्यवध्यानपि क्रुद्धो गुरून्रूक्षैस्तुदत्यपि
तस्मात्तेजसि कर्तव्ये क्रोधो दूरात्प्रतिष्ठितः

MN DUTT: 02-029-016

हन्त्यवध्यानपि क्रुद्धो गुरून् क्रुद्धस्तुदत्यपि
तस्मात् तेजसि कर्तव्यः क्रोधो दूरे प्रतिष्ठितः

M. N. Dutt: The angry man kills those who should not be killed; he even slays his preceptor; therefore a man of character should always leave off anger at a distance.

BORI CE: 03-030-020

दाक्ष्यं ह्यमर्षः शौर्यं च शीघ्रत्वमिति तेजसः
गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा

MN DUTT: 02-029-017

दाक्ष्यं घमर्ष: शौर्यं च शीघ्रत्वमिति तेजसः
गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा

M. N. Dutt: The man that is possessed by anger does not easily acquire generosity, dignity, bravery, skill and other accomplishments of a real man of character.

BORI CE: 03-030-021

क्रोधं त्यक्त्वा तु पुरुषः सम्यक्तेजोऽभिपद्यते
कालयुक्तं महाप्राज्ञे क्रुद्धैस्तेजः सुदुःसहम्

MN DUTT: 02-029-018

क्रोधं त्यक्त्वा तु पुरुषः सम्यक् तेजोऽभिपद्यते
कालयुक्तं महाप्राज्ञे क्रुद्धस्तेज: सुदुःसहम्

M. N. Dutt: Renouncing anger a man can display his true energy, whereas it is difficult, O highly wise one, for an angry man to display energy at the proper hour.

BORI CE: 03-030-022

क्रोधस्त्वपण्डितैः शश्वत्तेज इत्यभिधीयते
रजस्तल्लोकनाशाय विहितं मानुषान्प्रति

MN DUTT: 02-029-019

क्रोधस्त्वपण्डितैः शश्वत् तेज इत्यभिनिश्चितम्
रजस्तु लोकनाशाय विहितं मानुषं प्रति

M. N. Dutt: Anger is regarded by the illiterate as equivalent to energy, anger has been given to mankind for the destruction of the world.

BORI CE: 03-030-023

तस्माच्छश्वत्त्यजेत्क्रोधं पुरुषः सम्यगाचरन्
श्रेयान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम्

MN DUTT: 02-029-020

तस्माच्छश्वत् त्यजेत् क्रोधं पुरुषः सम्यगाचरन्
श्रेयान् स्वधर्मानपगो न क्रुद्ध इति निश्चितम्

M. N. Dutt: The person, who wishes to behave with decorum, should renounce anger; even one who has forsaken the virtues of his own order, docs not indulge in anger.

BORI CE: 03-030-024

यदि सर्वमबुद्धीनामतिक्रान्तममेधसाम्
अतिक्रमो मद्विधस्य कथं स्वित्स्यादनिन्दिते

MN DUTT: 02-029-021

यदि सर्वमबुद्धीनामतिक्रान्तमचेतसाम्
अतिक्रमो मद्विधस्य कथंस्वित् स्यादनिन्दिते

M. N. Dutt: Light-minded fools might transgress all these, but O faultless damsel, how can persons like myself (transgress).

BORI CE: 03-030-025

यदि न स्युर्मनुष्येषु क्षमिणः पृथिवीसमाः
न स्यात्संधिर्मनुष्याणां क्रोधमूलो हि विग्रहः

MN DUTT: 02-029-022

यदि न स्युर्मानुषेषु क्षमिणः पृथिवीसमाः
न स्यात् संधिर्मनुष्याणां क्रोधमूलो हि विग्रहः

M. N. Dutt: If there were not persons amongst mankind equal to the earth in forgiveness there would be no peace amongst them but perpetual dissension's engendered by anger.

BORI CE: 03-030-026

अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणा हतः
एवं विनाशो भूतानामधर्मः प्रथितो भवेत्

MN DUTT: 02-029-023

अभिषक्तो ह्यभिषजेदाहन्याद् गुरुणा हतः
एवं विनाशो भूतानामधर्मः प्रथितो भवेत्

M. N. Dutt: If the injured persons were to return their injuries; if one admonished by his superiors were to chastise his superiors in return, the result would be the destruction of all creatures and sin would take its root firm.

BORI CE: 03-030-027

आक्रुष्टः पुरुषः सर्वः प्रत्याक्रोशेदनन्तरम्
प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः

BORI CE: 03-030-028

हन्युर्हि पितरः पुत्रान्पुत्राश्चापि तथा पितॄन्
हन्युश्च पतयो भार्याः पतीन्भार्यास्तथैव च

BORI CE: 03-030-029

एवं संकुपिते लोके जन्म कृष्णे न विद्यते
प्रजानां संधिमूलं हि जन्म विद्धि शुभानने

MN DUTT: 02-029-024

आक्रुष्टः पुरुषः सर्वं प्रत्याक्रोशेदनन्तरम्
प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः
हंन्युर्हि पितरः पुत्रान् पुत्राश्चापि तथा पितृन्
हन्युश्च पतयो भार्याः पतीन् भार्यास्तथैव च
एवं संकुपिते लोके शमः कृष्णे न विद्यते
प्रजानां संधिमूलं हि शमं विद्धि शुभानने

M. N. Dutt: If the man when vilified by another vilifies him in return; if the injured man returns his injuries; if the chastised man chastises in return; if fathers kill their sons and sons their fathers; and if husbands destroy their wives and wives their husbands; then, how can, O Krishna, births take place in this world where anger so predominates? Know you, O fair damsel, that birth of creatures in this world, is dependent upon peace.

BORI CE: 03-030-030

ताः क्षीयेरन्प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशे
तस्मान्मन्युर्विनाशाय प्रजानामभवाय च

MN DUTT: 02-029-025

ताः क्षिपेरन् प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशे
तस्मान्मन्युर्विनाशाय प्रजानामभवाय च

M. N. Dutt: If the kings yield to anger, O Draupadi, their subjects soon meet with ruin. Thus anger brings on destruction and distress of mankind.

BORI CE: 03-030-031

यस्मात्तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः
तस्माज्जन्म च भूतानां भवश्च प्रतिपद्यते

MN DUTT: 02-029-026

यस्मात् तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः
तस्माज्जनम् च भूतानां भवश्च प्रतिपद्यते

M. N. Dutt: Because persons forgiving like the earth are seen in this world, it is therefore that creatures are born and enjoy prosperity.

BORI CE: 03-030-032

क्षन्तव्यं पुरुषेणेह सर्वास्वापत्सु शोभने
क्षमा भवो हि भूतानां जन्म चैव प्रकीर्तितम्

MN DUTT: 02-029-027

क्षन्तव्यं पुरुषेणेह सर्वापत्सु सुशोभने
क्षमावतो हि भूतानां जन्म चैव प्रकीर्तितम्

M. N. Dutt: O fair damsel, in every form of injury, persons should forgive; it is said that the birth of creatures is due to the forgiveness of mankind.

BORI CE: 03-030-033

आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बलीयसा
यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः

MN DUTT: 02-029-028

आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बलीयसा
यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः

M. N. Dutt: He is considered as an excellent and learned person who, having conquered his anger, always shows his forgiveness even when insulted, oppressed and excited by a strong man.

BORI CE: 03-030-034

प्रभाववानपि नरस्तस्य लोकाः सनातनाः
क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेह च नश्यति

MN DUTT: 02-029-029

प्रभाववानपि नरस्तस्य लोकाः सनातनाः
क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेह न नश्यति

M. N. Dutt: Eternal regions are for that person, who, though powerful (conquers his anger), while he that is angry, is foolish and meets with ruin both in this world and in the next.

BORI CE: 03-030-035

अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम्
गीताः क्षमावता कृष्णे काश्यपेन महात्मना

MN DUTT: 02-029-030

अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम्
गीताः क्षमावता कृष्णे काश्यपेन महात्मना

M. N. Dutt: As an illustration of this, the following hymn, O Krishna, in honor of the forgiving has been sung by the high-souled and everforgiving Kashyapa.

BORI CE: 03-030-036

क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम्
यस्तामेवं विजानाति स सर्वं क्षन्तुमर्हति

MN DUTT: 02-029-031

क्षमाधर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम्
य एतदेवं जानाति स सर्वं क्षन्तुमहति

M. N. Dutt: Forgiveness is virtue, forgiveness is sacrifice, forgiveness is the Vedas, forgiveness is Shruti; he who knows all this is capable of forgive all.

BORI CE: 03-030-037

क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च
क्षमा तपः क्षमा शौचं क्षमया चोद्धृतं जगत्

MN DUTT: 02-029-032

क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च
क्षमा तपः क्षमा शौचं क्षमयेदंघृतं जगत्

M. N. Dutt: Forgiveness is Brahma, forgiveness is truth, forgiveness is the accumulated and future (ascetic) merit, forgiveness is the devout penance and forgiveness is purity; and by forgiveness the universe is sustained.

BORI CE: 03-030-038

अति ब्रह्मविदां लोकानति चापि तपस्विनाम्
अति यज्ञविदां चैव क्षमिणः प्राप्नुवन्ति तान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-029-033

अति यज्ञविदां लोकान् क्षमिणः प्राप्नुवन्ति च
अति ब्रह्मविदां लोकानति चापि तपस्विनाम्

M. N. Dutt: Forgiving persons attain to the regions of those conversant with the rituals, of those wellversed with the knowledge of Brahman and those of ascetics.

Corresponding verse not found in BORI CE

MN DUTT: 02-029-034

अन्ये वै यजुषां लोकाः कर्मिणामपरे तथा
क्षमावतां ब्रह्मलोके लोकाः परमपूजिताः

M. N. Dutt: Persons performing Vedic rites as well as those performing other rituals attain to other regions; whereas forgiving persons attain to the highly adored regions in the world of Brahma.

BORI CE: 03-030-039

क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम्
क्षमा सत्यं सत्यवतां क्षमा दानं क्षमा यशः

MN DUTT: 02-029-035

क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम्
क्षमा सत्यं सत्यवतां क्षमा यज्ञः क्षमा शमः

M. N. Dutt: Forgiveness is the energy of the energetic; forgiveness is the sacrifice and forgiveness is the control of mind; forgiveness is the truth of the truthful; forgiveness is the control of mind.

BORI CE: 03-030-040

तां क्षमामीदृशीं कृष्णे कथमस्मद्विधस्त्यजेत्
यस्यां ब्रह्म च सत्यं च यज्ञा लोकाश्च विष्ठिताः
भुज्यन्ते यज्वनां लोकाः क्षमिणामपरे तथा

MN DUTT: 02-029-036

तां क्षमा तादृशीं कृष्णे कथमस्मद्विधस्त्यजेत्
यस्यां ब्रह्म च सत्यं च यज्ञा लोकाश्च धिष्ठिताः

M. N. Dutt: How can, O Krishna, the persons like me renounce such forgiveness in which are established Brahma, truth, wisdom and the three worlds.

BORI CE: 03-030-041

क्षन्तव्यमेव सततं पुरुषेण विजानता
यदा हि क्षमते सर्वं ब्रह्म संपद्यते तदा

MN DUTT: 02-029-037

क्षन्तव्यमेव सततं पुरुषेण विजानता
यदा हि क्षमते सर्वं ब्रह्म सम्पद्यते तदा

M. N. Dutt: Even, knowing all, person should always forgive; whoever forgives everything attains to Brahma.

BORI CE: 03-030-042

क्षमावतामयं लोकः परश्चैव क्षमावताम्
इह संमानमृच्छन्ति परत्र च शुभां गतिम्

MN DUTT: 02-029-038

क्षमावतामयं लोकः परश्चैव क्षमावताम्
इह सम्मानमृच्छन्ति परत्र च शुभां गतिम्

M. N. Dutt: This world belongs to the forgiving, the other world also belongs to the forgiving, they obtain honors here and holy blessedness in the next.

BORI CE: 03-030-043

येषां मन्युर्मनुष्याणां क्षमया निहतः सदा
तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता

MN DUTT: 02-029-039

येषां मन्युर्मनुष्याणां क्षमयाभिहतः सदा
तेषां परतरे लोकास्तस्मात् क्षान्तिः परा मता

M. N. Dutt: Those persons, whose anger is overpowered by forgiveness, attain to the higher regions; therefore forgiveness is considered the highest (virtue).

BORI CE: 03-030-044

इति गीताः काश्यपेन गाथा नित्यं क्षमावताम्
श्रुत्वा गाथाः क्षमायास्त्वं तुष्य द्रौपदि मा क्रुधः

MN DUTT: 02-029-040

इति गीताः काश्यपेन गाथा नित्यं क्षमावताम्
श्रुत्वा गाथाः क्षमायास्त्वं तुष्य द्रौपदि मा क्रुधः
४५

M. N. Dutt: These verses were always chanted by Kashyapa in honor of the forgiving; hearing these verses of forgiveness, be pleased and be not angry, O Draupadi.

Corresponding verse not found in BORI CE

MN DUTT: 02-029-041

पितामहः शान्तनवः शमं सम्पूजयिष्यति
कृष्णाश्च देवकीपुत्रः शमं सम्पूजयिष्यति

M. N. Dutt: Our grandfather, the son of Shantanu, worships peace, as well as Krishna, the son of Devaki.

BORI CE: 03-030-045

पितामहः शांतनवः शमं संपूजयिष्यति
आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः
कृपश्च संजयश्चैव शममेव वदिष्यतः

MN DUTT: 02-029-042

आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः
कृपश्च संजयश्चैव शममेव वदिष्यतः

M. N. Dutt: The preceptor and Vidura, (known as) Khattva both speak of peace; Kripa as well as Sanjaya also speak of peace.

BORI CE: 03-030-046

सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च
पितामहश्च नो व्यासः शमं वदति नित्यशः

MN DUTT: 02-029-043

सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च
पितामहाश्च नो व्यासः शमं वदति नित्यशः

M. N. Dutt: Somadatta, Yuyutsu, Drona's son as well as our grandfather Vyasa daily speak of peace.

BORI CE: 03-030-047

एतैर्हि राजा नियतं चोद्यमानः शमं प्रति
राज्यं दातेति मे बुद्धिर्न चेल्लोभान्नशिष्यति

MN DUTT: 02-029-044

एतैर्हि राजा नियतं चोद्यमानः शमं प्रति
राज्यं दातेति मे बुद्धिर्न चेल्लोभान्नशिष्यति

M. N. Dutt: Being led by all these towards peace the king will return us the kingdom; if he yields to temptation he will meet with destruction.

BORI CE: 03-030-048

कालोऽयं दारुणः प्राप्तो भरतानामभूतये
निश्चितं मे सदैवैतत्पुरस्तादपि भामिनि

MN DUTT: 02-029-045

कालोऽयं दारुणः प्राप्तो भरतानामभूतये
निश्चितं मे सदैवैतत् पुरस्तादपि भाविनि

M. N. Dutt: A dreadful time has set in to bring about the misfortune of the Bharatas; from some time before this has been settled conclusion, O fair damsel.

BORI CE: 03-030-049

सुयोधनो नार्हतीति क्षमामेवं न विन्दति
अर्हस्तस्याहमित्येव तस्मान्मां विन्दते क्षमा

MN DUTT: 02-029-046

सुयोधनो नाहतीति क्षमामेवं न विन्दति
अर्हस्तत्राहमित्येवं तस्मान्मां विन्दते क्षमा

M. N. Dutt: Suyodhana does not deserve kingdom and therefore he does not know forgiveness; I deserve it and therefore forgiveness has taken possession of me.

BORI CE: 03-030-050

एतदात्मवतां वृत्तमेष धर्मः सनातनः
क्षमा चैवानृशंस्यं च तत्कर्तास्म्यहमञ्जसा

MN DUTT: 02-029-047

एतदात्मवतां वृत्तमेषधर्मः सनातनः
क्षमा चैवानृशंस्यं च तत् कर्तास्म्यहमञ्जसा

M. N. Dutt: Forgiveness and humility are the qualities of the self-controlled and constitute the eternal virtue and I shall therefore adopt them.

Home | About | Back to Book 03 Contents | ← Chapter 29 | Chapter 31 →