Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 032

BORI CE: 03-032-001

युधिष्ठिर उवाच
वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः
उक्तं तच्छ्रुतमस्माभिर्नास्तिक्यं तु प्रभाषसे

MN DUTT: 02-031-001

युधिष्ठिर उवाच वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः
उक्तं तच्छ्रुतमस्माभिर्नास्तिक्यं तु प्रभाषसे

M. N. Dutt: Yudhishthira said : O Yajnaseni, your speech is sweet, clear and full of nice expressions; we have listened to it; you speak of atheism.

BORI CE: 03-032-002

नाहं धर्मफलान्वेषी राजपुत्रि चराम्युत
ददामि देयमित्येव यजे यष्टव्यमित्युत

MN DUTT: 02-031-002

नाहं कर्मफलान्वेषी राजपुत्रि चराम्युत
ददामि देयमित्येव यजै यष्टव्यमित्युत

M. N. Dutt: O princess, I never act being desirous of the fruits thereof; I distribute (a thing) which should be distributed and I perform a sacrifice which should be performed.

BORI CE: 03-032-003

अस्तु वात्र फलं मा वा कर्तव्यं पुरुषेण यत्
गृहानावसता कृष्णे यथाशक्ति करोमि तत्

MN DUTT: 02-031-003

अस्तु वात्र फलं मा वा कर्तव्यं पुरुषेण यत्
गृहे वा वसता कृष्णे यथाशक्ति करोमि तत्

M. N. Dutt: I perform, as best as I can, O Krishna, what a householder should do, not caring for the fruits (of my actions).

BORI CE: 03-032-004

धर्मं चरामि सुश्रोणि न धर्मफलकारणात्
आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य च
धर्म एव मनः कृष्णे स्वभावाच्चैव मे धृतम्

MN DUTT: 02-031-004

धर्मं चरामि सुश्रोणि नधर्मफलकारणात्
आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य च

M. N. Dutt: O fair-lady, I act piously not for getting the fruits of virtue but for not transgressing the Vedas and seeing the conduct of the pious.

BORI CE: 03-032-005

न धर्मफलमाप्नोति यो धर्मं दोग्धुमिच्छति
यश्चैनं शङ्कते कृत्वा नास्तिक्यात्पापचेतनः

MN DUTT: 02-031-005

धर्म एव मनः कृष्णे स्वभावाच्चैव मेधृतम्
धमवाणिज्यको हीनो जघन्योधर्मवादिनाम्
नधर्मफलमाप्नोति योधर्मं दोग्धुमिच्छति
यश्चैनं शङ्कते कृत्वा नास्तिक्यात् पापचेतनः

M. N. Dutt: My mind and nature, O Krishna, are naturally bent upon virtue; that vile trader of virtue, the worst of the virtuous, who wishes to reap the fruits of virtue, does never obtain them; nor does a vicious-minded person, for his scepticism, who doubts a virtuous act, having accomplished it.

BORI CE: 03-032-006

अतिवादान्मदाच्चैव मा धर्ममतिशङ्किथाः
धर्मातिशङ्की पुरुषस्तिर्यग्गतिपरायणः

MN DUTT: 02-031-006

अतिवादाद् वदाम्येष माधर्ममभिशङ्किथाः
धर्माभिशङ्की पुरुषस्तिर्यग्गतिपरायणः

M. N. Dutt: From the evidence of the Vedas I say, “You should never doubt virtue; the person doubting virtue is destined to be born among the brutes."

BORI CE: 03-032-007

धर्मो यस्यातिशङ्क्यः स्यादार्षं वा दुर्बलात्मनः
वेदाच्छूद्र इवापेयात्स लोकादजरामरात्

MN DUTT: 02-031-007

धर्मो यस्याभिशक्यः स्यादाष वा दुर्बलात्मनः
वेदाच्छूद्र इवापेयात् स लोकादजरामरात्

M. N. Dutt: A weak-minded man who doubts religion, virtue and the words of the Rishis, is precluded form the regions of immortality and bliss as the Shudras are from the Vedas.

BORI CE: 03-032-008

वेदाध्यायी धर्मपरः कुले जातो यशस्विनि
स्थविरेषु स योक्तव्यो राजभिर्धर्मचारिभिः

MN DUTT: 02-031-008

वेदाध्यायीधर्मपरः कुले जातो मनस्विनि
स्थविरेषु स योक्तव्यो राजर्षिर्धर्मचारिभिः

M. N. Dutt: O large-minded lady, one studying the Vedas, virtuous and born in a high race, (though young) is considered aged by the pious royal saints.

BORI CE: 03-032-009

पापीयान्हि स शूद्रेभ्यस्तस्करेभ्यो विशेषतः
शास्त्रातिगो मन्दबुद्धिर्यो धर्ममतिशङ्कते

MN DUTT: 02-031-009

पापीयान् स हि शूद्रेभ्यस्तस्करेभ्यो विशिष्यते
शास्त्रातिगो मन्दबुद्धिर्योधर्ममभिशङ्कते

M. N. Dutt: That vicious-minded one, who transgresses the scriptures and doubts virtue is regarded as lower even than the Shudras and robbers.

BORI CE: 03-032-010

प्रत्यक्षं हि त्वया दृष्ट ऋषिर्गच्छन्महातपाः
मार्कण्डेयोऽप्रमेयात्मा धर्मेण चिरजीविताम्

MN DUTT: 02-031-010

प्रत्यक्षं हि त्वया दृष्ट ऋषिर्गच्छन् महातपाः
मार्कण्डेयोऽप्रमेयात्माधर्मेण चिरजीविता

M. N. Dutt: You have seen with your own eyes the great ascetic Markandeya of incomparable magnanimity come to us who has been rendered immortal by virtue.

BORI CE: 03-032-011

व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकः
अन्ये च ऋषयः सिद्धा धर्मेणैव सुचेतसः

MN DUTT: 02-031-011

व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकः
अन्ये च ऋषयः सर्वेधर्मेणैव सुचेतसः

M. N. Dutt: Vyasa, Vasishtha, Maitreya, Narada Lomasha, Shuka and all other Rishis have become of pure souls by virtue.

BORI CE: 03-032-012

प्रत्यक्षं पश्यसि ह्येतान्दिव्ययोगसमन्वितान्
शापानुग्रहणे शक्तान्देवैरपि गरीयसः

MN DUTT: 02-031-012

प्रत्यक्षं पश्यसि ह्येतान् दिव्ययोगसमन्वितान्
शापानुग्रहणे शक्तान् देवेभ्योऽपि गरीयसः

M. N. Dutt: You yourself see all these endued with celestials asceticism capable of cursing or blessing and superior even to the celestials,

BORI CE: 03-032-013

एते हि धर्ममेवादौ वर्णयन्ति सदा मम
कर्तव्यममरप्रख्याः प्रत्यक्षागमबुद्धयः

MN DUTT: 02-031-013

एते हिधर्ममेवादौ वर्णयन्ति सदानघे
कर्तव्यममरप्रख्याः प्रत्यक्षागमबुद्धयः

M. N. Dutt: O sinless lady, these sages, equal to the Rishis and who can see what is written in the Vedas, describe virtue as the foremost duty.

BORI CE: 03-032-014

अतो नार्हसि कल्याणि धातारं धर्ममेव च
रजोमूढेन मनसा क्षेप्तुं शङ्कितुमेव च

MN DUTT: 02-031-014

अतो नार्हसि कल्याणिधातारंधर्ममेव च
राज्ञि मूढेन मनसा क्षेप्तुं शङ्कितुमेव च

M. N. Dutt: You should not, O blessed queen, with a foolish mind either doubt or censure the Providence or (His act).

BORI CE: 03-032-015

धर्मातिशङ्की नान्यस्मिन्प्रमाणमधिगच्छति
आत्मप्रमाण उन्नद्धः श्रेयसो ह्यवमन्यकः

BORI CE: 03-032-016

इन्द्रियप्रीतिसंबद्धं यदिदं लोकसाक्षिकम्
एतावान्मन्यते बालो मोहमन्यत्र गच्छति

MN DUTT: 02-031-015

उन्मत्तान् मन्यते बाल: सर्वानागतनिश्चयान्
धर्माभिशङ्को नान्यस्मात् प्रमाणमधिगच्छति
आत्मप्रमाण उन्नद्धः श्रेयसो ह्यवमन्यकः
इन्द्रियप्रीतिसम्बद्धं यदिदं लोकसाक्षिकम्
एतावन्मन्यते बालो. मोहमन्यत्र गच्छति

M. N. Dutt: The fool, who doubts religion and disregards virtue and being proud of the proof of his own reasoning, does not receive it from others, considers all these sages who look upon the future as present, like mad man. He considers the external world as conducive to the gratification of senses and is blind to everything else.

BORI CE: 03-032-017

प्रायश्चित्तं न तस्यास्ति यो धर्ममतिशङ्कते
ध्यायन्स कृपणः पापो न लोकान्प्रतिपद्यते

MN DUTT: 02-031-016

प्रायश्चित्तं न तस्यास्ति योधर्ममभिशङ्कते
ध्यायन् स कृपणः पापो न लोकान् प्रतिपद्यते

M. N. Dutt: Whoever, doubts religion has no expatiation of his sin; that wretched and vile person feels anxicty (here) and does not attain to the regions (of bliss) hereafter.

BORI CE: 03-032-018

प्रमाणान्यतिवृत्तो हि वेदशास्त्रार्थनिन्दकः
कामलोभानुगो मूढो नरकं प्रतिपद्यते

MN DUTT: 02-031-017

प्रमाणाद्धि निवृत्तो हि वेदशास्त्रार्थनिन्दकः
कामलोभातिगो मूढो नरकं प्रतिपद्यते

M. N. Dutt: That stupid person, who does not regard evidences, who vilifics the interpretation of the Vedic texts and who commits sin under the influence of lust and covetousness, is doomed to hell.

BORI CE: 03-032-019

यस्तु नित्यं कृतमतिर्धर्ममेवाभिपद्यते
अशङ्कमानः कल्याणि सोऽमुत्रानन्त्यमश्नुते

MN DUTT: 02-031-018

यस्तु नित्यं कृतमतिर्धर्ममेवाभिपद्यते
अशङ्कमानः कल्याणि सोऽमुत्रानन्त्यमश्नुते

M. N. Dutt: O blessed lady, he however, who, with faith and without any doubt follows religion, attains to eternal bliss in the next world.

BORI CE: 03-032-020

आर्षं प्रमाणमुत्क्रम्य धर्मानपरिपालयन्
सर्वशास्त्रातिगो मूढः शं जन्मसु न विन्दति

MN DUTT: 02-031-019

आर्षं प्रमाणमुत्क्रम्यधर्मं न प्रतिपालयन्
सर्वशास्त्रातिगो मूढः शं जन्मसु न विन्दति

M. N. Dutt: That stupid person, who transgresses the evidences of the Rishis, who does not follow religion and who transgresses all the scriptures, never obtains bliss in any life.

Corresponding verse not found in BORI CE

MN DUTT: 02-031-020

यस्य नार्षं प्रमाणं स्याच्छिष्टाचारच भाविनि
न वै तस्य परो लोको नायमस्तीति निश्चयः

M. N. Dutt: For him, O fair lady, who disregards the words of the Rishis and does not care for the evidence of the pious, neither this world nor the next exists.

BORI CE: 03-032-021

शिष्टैराचरितं धर्मं कृष्णे मा स्मातिशङ्किथाः
पुराणमृषिभिः प्रोक्तं सर्वज्ञैः सर्वदर्शिभिः

MN DUTT: 02-031-021

शिष्टैराचरितंधर्मं कृष्णे मा स्माभिशङ्किथाः
पुराणमृषिभिः प्रोक्तं सर्वज्ञैः सर्वदर्शिभिः

M. N. Dutt: Doubt not, O Krishna, the ancient religion which is followed by the good and formulated by the omniscient and omnipotent Rishis.

BORI CE: 03-032-022

धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम्
सैव नौः सागरस्येव वणिजः पारमृच्छतः

MN DUTT: 02-031-022

धर्म एव प्लवो नान्यः स्वर्ग द्रौपदि गच्छताम्
सैव नौः सागरस्येव वणिजः पारमिच्छतः

M. N. Dutt: O Draupadi, virtue is the only raft and nothingelse to those who wish to go to heaven, like a ship to the merchant wishing to cross the Ocean.

BORI CE: 03-032-023

अफालो यदि धर्मः स्याच्चरितो धर्मचारिभिः
अप्रतिष्ठे तमस्येतज्जगन्मज्जेदनिन्दिते

MN DUTT: 02-031-023

अफलो यदिधर्मः स्याच्चरितोधर्मचारिभिः
अप्रतिष्ठे तमस्येतज्जगन्मज्जेदनिन्दिते

M. N. Dutt: O blameless lady, if the pieties practised by the virtuous had no fruits then this world would been enshrouded by infamous darkness.

BORI CE: 03-032-024

निर्वाणं नाधिगच्छेयुर्जीवेयुः पशुजीविकाम्
विघातेनैव युज्येयुर्न चार्थं किंचिदाप्नुयुः

MN DUTT: 02-031-024

निर्वाणं नाधिगच्छेयुर्जीवेयुः पशुजीविकाम्
विद्यां ते नैव युज्येयुर्न चार्थ केचिदाप्नुयुः

M. N. Dutt: None would have followed emancipation, none would have cared for the acquisition of knowledge or even of wealth and people would have lived like beasts.

BORI CE: 03-032-025

तपश्च ब्रह्मचर्यं च यज्ञः स्वाध्याय एव च
दानमार्जवमेतानि यदि स्युरफलानि वै

BORI CE: 03-032-026

नाचरिष्यन्परे धर्मं परे परतरे च ये
विप्रलम्भोऽयमत्यन्तं यदि स्युरफलाः क्रियाः

BORI CE: 03-032-027

ऋषयश्चैव देवाश्च गन्धर्वासुरराक्षसाः
ईश्वराः कस्य हेतोस्ते चरेयुर्धर्ममादृताः

MN DUTT: 02-031-025

तपश्च ब्रह्मचर्यं च यज्ञः स्वाध्याय एव च
दानमार्जवमेतानि यदि स्युरफलानि वै
नाचरिष्यन् परेधर्म परे परतरे च ये
विप्रलम्भोऽयमत्यन्तं यदि स्युरफलाः क्रियाः
ऋषयश्चैव देवाश्च गन्धर्वासुरराक्षसाः
ईश्वराः कस्य हेतोस्ते चरेयुर्धर्ममादृताः

M. N. Dutt: If devout penances, life of celibacy, sacrifice, the study of the Vedas, charity and honesty-these were fruitless then people would not have practised virtues, generation after generation. If all the action had been fruitless a terrible confusion would have set in. Why do the Rishis, the gods the Gandharvas, the Asuras and the Rakshasas who are lords of themselves, with love practise virtues?

BORI CE: 03-032-028

फलदं त्विह विज्ञाय धातारं श्रेयसि ध्रुवे
धर्मं ते ह्याचरन्कृष्णे तद्धि धर्मसनातनम्

MN DUTT: 02-031-026

फलदं त्विह विज्ञायधातारं श्रेयसिध्रुवम्
धर्मं ते व्यचरन् कृष्णे तद्धि श्रेयः सनातनम्

M. N. Dutt: Considering for certain that Providence is the giver of fruits in virtue, they practise virtues; O Krishna, for them is eternal bliss.

BORI CE: 03-032-029

स चायं सफलो धर्मो न धर्मोऽफल उच्यते
दृश्यन्तेऽपि हि विद्यानां फलानि तपसां तथा

BORI CE: 03-032-030

त्वय्येतद्वै विजानीहि जन्म कृष्णे यथा श्रुतम्
वेत्थ चापि यथा जातो धृष्टद्युम्नः प्रतापवान्

MN DUTT: 02-031-027

ह नायमफलोधर्मो नाधर्मोऽफलवानपि
दृश्यन्तेऽपि हि विद्यानां फलानि तपसां तथा
त्वमात्मनो विजानीहि जन्म कृष्णेयथा श्रुतम्
वेत्थ चापि यथा जातोधृष्टद्युम्नः प्रतापवान्

M. N. Dutt: Whereas the fruits of knowledge and ascetic observances are seen, virtue and vice can never be devoid of fruits. Recollect, O Krishna, the circumstances of your birth, as you have heard and also the manner in which the powerful Dhristadyumna was born.

BORI CE: 03-032-031

एतावदेव पर्याप्तमुपमानं शुचिस्मिते
कर्मणां फलमस्तीति धीरोऽल्पेनापि तुष्यति

MN DUTT: 02-031-028

एतावदेव पर्याप्तमुपमानं शुचिस्मिते
कर्मणां फलमाप्नोतिधीरोऽल्पेनापि तुष्यति

M. N. Dutt: These are sufficient proofs, O you of sweet smiles; the self-controlled reap the fruits of acts and are satisfied with a little.

BORI CE: 03-032-032

बहुनापि ह्यविद्वांसो नैव तुष्यन्त्यबुद्धयः
तेषां न धर्मजं किंचित्प्रेत्य शर्मास्ति कर्म वा

MN DUTT: 02-031-029

बहुनापि ह्यविद्वांसो नैव तुष्यन्त्यबुद्धयः
तेषां नधर्मजं किंचित् प्रेत्य शर्मास्ति वा पुनः

M. N. Dutt: Ignorant and stupid persons are not satisfied even with much and they have no happiness begotten of virtue for them in the next world.

BORI CE: 03-032-033

कर्मणामुत पुण्यानां पापानां च फलोदयः
प्रभवश्चाप्ययश्चैव देवगुह्यानि भामिनि

MN DUTT: 02-031-030

कर्मणां श्रुतपुण्यानां पापानां च फलोदयः
प्रभवश्चात्ययश्चैव देवगुह्यानि भाविनि

M. N. Dutt: The fruits of the holy acts laid down in the Vedas as well as of sinful acts, the root and the destruction of actions, O fair lady, are mysteries even to the celestials,

BORI CE: 03-032-034

नैतानि वेद यः कश्चिन्मुह्यन्त्यत्र प्रजा इमाः
रक्ष्याण्येतानि देवानां गूढमाया हि देवताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-031-031

नैतानि वेद यः कश्चिन्मुह्यन्तेऽत्र प्रजा इमाः
अपि कल्पसहस्रेण न स श्रेयोऽधिगच्छति

M. N. Dutt: These are not known to all; ordinary people are ignorant of these; he does not follow in a thousand Kalpa the well-being of the celestials.

BORI CE: 03-032-035

कृशाङ्गाः सुव्रताश्चैव तपसा दग्धकिल्बिषाः
प्रसन्नैर्मानसैर्युक्ताः पश्यन्त्येतानि वै द्विजाः

MN DUTT: 02-031-032

रक्ष्यान्येतानि देवानां गूढमाया हि देवताः
कृताशाश्च व्रताशाश्च तपसा दग्धकिल्बिषाः
प्रसादैर्मानसैर्युक्ताः पश्यन्त्येतानि वै द्विजाः

M. N. Dutt: These are kept (in secrecy) by the celestials for their illusive energy is mysterious; those Brahmanas that have conquered their aspirations, those that have built up their hopes, those whose sins have been burnt down by ascetic observances, those who have got contented minds, can observe these.

BORI CE: 03-032-036

न फलादर्शनाद्धर्मः शङ्कितव्यो न देवताः
यष्टव्यं चाप्रमत्तेन दातव्यं चानसूयता

MN DUTT: 02-031-033

न फलादर्शनाद्धर्मः शङ्कितव्यो न देवताः
यष्टव्यं च प्रयत्नेन दातव्यं चानसूयता

M. N. Dutt: For not seeing the fruit you should not doubt religion or the gods; you should perform sacrifices assiduously and charities without any insolence.

BORI CE: 03-032-037

कर्मणां फलमस्तीति तथैतद्धर्म शाश्वतम्
ब्रह्मा प्रोवाच पुत्राणां यदृषिर्वेद कश्यपः

MN DUTT: 02-031-034

कर्मणां फलमस्तीह तथैतद्धर्मशासनम्
ब्रह्मा प्रोवाच पुत्राणां यदृषिर्वेद कश्यपः

M. N. Dutt: Acts have their fruits in this world and virtue is eternal; as said by Kashyapa, Brahma told all this to his sons.

BORI CE: 03-032-038

तस्मात्ते संशयः कृष्णे नीहार इव नश्यतु
व्यवस्य सर्वमस्तीति नास्तिक्यं भावमुत्सृज

MN DUTT: 02-031-035

तस्मात् ते संशयः कृष्णे नीहार इव नश्यतु
व्यवस्य सर्वमस्तीति नास्तिक्यं भावमुत्सृज

M. N. Dutt: O Krishna, let your doubt be destroyed like dews meditating upon all this. Let your scepticism yield to faith.

BORI CE: 03-032-039

ईश्वरं चापि भूतानां धातारं मा विचिक्षिपः
शिक्षस्वैनं नमस्वैनं मा ते भूद्बुद्धिरीदृशी

MN DUTT: 02-031-036

ईश्वरं चापि भूतानांधातारं मा च वै क्षिप
शिक्षस्वैनं नमस्वैनं मा तेऽभूद् बुद्धिरीदृशी

M. N. Dutt: Do not speak ill of God who is the lord of all creatures; learn to know him; bow to him; let not your understanding be such.

BORI CE: 03-032-040

यस्य प्रसादात्तद्भक्तो मर्त्यो गच्छत्यमर्त्यताम्
उत्तमं दैवतं कृष्णे मातिवोचः कथंचन

MN DUTT: 02-031-037

यस्य प्रसादात् तद्भक्तो मर्यो गच्छत्यमर्त्यताम्
उत्तमां देवतां कृष्णे मावमंस्थाः कथंचन

M. N. Dutt: Never disregard that Supreme being, Krishna, by whose mercy the mortals, by pious observances, become immortals.

Home | About | Back to Book 03 Contents | ← Chapter 31 | Chapter 33 →