Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 033

BORI CE: 03-033-001

द्रौपद्युवाच
नावमन्ये न गर्हे च धर्मं पार्थ कथंचन
ईश्वरं कुत एवाहमवमंस्ये प्रजापतिम्

MN DUTT: 02-032-001

द्रौपद्युवाच नावमन्ये न गर्हे चधर्मं पार्थ कथंचन
ईश्वरं कुत एवाहमवमस्ये प्रजापतिम्

M. N. Dutt: Draupadi said : I never disregard or speak ill of religion, O son of Pritha; why should I disregard God, the lord of creations?

BORI CE: 03-033-002

आर्ताहं प्रलपामीदमिति मां विद्धि भारत
भूयश्च विलपिष्यामि सुमनास्तन्निबोध मे

MN DUTT: 02-032-002

आर्ताहं प्रलपामीदमिति मां विद्धि भारत
भूयश्च विलपिष्यामि सुमनास्त्वं निबोध मे

M. N. Dutt: O descendant of Bharata, consider me raving as being stricken with misery, listen to me, I shall again bewail.

BORI CE: 03-033-003

कर्म खल्विह कर्तव्यं जातेनामित्रकर्शन
अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः

MN DUTT: 02-032-003

कर्म खल्विह कर्तव्यं जानतामित्रकर्शन
अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः

M. N. Dutt: O represser of enemies, forsooth every conscious being should engage in actions in this world; it is only the immobile and not even other creatures that can live without action.

BORI CE: 03-033-004

आ मातृस्तनपानाच्च यावच्छय्योपसर्पणम्
जङ्गमाः कर्मणा वृत्तिमाप्नुवन्ति युधिष्ठिर

MN DUTT: 02-032-004

यावद्गोस्तनपानाच्च यावच्छायोपसेवनात्
जन्तवः कर्मणा वृत्तिमाप्नुवन्ति युधिष्ठिर

M. N. Dutt: Immediately after the birth the calf sucks the mother's teat. (People feel distress) as soon as incantations are performed on their statues; the creatures, O Yudhishthira, deserve the character of their lives according to pristine actions.

BORI CE: 03-033-005

जङ्गमेषु विशेषेण मनुष्या भरतर्षभ
इच्छन्ति कर्मणा वृत्तिमवाप्तुं प्रेत्य चेह च

MN DUTT: 02-032-005

जङ्गमेषु विशेषेण मनुष्या भरतर्षभ
इच्छन्ति कर्मणा वृत्तिमवाप्तुं प्रेत्य चेह च

M. N. Dutt: O foremost of Bharatas, this is the difference of man from mobile creatures, that he aspires to like his course of life both in this world and in the next by means of his acts.

BORI CE: 03-033-006

उत्थानमभिजानन्ति सर्वभूतानि भारत
प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम्

MN DUTT: 02-032-006

उत्थानमभिजानन्ति सर्वभूतानि भारत
प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम्

M. N. Dutt: O descendant of Bharata, all creatures perceive the impression of the pristine life and they visibly reap in this world the fruits of their acts.

BORI CE: 03-033-007

पश्यामि स्वं समुत्थानमुपजीवन्ति जन्तवः
अपि धाता विधाता च यथायमुदके बकः

MN DUTT: 02-032-007

सर्वे हि स्वं समुत्थानमुपजीवन्ति जन्तवः
अपिधाता विधाता च यथायमुदके बकः

M. N. Dutt: All creatures live according to the impression of the pristine life, even the creatures and the ordainers of the universe like a crane that lives on the water.

Corresponding verse not found in BORI CE

MN DUTT: 02-032-008

अकर्मणां वै भूतानां वृत्तिः स्यान्न हि काचन
तदेवाभिप्रपद्येत न विहन्यात् कदाचन

M. N. Dutt: The course of life for a creatures that does not act is impossible; for them there is action and never inaction.

BORI CE: 03-033-008

स्वकर्म कुरु मा ग्लासीः कर्मणा भव दंशितः
कृत्यं हि योऽभिजानाति सहस्रे नास्ति सोऽस्ति वा

MN DUTT: 02-032-009

स्वकर्म कुरु मा ग्लासी: कर्मणा भव दंशितः
कृतं हि योऽभिजानाति सहस्रे सोऽस्ति नास्ति च

M. N. Dutt: You should therefore act and never incur censure by leaving affection; cover yourself with action as with an armour. There might not be one in a thousand who does not truly understand the utility of work.

BORI CE: 03-033-009

तस्य चापि भवेत्कार्यं विवृद्धौ रक्षणे तथा
भक्ष्यमाणो ह्यनावापः क्षीयते हिमवानपि

MN DUTT: 02-032-010

तस्य चापि भवेत् कार्यं विवृद्धौ रक्षणे तथा
भक्ष्यमाणो ह्यनादानात् क्षीयेत् हिमवानपि

M. N. Dutt: One should act either for increasing or protecting his wealth; if spent without being earned it vanishes although it be like (the mount) Himavana.

Corresponding verse not found in BORI CE

MN DUTT: 02-032-011

उत्सीदेरन् प्रजाः सर्वा न कुर्युः कर्म चेद् भुवि
तथा ह्येता न वधैरन् कर्म चेदफलं भवेत्

M. N. Dutt: All creatures would have been exterminated if there were no action; if acts had born no fruits they would not have multiplied.

BORI CE: 03-033-010

उत्सीदेरन्प्रजाः सर्वा न कुर्युः कर्म चेद्यदि
अपि चाप्यफलं कर्म पश्यामः कुर्वतो जनान्
नान्यथा ह्यभिजानन्ति वृत्तिं लोके कथंचन

MN DUTT: 02-032-012

अपि चाप्यफलं कर्म पश्यामः कुर्वतो जनान्
नान्यथा ह्यपि गच्छन्ति वृत्ति लोकाः कथंचन

M. N. Dutt: It is sometimes observed that creatures perform acts that give them no fruits; for without action the course of life would be an impossibility.

BORI CE: 03-033-011

यश्च दिष्टपरो लोके यश्चायं हठवादकः
उभावपसदावेतौ कर्मबुद्धिः प्रशस्यते

MN DUTT: 02-032-013

यश्च दिष्टपरो लोके यश्चापि हठवादिकः
उभावपि शठावेतौ कर्मबुद्धिः प्रशस्यते

M. N. Dutt: Whoever in this world believe in Destiny and whoever in chance are both the worst of people; those only are praiseworthy who believe in the efficacy of acts.

BORI CE: 03-033-012

यो हि दिष्टमुपासीनो निर्विचेष्टः सुखं स्वपेत्
अवसीदेत्सुदुर्बुद्धिरामो घट इवाम्भसि

MN DUTT: 02-032-014

यो हि दिष्टमुपासीनो निर्विचेष्टः सुखं शयेत्
अवसीदेत् स दुर्बुद्धिरामो घट इवोदके

M. N. Dutt: He, who has been at ease without any action and believing in Destiny, is soon consumed like an unburnt earthen pot in water.

BORI CE: 03-033-013

तथैव हठबुद्धिर्यः शक्तः कर्मण्यकर्मकृत्
आसीत न चिरं जीवेदनाथ इव दुर्बलः

MN DUTT: 02-032-015

तथैव हठदुर्बुद्धिः शक्तः कर्मण्यकर्मकृत्
आसीत न चिरं जीवेदनाथ इव दुर्बलः

M. N. Dutt: So also that man, who believes in chance and who, though capable of work, does not work, does not live long, for his life is one of weakness and helplessness.

BORI CE: 03-033-014

अकस्मादपि यः कश्चिदर्थं प्राप्नोति पूरुषः
तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित्

MN DUTT: 02-032-016

अकस्मादिह यः कश्चिदर्थं प्राप्नोति पूरुषः
तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित्

M. N. Dutt: If a person in the world attains, by accident, to an accession of wealth-people consider it derived from chance for none has tried for it.

BORI CE: 03-033-015

यच्चापि किंचित्पुरुषो दिष्टं नाम लभत्युत
दैवेन विधिना पार्थ तद्दैवमिति निश्चितम्

MN DUTT: 02-032-017

यच्चापि किंचित् पुरुषो दिष्टं नाम भजत्युत
दैवेन विधिना पार्थ तद् दैवमिति निश्चितम्

M. N. Dutt: O son of Pritha, whatever good fortune a person acquires in consequence of religious rites is called Providential.

BORI CE: 03-033-016

यत्स्वयं कर्मणा किंचित्फलमाप्नोति पूरुषः
प्रत्यक्षं चक्षुषा दृष्टं तत्पौरुषमिति स्मृतम्

MN DUTT: 02-032-018

यत् स्वयं कर्मणा किंचित् फलमाप्नोति पूरुषः
प्रत्यक्षमेतल्लोकेषु तत् पौरुषमिति श्रुतम्

M. N. Dutt: The fruit, that a person reaps by acting himself and which is the direct outcome of his actions, is considered as a proof of manliness.

BORI CE: 03-033-017

स्वभावतः प्रवृत्तोऽन्यः प्राप्नोत्यर्थानकारणात्
तत्स्वभावात्मकं विद्धि फलं पुरुषसत्तम

MN DUTT: 02-032-019

स्वभावतः प्रवृत्तो यः प्राप्नोत्यर्थं न कारणात्
तत् स्वभावात्मकं विद्धि फलं पुरुषसत्तम

M. N. Dutt: Of best of men, know that the riches acquired spontaneously and without cause are considered as a spontaneous acquisition.

BORI CE: 03-033-018

एवं हठाच्च दैवाच्च स्वभावात्कर्मणस्तथा
यानि प्राप्नोति पुरुषस्तत्फलं पूर्वकर्मणः

MN DUTT: 02-032-020

एवं हठाच्च दैवाच्च स्वभावात् कर्मणस्तथा
यानि प्राप्नोति पुरुषस्तत् फलं पूर्वकर्मणाम्

M. N. Dutt: Whatever is thus acquired accidentally, providentially or spontaneously by a person is the outcome of his pristine actions.

BORI CE: 03-033-019

धातापि हि स्वकर्मैव तैस्तैर्हेतुभिरीश्वरः
विदधाति विभज्येह फलं पूर्वकृतं नृणाम्

MN DUTT: 02-032-021

धातापि हि स्वकर्मैव तैस्तैर्हेतुभिरीश्वरः
विदधाति विभज्येह फलं पूर्वकृतं नृणाम्

M. N. Dutt: And judging according to their pristine actions, the good and bad, the ordainer of the universe distributes among men, their portions in this world.

BORI CE: 03-033-020

यद्ध्ययं पुरुषः किंचित्कुरुते वै शुभाशुभम्
तद्धातृविहितं विद्धि पूर्वकर्मफलोदयम्

MN DUTT: 02-032-022

यद्ध्ययं पुरुषः किंचित् कुरुते वै शुभाशुभम्
तद्धातृविहितं विद्धि पूर्वकर्मफलोदयम्

M. N. Dutt: Know that whatever actions, either good or bad, that a person performs are the outcome of God's arrangements with reference to their pristine actions.

BORI CE: 03-033-021

कारणं तस्य देहोऽयं धातुः कर्मणि कर्मणि
स यथा प्रेरयत्येनं तथायं कुरुतेऽवशः

MN DUTT: 02-032-023

कारणं तस्य देहोऽयंधातुः कर्मणि वर्तते
स यथा प्रेरयत्येनं तथायं कुरुतेऽवशः

M. N. Dutt: This body is the instrument of God for actions; inert in itself, it performs what is urged on by God.

BORI CE: 03-033-022

तेषु तेषु हि कृत्येषु विनियोक्ता महेश्वरः
सर्वभूतानि कौन्तेय कारयत्यवशान्यपि

MN DUTT: 02-032-024

तेषु तेषु हि कृत्येषु विनियोक्ता महेश्वरः
सर्वभूतानि कौन्तेय कारयत्यवशान्यपि

M. N. Dutt: O son of Kunti, it is the supreme Lord of all who makes all creatures do what they do, though they themselves are all inert.

BORI CE: 03-033-023

मनसार्थान्विनिश्चित्य पश्चात्प्राप्नोति कर्मणा
बुद्धिपूर्वं स्वयं धीरः पुरुषस्तत्र कारणम्

MN DUTT: 02-032-025

मनसार्थान् विनिश्चित्य पश्चात् प्राप्नोति कर्मणा
बुद्धिपूर्वं स्वयं वीर पुरुषस्तत्र कारणम्

M. N. Dutt: O hero, having settled upon some object in mind, a man carries it out into action aided by his intelligence; man is himself therefore the cause.

BORI CE: 03-033-024

संख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ
अगारनगराणां हि सिद्धिः पुरुषहैतुकी

BORI CE: 03-033-025

तिले तैलं गवि क्षीरं काष्ठे पावकमन्ततः
धिया धीरो विजानीयादुपायं चास्य सिद्धये

MN DUTT: 02-032-026

संख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ
अगारनगराणां हि सिद्धिः पुरुषहैतुकी
तिले तैलं गवि क्षीरं काष्ठे पावकमन्ततः
धियाधीरो विजानीयादुपायं चास्य सिद्धये

M. N. Dutt: O best of men, the number of actions cannot be ascertained for towns and palaces are the result of man's acts. By the aid of their intelligence, intelligent men know that oil may be had from sesame, curds from milk and that food may be cooked by means of igniting fuel; they know the means for accomplishing them.

BORI CE: 03-033-026

ततः प्रवर्तते पश्चात्करणेष्वस्य सिद्धये
तां सिद्धिमुपजीवन्ति कर्मणामिह जन्तवः

MN DUTT: 02-032-027

ततः प्रवर्तते पश्चात् कारणैस्तस्य सिद्धये
तां सिद्धिमुपजीवन्ति कर्मजामिह जन्तवः

M. N. Dutt: Thereupon they set themselves, by instruinents, to accomplishing them; and creatures maintain their lives by the results acquired in these directions by their own acts.

BORI CE: 03-033-027

कुशलेन कृतं कर्म कर्त्रा साधु विनिश्चितम्
इदं त्वकुशलेनेति विशेषादुपलभ्यते

MN DUTT: 02-032-028

कुशलेन कृतं कर्म क; साधु स्वनुष्ठितम्
इदं त्वकुशलेनेति विशेषादुपलभ्यते

M. N. Dutt: If a work is done by a clever work-man it is done well; from the difference in execution another work may be said to be that of an unskilled hand.

BORI CE: 03-033-028

इष्टापूर्तफलं न स्यान्न शिष्यो न गुरुर्भवेत्
पुरुषः कर्मसाध्येषु स्याच्चेदयमकारणम्

MN DUTT: 02-032-029

इष्टापूर्तफलं न स्यान्न शिष्यो न गुरुर्भवेत्
पुरुषः कर्मसाध्येषु स्याच्चेदयमकारणम्

M. N. Dutt: If a person were not himself the instrument of his acts, the sacrifices would not bear any fruits in his case nor would anybody be a disciple or preceptor.

BORI CE: 03-033-029

कर्तृत्वादेव पुरुषः कर्मसिद्धौ प्रशस्यते
असिद्धौ निन्द्यते चापि कर्मनाशः कथं त्विह

MN DUTT: 02-032-030

कर्तृत्वादेव पुरुषः कर्मसिद्धौ प्रशस्यते
असिद्धौ निन्द्यते चापि कर्मनाशात् कथं त्विह

M. N. Dutt: It is because a person is himself the instrument of his action that he is praised when or he acquires success, so the doer is censured when he is unsuccessful; nothing else exists.

BORI CE: 03-033-030

सर्वमेव हठेनैके दिष्टेनैके वदन्त्युत
पुरुषप्रयत्नजं केचित्त्रैधमेतन्निरुच्यते

MN DUTT: 02-032-031

सर्वमेव हठेनैके दैवेनैके वदन्त्युत
पुंसः प्रयत्न केचित्त्रैधमेतन्निरुच्यते
न चैवेतावता कार्यं मन्यन्त इति चापरे
अस्ति सर्वमदृश्यं तु दिष्टं चैव तथा हठः

M. N. Dutt: Some say that everything is the outcome of chance, some say everything is providential, whereas others hold that this, is not so, but everything that is said to be the outcome of Destiny or chance is the result of pristine actions.

BORI CE: 03-033-031

न चैवैतावता कार्यं मन्यन्त इति चापरे
अस्ति सर्वमदृश्यं तु दिष्टं चैव तथा हठः
दृश्यते हि हठाच्चैव दिष्टाच्चार्थस्य संततिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-033-032

किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वकर्मतः
पुरुषः फलमाप्नोति चतुर्थं नात्र कारणम्
कुशलाः प्रतिजानन्ति ये तत्त्वविदुषो जनाः

MN DUTT: 02-032-032

दृश्यते हि हठाच्चैव दिष्टाच्चार्थस्य संततिः
किंचिद् दैवाद्धठात् किंचित् किंचिदेव स्वभावतः
३४
पुरुषः फलमाप्नोति चतुर्थं नात्र कारणम्
कुशलाः प्रतिजानन्ति ये वै तत्त्वविदो जनाः

M. N. Dutt: It is seen that wealth proceeds from chance Destiny; something accidental and something natural. In the acquisition of fruits for a man, there is not the fourth cause; this is said by those who are cognizant of truth and well-versed in knowledge.

BORI CE: 03-033-033

तथैव धाता भूतानामिष्टानिष्टफलप्रदः
यदि न स्यान्न भूतानां कृपणो नाम कश्चन

MN DUTT: 02-032-033

तथैवधाता भूतानामिष्टानिष्टफलप्रदः
यदि न स्यान्न भूतानां कृपणो नाम कश्चन

M. N. Dutt: If God himself were not the bestower of good or bad fruits then among creatures there would not be any miserable being.

BORI CE: 03-033-034

यं यमर्थमभिप्रेप्सुः कुरुते कर्म पूरुषः
तत्तत्सफलमेव स्याद्यदि न स्यात्पुराकृतम्

MN DUTT: 02-032-034

यं यमर्थमभिप्रेप्सुः कुरुते कर्म पूरुषः
तत्तत् सफलमेव स्याद् यदि न स्यात् पुरा कृतम्

M. N. Dutt: If pristine actions had no existence then all purposes for which a man would work should prove successful.

BORI CE: 03-033-035

त्रिद्वारामर्थसिद्धिं तु नानुपश्यन्ति ये नराः
तथैवानर्थसिद्धिं च यथा लोकास्तथैव ते

MN DUTT: 02-032-035

त्रिद्वारामर्थसिद्धिं तु नानुपश्यन्ति ये नराः
तथैवानर्थसिद्धिं च यथा लोकास्तथैव ते

M. N. Dutt: Those persons, who do not observe these three doors for the accomplishment of objects as well as for the failure, are dull and exist like the body itself.

BORI CE: 03-033-036

कर्तव्यं त्वेव कर्मेति मनोरेष विनिश्चयः
एकान्तेन ह्यनीहोऽयं पराभवति पूरुषः

MN DUTT: 02-032-036

कर्तव्यमेव कर्मेति मनोरेष विनिश्चयः
एकान्तेन ह्यनीहोऽयं पराभवति पूरुषः

M. N. Dutt: Man should always act; for this is the conclusion of Manu; a person that does not act is always defeated.

BORI CE: 03-033-037

कुर्वतो हि भवत्येव प्रायेणेह युधिष्ठिर
एकान्तफलसिद्धिं तु न विन्दत्यलसः क्वचित्

MN DUTT: 02-032-037

कुर्वतो हि भवत्येव प्रायेणेह युधिष्ठिर
एकान्तफलसिद्धिं तु न विन्दत्यलसः क्वचित्

M. N. Dutt: A man of action in this world, O Yudhishthira, generally meets with success; the idle however never acquire success.

BORI CE: 03-033-038

असंभवे त्वस्य हेतुः प्रायश्चित्तं तु लक्ष्यते
कृते कर्मणि राजेन्द्र तथानृण्यमवाप्यते

MN DUTT: 02-032-038

असम्भवे त्वस्य हेतुः प्रायश्चित्तं तु लक्षयेत्
कृते कर्मणि राजेन्द्र तथानृण्यमवाप्नुते

M. N. Dutt: If success becomes impossible a person should remove the difficulties; when engaged in action, O king, he is freed from debts (whether he is successful or not).

BORI CE: 03-033-039

अलक्ष्मीराविशत्येनं शयानमलसं नरम्
निःसंशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते

MN DUTT: 02-032-039

अलक्ष्मीराविशत्येनं शयानमलसं नरम्
नि:संशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते

M. N. Dutt: Adversity overpowers a person who is idle and lies down, whereas whoever is active reaps success and enjoys prosperity.

BORI CE: 03-033-040

अनर्थं संशयावस्थं वृण्वते मुक्तसंशयाः
धीरा नराः कर्मरता न तु निःसंशयं क्वचित्

MN DUTT: 02-032-040

अनर्थाः संशयावस्थाः सिद्ध्यन्ते मुक्त संशयाः
धीरा नराः कर्मरता ननु निःसंशयाः क्वचित्

M. N. Dutt: Intelligent persons engaged confidently in acts consider all who are diffident as doubting and unsuccessful.

BORI CE: 03-033-041

एकान्तेन ह्यनर्थोऽयं वर्ततेऽस्मासु सांप्रतम्
न तु निःसंशयं न स्यात्त्वयि कर्मण्यवस्थिते

MN DUTT: 02-032-041

एकान्तेन ह्यनर्थोऽयं वर्ततेऽस्मासु साम्प्रतम्
स तु निःसंशयं न स्यात् त्वयि कर्मण्यवस्थिते

M. N. Dutt: Now we are overtaken by misfortune and if you engage in action this misfortune will certainly be removed.

BORI CE: 03-033-042

अथ वा सिद्धिरेव स्यान्महिमा तु तथैव ते
वृकोदरस्य बीभत्सोर्भ्रात्रोश्च यमयोरपि

MN DUTT: 02-032-042

अथवा सिद्धिरेव स्यादभिमानं तदेव ते
वृकोदरस्य बीभत्सोमा॑त्रोश्च यमयोरपि

M. N. Dutt: Even if you are unsuccessful it shall be proved to you. Vrikodara, Vivatsu and the twins (that you are unable to take the kingdom).

BORI CE: 03-033-043

अन्येषां कर्म सफलमस्माकमपि वा पुनः
विप्रकर्षेण बुध्येत कृतकर्मा यथा फलम्

MN DUTT: 02-032-043

अन्येषां कर्म सफलमस्माकमपि वा पुनः
विप्रकर्षण बुध्येत कृतकर्मा यथाफलम्

M. N. Dutt: The actions of others have been seen crowned with success and ours might be as well; how can one, performing action, perceive beforehand what would be the result?

BORI CE: 03-033-044

पृथिवीं लाङ्गलेनैव भित्त्वा बीजं वपत्युत
आस्तेऽथ कर्षकस्तूष्णीं पर्जन्यस्तत्र कारणम्

MN DUTT: 02-032-044

पृथिवीं लागलेनेह भित्त्वा बीजं वपत्युत
आस्तेऽथ कर्षकस्तूष्णीं पर्जन्यस्तत्र कारणम्

M. N. Dutt: Having tilled the ground with plough one sows the seeds; the tiller then sits silent (for) the clouds are the next cause.

BORI CE: 03-033-045

वृष्टिश्चेन्नानुगृह्णीयादनेनास्तत्र कर्षकः
यदन्यः पुरुषः कुर्यात्कृतं तत्सकलं मया

MN DUTT: 02-032-045

वृष्टिश्चेन्नानुगृहणीयादनेनास्तत्र कर्षकः
यदन्यः पुरुषः कुर्यात् तत् कृतं सफलं मया

M. N. Dutt: If however the clouds do not favour him the cultivator is not to blame-he says :-"I have done what others do."

BORI CE: 03-033-046

तच्चेदफलमस्माकं नापराधोऽस्ति नः क्वचित्
इति धीरोऽन्ववेक्ष्यैव नात्मानं तत्र गर्हयेत्

MN DUTT: 02-032-046

तच्चेदं फलमस्माकमपराधो न मे क्वचित्
इतिधीरोऽन्ववेक्ष्यैव नात्मानं तत्र गर्हयेत्

M. N. Dutt: If however I do not meet with success I am not to blame thinking this he contents himself and does not reproach himself.

Corresponding verse not found in BORI CE

MN DUTT: 02-032-047

कुर्वतो नार्थसिद्धिर्मे भवतीति ह भारत
निर्वेदो नात्र कर्तव्यो द्वावन्यौ ह्या कारणम्

M. N. Dutt: O descendant of Bharata, no one should despair saying, “I am working still I do not succeed," for besides exertion there are two other ause for success.

BORI CE: 03-033-047

कुर्वतो नार्थसिद्धिर्मे भवतीति ह भारत
निर्वेदो नात्र गन्तव्यो द्वावेतौ ह्यस्य कर्मणः
सिद्धिर्वाप्यथ वासिद्धिरप्रवृत्तिरतोऽन्यथा

BORI CE: 03-033-048

बहूनां समवाये हि भावानां कर्म सिध्यति
गुणाभावे फलं न्यूनं भवत्यफलमेव वा
अनारम्भे तु न फलं न गुणो दृश्यतेऽच्युत

MN DUTT: 02-032-047

कुर्वतो नार्थसिद्धिर्मे भवतीति ह भारत
निर्वेदो नात्र कर्तव्यो द्वावन्यौ ह्या कारणम्

MN DUTT: 02-032-048

सिद्धिर्वाप्यथवासिद्धिरप्रवृत्तिरतोऽन्यथा
बहूनां समवाये हि भावानां कर्म सिद्ध्यति

MN DUTT: 02-032-049

गुणाभावे फलं न्यूनं भवत्यफलमेव च
अनारम्भे हि न फलं न गुणो दृश्यते क्वचित्

M. N. Dutt: O descendant of Bharata, no one should despair saying, “I am working still I do not succeed," for besides exertion there are two other ause for success. Success or failure, no one should despair, for success in action depends upon the union of many circumstances. One element wanting proportionate success does not come or nothing at all; if however no exertion is made no success is acquired, nor any quality is seen.

BORI CE: 03-033-049

देशकालावुपायांश्च मङ्गलं स्वस्ति वृद्धये
युनक्ति मेधया धीरो यथाशक्ति यथाबलम्

MN DUTT: 02-032-050

देशकालावुपायांश्च मङ्गलं स्वस्तिवृद्धये
युनक्ति मेधयाधीरो यथाशक्ति यथाबलम्

M. N. Dutt: The man is by his intelligence and according to his might and power, brings place, time, means and auspicious rites for the acquisition of prosperity.

BORI CE: 03-033-050

अप्रमत्तेन तत्कार्यमुपदेष्टा पराक्रमः
भूयिष्ठं कर्मयोगेषु सर्व एव पराक्रमः

MN DUTT: 02-032-051

अप्रमत्तेन तत् कार्यमुपदेष्टा पराक्रमः
भूयिष्ठं कर्मयोगेषु दृष्ट एव पराक्रमः

M. N. Dutt: One should assiduously engage in action, his guide being his prowess; among the qualities necessary for action energy is the foremost.

BORI CE: 03-033-051

यं तु धीरोऽन्ववेक्षेत श्रेयांसं बहुभिर्गुणैः
साम्नैवार्थं ततो लिप्सेत्कर्म चास्मै प्रयोजयेत्

MN DUTT: 02-032-052

यत्रधीमानवेक्षेत श्रेयांसं बहुभिर्गुणैः
साम्नैवार्थं ततो लिप्सेत् कर्म चास्मै प्रयोजयेत्

M. N. Dutt: If an intelligent man finds his enemy superior to him in many qualities he should accomplish his object by the arts of conciliation and proper appliances.

BORI CE: 03-033-052

व्यसनं वास्य काङ्क्षेत विनाशं वा युधिष्ठिर
अपि सिन्धोर्गिरेर्वापि किं पुनर्मर्त्यधर्मिणः

MN DUTT: 02-032-053

व्यसनं वास्य काक्षेत विवासं वा युधिष्ठिर
अपि सिन्धोगिरेर्वापि किं पुनर्मर्त्यधर्मिणः

M. N. Dutt: O Yudhishthira, he should wish for the calamity and banishment (of his foe), what of mortal men, even he be an ocean or a mountain.

BORI CE: 03-033-053

उत्थानयुक्तः सततं परेषामन्तरैषणे
आनृण्यमाप्नोति नरः परस्यात्मन एव च

MN DUTT: 02-032-054

उत्थानयुक्तः सततं परेषामन्तरैषौ
आनृण्यमाप्नोति नरः परस्यात्मन एव च

M. N. Dutt: A person, by actively praying into the holes of his enemy, satisfies a debt to himself as well as to his enemies.

BORI CE: 03-033-054

न चैवात्मावमन्तव्यः पुरुषेण कदाचन
न ह्यात्मपरिभूतस्य भूतिर्भवति भारत

MN DUTT: 02-032-055

न त्वेवात्मावमन्तव्यः पुरुषेण कदाचन
न ह्यात्मपरिभूतस्य भूतिर्भवति शोभना

M. N. Dutt: A man should never think ill of himself; whoever thinks ill of himself never earnis splendid prosperity.

BORI CE: 03-033-055

एवं संस्थितिका सिद्धिरियं लोकस्य भारत
चित्रा सिद्धिगतिः प्रोक्ता कालावस्थाविभागतः

MN DUTT: 02-032-056

एवंसंस्थितिका सिद्धिरियं लोकस्य भारत
तत्र सिद्धिर्गतिः प्रोक्ता कालावस्थाविभागतः

M. N. Dutt: O descendant of Bharata, the success of persons is thus situated; it is said that the course of success depends upon time and situation.

BORI CE: 03-033-056

ब्राह्मणं मे पिता पूर्वं वासयामास पण्डितम्
सोऽस्मा अर्थमिमं प्राह पित्रे मे भरतर्षभ

BORI CE: 03-033-057

नीतिं बृहस्पतिप्रोक्तां भ्रातॄन्मेऽग्राहयत्पुरा
तेषां सांकथ्यमश्रौषमहमेतत्तदा गृहे

MN DUTT: 02-032-057

ब्राह्मणं मे पिता पूर्वं वासयामास पण्डितम्
सोऽपि सर्वामिमां प्राह पित्रे मे भरतर्षभ
नीति बृहस्पतिप्रोक्ता भ्रातृन् मेऽचाहयत् पुरा
तेषां सकाशादौषमहमेतां तदा गृहे

M. N. Dutt: In the days of yore my father housed a learned Brahmana; he said all this to my father, O foremost of Bharatas. My brothers, formerly accept from Brihaspati inoral precepts and then in our house I heard all this from them.

BORI CE: 03-033-058

स मां राजन्कर्मवतीमागतामाह सान्त्वयन्
शुश्रूषमाणामासीनां पितुरङ्के युधिष्ठिर

MN DUTT: 02-032-058

स मां राजन् कर्मवतीमागतामाह सान्त्वयन्
शुश्रूषमाणामासीनां पितुरङ्के युधिष्ठिर

M. N. Dutt: O king, O Yudhishthira, he said this to me, consoling, who had approached my father for some work and who for serving was seated on my father's lap.

Home | About | Back to Book 03 Contents | ← Chapter 32 | Chapter 34 →