Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 034

BORI CE: 03-034-001

वैशंपायन उवाच
याज्ञसेन्या वचः श्रुत्वा भीमसेनोऽत्यमर्षणः
निःश्वसन्नुपसंगम्य क्रुद्धो राजानमब्रवीत्

MN DUTT: 02-033-001

वैशम्पायन उवाच याज्ञसेन्या वचः श्रुत्वा भीमसेनो झमर्षणः
निःश्वसन्नुपसंगम्य क्रुद्धो राजानमब्रवीत्

M. N. Dutt: Vaishampayana said : Having heard these words of Yajnaseni (Draupadi), Bhimasena came to the king (Yudhishthira). And sighing in wrath, he thus spoke to him.

BORI CE: 03-034-002

राज्यस्य पदवीं धर्म्यां व्रज सत्पुरुषोचिताम्
धर्मकामार्थहीनानां किं नो वस्तुं तपोवने

MN DUTT: 02-033-002

राज्यस्य पदवीधयां व्रज सत्पुरुषोचिताम्
धर्मकामार्थहीनानां किं नो वस्तुं तपोवने

M. N. Dutt: Bhima said: O king, walk as regards kingdoms in the customary path trodden by good men. What do you gain by living in the hermitage of the ascetics, thus deprived of Dharma, Artha and Kama?

BORI CE: 03-034-003

नैव धर्मेण तद्राज्यं नार्जवेन न चौजसा
अक्षकूटमधिष्ठाय हृतं दुर्योधनेन नः

MN DUTT: 02-033-003

नैवधर्मेण तद् राज्यं नार्जवेन न चौजसा
अक्षकूटमधिष्ठाय हृतं दुर्योधनेन वै

M. N. Dutt: Your kingdom has been robbed by Duryodhana by an unfair gambling at dice and not by virtue or by honesty or by prowess.

BORI CE: 03-034-004

गोमायुनेव सिंहानां दुर्बलेन बलीयसाम्
आमिषं विघसाशेन तद्वद्राज्यं हि नो हृतम्

MN DUTT: 02-033-004

गोमायुनेव सिंहानां दुर्बलेन बलीयसाम्
आमिषं विघसाशेन तद्वद् राज्यं हि नो हृतम्

M. N. Dutt: He has robbed our kingdom like a weak offal-eating jackal that steals the prey from mighty lions.

BORI CE: 03-034-005

धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः
अर्थमुत्सृज्य किं राजन्दुर्गेषु परितप्यसे

MN DUTT: 02-033-005

धर्मलेशप्रतिच्छन्नः प्रभवंधर्मकामयोः
अर्थमुत्सृज्य किं राजन् दुःखेषु परितप्यसे

M. N. Dutt: O king, why do you, abandoning the wealth which is the source of both virtue and pleasures and in obedience of the (mere) trifling virtue of keeping one's promise, suffer such afflictions?

BORI CE: 03-034-006

भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम्
अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना

MN DUTT: 02-033-006

भवतोऽनवधानेन राज्यं नः पश्यतां हृतम्
अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना

M. N. Dutt: Our kingdom, protected by the wielder of Gandiva (Arjuna) and incapable of being snatched from us by (even) Shakra (Indra), was robbed from us in our very sight (only) on account of your carelessness.

BORI CE: 03-034-007

कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः
हृतमैश्वर्यमस्माकं जीवतां भवतः कृते

MN DUTT: 02-033-007

कुणीनामिव बिल्वानि पशूनामिवधेनवः
हृतमैश्वर्यमस्माकं जीवतां भवतः कृते

M. N. Dutt: It was for you, that notwithstanding we were alive, our prosperity was wrested from use like a fruit from one who is unable to use his arms or like kine from one who cannot use his legs.

BORI CE: 03-034-008

भवतः प्रियमित्येवं महद्व्यसनमीदृशम्
धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत

MN DUTT: 02-033-008

भवत: प्रियमित्येवं महद् व्यसनमीदृशम्
धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत

M. N. Dutt: O descendant of Bharata, you are firin in the desire of acquiring virtue. It was to please you that we suffered ourselves to be overwhelmed with such calamities.

BORI CE: 03-034-009

कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान्
आत्मानं भवतः शास्त्रे नियम्य भरतर्षभ

MN DUTT: 02-033-009

कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान्
आत्मानं भवतां शास्त्रैर्नियम्य भरतर्षभ

M. N. Dutt: O best of the Bharata race, it was because we are at your command that we are giving pain to our friends and joy to our enemies.

BORI CE: 03-034-010

यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्महि
भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम्

MN DUTT: 02-033-010

यद् वयं न तदैवैतान्धार्तराष्ट्रान् निहन्महि
भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम्

M. N. Dutt: It was on our part an act of folly which gives me great pain that we did not, obeying your command, kill the sons of Dhritarashtra then and there.

BORI CE: 03-034-011

अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः
अवीराचरितां राजन्न बलस्थैर्निषेविताम्

MN DUTT: 02-033-011

अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः
दुर्बलाचरितां राजन् न बलस्थैनिषेविताम्

M. N. Dutt: O king, this your living in the forest like an wild animal is an act which only a weak man alone would submit to.

BORI CE: 03-034-012

यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयः
न चाहमभिनन्दामि न च माद्रीसुतावुभौ

MN DUTT: 02-033-012

यां न कृष्णो न बीभत्सु भिमन्युर्न संजयाः
न चाहमभिनन्दामि न च माद्रीसुतावुभौ

M. N. Dutt: Your this act is approved of neither by Krishna, nor by Vivatsu (Arjuna), nor by Abhimanyu, nor by the Srinjayas, nor by myself, nor by the sons of Madri.

BORI CE: 03-034-013

भवान्धर्मो धर्म इति सततं व्रतकर्शितः
कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम्

MN DUTT: 02-033-013

भवान्धर्मोधर्म इति सततं व्रतकर्शितः
कच्चिद् राजन् न निर्वेदादापन्नः क्लीबजीविकाम्

M. N. Dutt: Afflicted with your vow you always cry, "Virtue, virtue."O king, have you from despair become a man of no manliness?

BORI CE: 03-034-014

दुर्मनुष्या हि निर्वेदमफलं सर्वघातिनम्
अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम्

MN DUTT: 02-033-014

दुर्मनुष्या हि निर्वेदमफलं स्वार्थघातकम्
अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम्

M. N. Dutt: Cowards only, being unable to win back their prosperity, cherish despair which is fruitless and destructive of one's own purpose.

BORI CE: 03-034-015

स भवान्दृष्टिमाञ्शक्तः पश्यन्नात्मनि पौरुषम्
आनृशंस्यपरो राजन्नानर्थमवबुध्यसे

MN DUTT: 02-033-015

स भवान् दृष्टिमाञ्छक्तः पश्यन्नस्मासु पौरुषम्
आनृशंस्यपरो राजन् नानर्थमवबुध्यसे

M. N. Dutt: You have ability and cyes. You see that we possess manliness. O king, it is because you have adopted a peaceful life that you do not feel (the pain of) this distress.

BORI CE: 03-034-016

अस्मानमी धार्तराष्ट्राः क्षममाणानलं सतः
अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः

MN DUTT: 02-033-016

अस्मानमीधार्तराष्ट्राः क्षममाणानलं सतः
अशक्तानिव मन्यन्ते तद् दुःखं नाहवे वधः

M. N. Dutt: The sons of Dhritarashtra consider us, who are only forgiving, as men really incompetent and weak. O king, this gives me more pain than death in battle would have given me.

BORI CE: 03-034-017

तत्र चेद्युध्यमानानामजिह्ममनिवर्तिनाम्
सर्वशो हि वधः श्रेयान्प्रेत्य लोकाँल्लभेमहि

MN DUTT: 02-033-017

तत्र चेद् युध्यमानानामजिह्ममनिवर्तिनाम्
सर्वशो हि वधः श्रेयान् प्रेत्य लोकान् लभेमहि

M. N. Dutt: If we all die in a fair fight without turning our backs on our foes, even that would be better than this exile, for we shall then obtain regions of bliss.

BORI CE: 03-034-018

अथ वा वयमेवैतान्निहत्य भरतर्षभ
आददीमहि गां सर्वां तथापि श्रेय एव नः

MN DUTT: 02-033-018

अथवा वयमेवैतान् निहत्य भरतर्षभ
आददीमहि गां सर्वां तथापि श्रेय एव नः

M. N. Dutt: O best of the Bharata race, on the other hand if we become the ruler of the whole earth by killing them, that would be doing us a great good.

BORI CE: 03-034-019

सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम्
काङ्क्षतां विपुलां कीर्तिं वैरं प्रतिचिकीर्षताम्

MN DUTT: 02-033-019

सर्वथा कार्यमेतन्नः स्वधर्मनुतिष्ठताम्
काक्षतां विपुलां कीर्तिं वैरं प्रतिचिकीर्षताम्

M. N. Dutt: This is our bounded duty, we who ever adhere to the duties of our own order, who are ever desirous of great achievements and who wish to take revenge on our enemies.

BORI CE: 03-034-020

आत्मार्थं युध्यमानानां विदिते कृत्यलक्षणे
अन्यैरपहृते राज्ये प्रशंसैव न गर्हणा

MN DUTT: 02-033-020

आत्मार्थं युध्यमानानां विदिते कृत्यलक्षणे
अन्यैरपि हृते राज्ये प्रशंसैव न गर्हणा

M. N. Dutt: Our kingdom having been robbed from us, if we (under the circumstances) engage in a war, our that act, when it well be known in the world, will bring praise and no condemnation.

BORI CE: 03-034-021

कर्शनार्थो हि यो धर्मो मित्राणामात्मनस्तथा
व्यसनं नाम तद्राजन्न स धर्मः कुधर्म तत्

MN DUTT: 02-033-021

कर्शनार्थो हि योधर्मो मित्राणामात्मनस्तथा
व्यसनं नाम तद् राजन् नधर्मः स कुधर्म तत्

M. N. Dutt: O king, the virtue, that produces affliction on one's ownself and on one's own friends, is no virtue, at all. It is vice that produces calamities.

BORI CE: 03-034-022

सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम्
जहतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा

MN DUTT: 02-033-022

सर्वथाधर्मनित्यं तु पुरुषंधर्मदुर्बलम्
त्यजतस्तात्धर्मार्थों प्रेतं दुःखसुखे यथा

M. N. Dutt: O sire, virtue is sometimes (the indirect cause of) the weakness of men. Dharina and Artha forsake such men, as pain and pleasure forsake a dead man.

BORI CE: 03-034-023

यस्य धर्मो हि धर्मार्थं क्लेशभाङ्न स पण्डितः
न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव

MN DUTT: 02-033-023

यस्यधर्मो हिधर्मार्थं क्लेशभाङ् न स पण्डितः
न सधर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव

M. N. Dutt: He who practices virtue only for the sake of virtue always suffers afflictions. He can never be called a wise man. He cannot know the (real) purpose of virtue, as a blind man is incapable of seeing the light of the sun.

BORI CE: 03-034-024

यस्य चार्थार्थमेवार्थः स च नार्थस्य कोविदः
रक्षते भृतकोऽरण्यं यथा स्यात्तादृगेव सः

MN DUTT: 02-033-024

यस्य चार्थार्थमेवार्थः स च नार्थस्य कोविदः
रक्षेत भृतकोऽरण्ये यथा गास्तादृगेव सः

M. N. Dutt: He who considers that his wealth exists for himself alone does not at all understand the purpose of wealth. He is like the servant tending kine in the forest.

BORI CE: 03-034-025

अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति
स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः

MN DUTT: 02-033-025

अतिबेलं हि योऽर्थार्थी नेतरावनुतिष्ठति
स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः

M. N. Dutt: He, again, who pursues Artha (profit or wealth) too much without pursuing Dharma (virtue) and Kama (pleasure) deserves to be censured and killed by all creatures.

BORI CE: 03-034-026

सततं यश्च कामार्थी नेतरावनुतिष्ठति
मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते

MN DUTT: 02-033-026

सततं यश्च कामार्थी नेतरावनुतिष्ठति
मित्राणि तस्य नश्यन्तिधर्मार्थाभ्यां च हीयते

M. N. Dutt: He who always pursues Kama without pursuing Dharma and Artha loses his friends and also loses virtue and profit.

BORI CE: 03-034-027

तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम्
कामतो रममाणस्य मीनस्येवाम्भसः क्षये

MN DUTT: 02-033-027

तस्यधर्मार्थहीनस्य कामान्ते निधनंध्रुवम्
कामतो रममाणस्य मीनस्येवाम्भसः क्षये

M. N. Dutt: Such a man, indulging in pleasure at will becoming destitute of virtue and profit, meets with certain death at the expiration of the period of enjoyment, as the fish dies when the water is dried up.

BORI CE: 03-034-028

तस्माद्धर्मार्थयोर्नित्यं न प्रमाद्यन्ति पण्डिताः
प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा

MN DUTT: 02-033-028

तस्माद्धर्मार्थयोर्नित्यं न प्रमाद्यन्ति पण्डिताः
प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा

M. N. Dutt: It is for this, those that are wise always pursue both virtue and profit, for the union of virtue and profit is the essential requisite of pleasure, as wood is of fire.

BORI CE: 03-034-029

सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः
इतरेतरयोनी तौ विद्धि मेघोदधी यथा

MN DUTT: 02-033-029

सर्वथाधर्ममूलोऽर्थोधर्मश्चार्थपरिग्रहः
इतरेतरयो तौ विद्धि मेघोदधी यथा

M. N. Dutt: Pleasure has always virtue for its root and virtue is always united with pleasure. Know that both are dependent on one another, as the ocean and the clouds (depend on each other).

BORI CE: 03-034-030

द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते
स कामश्चित्तसंकल्पः शरीरं नास्य विद्यते

MN DUTT: 02-033-030

द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते
स कामश्चित्तसंकल्पः शरीरं नास्य दृश्यते

M. N. Dutt: The sensation that one feels in consequence of the contact with the objects of touch or in consequence of the possession of wealth is called pleasure. It exists in the mind and has no corporeal existence.

BORI CE: 03-034-031

अर्थार्थी पुरुषो राजन्बृहन्तं धर्ममृच्छति
अर्थमृच्छति कामार्थी न कामादन्यमृच्छती

MN DUTT: 02-033-031

अर्थार्थी पुरुषो राजन् बृहन्तंधर्ममिच्छति
अर्थमिच्छति कामार्थी न कामादन्यमिच्छति

M. N. Dutt: O king, he that wishes to have Artha should seek a large share of virtue. Those that wish Karma should seek (also) Artha, but Kama does not yield any thing in return.

BORI CE: 03-034-032

न हि कामेन कामोऽन्यः साध्यते फलमेव तत्
उपयोगात्फलस्येव काष्ठाद्भस्मेव पण्डितः

MN DUTT: 02-033-032

न हि कामेन कामोऽन्यः साध्यते फलमेव तत्
उपयोगात् फलस्यैव काष्ठाद् भस्मेव पण्डितैः

M. N. Dutt: Pleasure brings its own fruit; it cannot lead to another (pleasure). Ashes may be had from wood, but nothing could be had from ashes.

BORI CE: 03-034-033

इमाञ्शकुनिकान्राजन्हन्ति वैतंसिको यथा
एतद्रूपमधर्मस्य भूतेषु च विहिंसताम्

BORI CE: 03-034-034

कामाल्लोभाच्च धर्मस्य प्रवृत्तिं यो न पश्यति
स वध्यः सर्वभूतानां प्रेत्य चेह च दुर्मतिः

MN DUTT: 02-033-033

इमाञ्छकुनकान् राजन् हन्ति वैतंसिको यथा
एतद् रूपमधर्मस्य भूतेषु हि विहिंसता
कामाल्लोभाच्चधर्मस्य प्रकृति यो न पश्यति
स बध्यः सर्वभूतानां प्रेत्य चेह च दुर्मतिः

M. N. Dutt: O king, as a fowler kills the birds, so does sin kill all the creatures of the world. He who, being misled by pleasure and covetousness, does not understand the nature of virtue, deserves to be killed by all. He becomes a wretch here and hereafter (after death).

BORI CE: 03-034-035

व्यक्तं ते विदितो राजन्नर्थो द्रव्यपरिग्रहः
प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम्

MN DUTT: 02-033-034

व्यक्तं ते विदितो राजत्रों द्रव्यपरिग्रहः
प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम्

M. N. Dutt: O king, it is evident that you know that pleasure is to be derived from virtuous objects of enjoyments. You also know (what) their ordinary states as well as their great changes (are).

BORI CE: 03-034-036

तस्य नाशं विनाशं वा जरया मरणेन वा
अनर्थमिति मन्यन्ते सोऽयमस्मासु वर्तते

MN DUTT: 02-033-035

तस्य नाशे विनाशे वा जरया मरणेन वा
अनर्थ इति मन्यन्ते सोऽयमस्मासु वर्तते

M. N. Dutt: From their (objects of enjoyment's) loss, destruction, decrepitude and death, arises what is called affliction. That affliction has overtaken us.

BORI CE: 03-034-037

इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च
विषये वर्तमानानां या प्रीतिरुपजायते
स काम इति मे बुद्धिः कर्मणां फलमुत्तमम्

MN DUTT: 02-033-036

इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च
विषये वर्तमानानां या प्रीतिरुपजायते
स काम इति मे बुद्धिः कर्मणां फलमुत्तमम्

M. N. Dutt: The pleasure that is produce by the five senses, by the mind and by the heart being directed to the objects proper to each, is in my opinion, one of the best fruits of our actions.

BORI CE: 03-034-038

एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च
न धर्मपर एव स्यान्न चार्थपरमो नरः
न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा

MN DUTT: 02-033-037

एवमेव पृथग् दृष्ट्वाधर्मार्थो काममेव च
नधर्मपर एव स्यान्न चार्थपरमो नरः
न कामपरमो वा स्यात् सर्वान् सेवेत सर्वदा
धर्म पूर्वेधनं मध्ये जघन्ये काममाचरेत्
अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः

M. N. Dutt: Thus Dharma, Artha and Kama should be taken into one's consideration one after the other. One should not pursue virtue alone. No man should consider profit or pleasure as the highest object of his desire. All the three should always be (equally) pursued. The Shastras ordain that one should pursue virtue in the morning, profit at noon and pleasure in the evening.

BORI CE: 03-034-039

धर्मं पूर्वं धनं मध्ये जघन्ये काममाचरेत्
अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः

MN DUTT: 02-033-038

काम पूर्वेधनं मध्ये जघन्येधर्ममाचरेत्
वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः

M. N. Dutt: The Shastras ordain that one should pursue pleasure in the first, profit in the second and virtue in the last portion of his life.

BORI CE: 03-034-040

कामं पूर्वं धनं मध्ये जघन्ये धर्ममाचरेत्
वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः

MN DUTT: 02-033-038

काम पूर्वेधनं मध्ये जघन्येधर्ममाचरेत्
वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः

M. N. Dutt: The Shastras ordain that one should pursue pleasure in the first, profit in the second and virtue in the last portion of his life.

BORI CE: 03-034-041

धर्मं चार्थं च कामं च यथावद्वदतां वर
विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः

MN DUTT: 02-033-039

धर्मं चार्थं च कामं च यथावद् वदतां वर
विभज्य काले कालज्ञः सर्वान् सेवेत पण्डितः

M. N. Dutt: O foremost of eloquent men, those that are learned and fully conversant with the proper divisions of time, dividing their time properly, pursue all three, Dharma Artha and Kama.

BORI CE: 03-034-042

मोक्षो वा परमं श्रेय एष राजन्सुखार्थिनाम्
प्राप्तिर्वा बुद्धिमास्थाय सोपायं कुरुनन्दन

BORI CE: 03-034-043

तद्वाशु क्रियतां राजन्प्राप्तिर्वाप्यधिगम्यताम्
जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः

MN DUTT: 02-033-040

मोक्षो वा परमं श्रेय एष राजान् सुखार्थिनाम्
प्राप्तिर्वा बुद्धिमास्थाय सोपायां कुरुनन्दन
तद् वाऽऽशु क्रियतां राजन् प्राप्तिर्वाप्यधिगम्यताम्
जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः

M. N. Dutt: O king, O descendant of Kuru, whether freedom from all these three (Dharma, Artha and Kama) or possession of them is the better course for those that desire happiness, should be settled by you after careful thought. O king, you should then without the least hesitation act either to achieve them or to abandon them, for he who lives wavering between the two becomes most miserable.

BORI CE: 03-034-044

विदितश्चैव ते धर्मः सततं चरितश्च ते
जानते त्वयि शंसन्ति सुहृदः कर्मचोदनाम्

MN DUTT: 02-033-041

विदितश्चैव मेधर्मः सततं चरितश्च ते
जानन्तस्त्वयि शसन्ति सुहृदः कर्मचोदनाम्

M. N. Dutt: It is well that your conduct is ever regulated by virtue. Knowing this, your sensible friends advise you to act (thus).

BORI CE: 03-034-045

दानं यज्ञः सतां पूजा वेदधारणमार्जवम्
एष धर्मः परो राजन्फलवान्प्रेत्य चेह च

MN DUTT: 02-033-042

दानं यज्ञाः सतां पूजा वेदधारणमार्जवम्
एषधर्मः परो राजन् बलवान् प्रेत्य चेह च

M. N. Dutt: O king, gift, sacrifice, adoration to the honest, study of the Vedas and honesty, these are the highest virtues strong both here and hereafter.

BORI CE: 03-034-046

एष नार्थविहीनेन शक्यो राजन्निषेवितुम्
अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीतरे

MN DUTT: 02-033-043

एष नार्थविहीनेन शक्यो राजन् निषेवितुम्
अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीतरे

M. N. Dutt: But, O foremost of men, these virtues, cannot be attained by one that has no wealth, even if he possess infinite other accomplishments.

BORI CE: 03-034-047

धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते
धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम्

MN DUTT: 02-033-044

धर्ममूलं जगद् राजन् नान्यद्धर्माद् विशिष्यते
धर्मश्चार्थेन महता शक्यो राजन् निषेवितुम्

M. N. Dutt: O king, the universe depends on virtue. There is nothing higher than virtue. O king, virtue is attainable (only) by those who possess wealth.

BORI CE: 03-034-048

न चार्थो भैक्षचर्येण नापि क्लैब्येन कर्हिचित्
वेत्तुं शक्यः सदा राजन्केवलं धर्मबुद्धिना

MN DUTT: 02-033-045

न चार्थो भैक्ष्यचर्येण नापि क्लैब्येन कर्हिचित्
वेत्तुं शक्यः सदा राजन् केवलंधर्मबुद्धिना

M. N. Dutt: But wealth cannot be acquired by leading the life of a mendicant nor by bearing a life of weakness. O king, wealth can be earned by virtuous intelligence.

BORI CE: 03-034-049

प्रतिषिद्धा हि ते याच्ञा यया सिध्यति वै द्विजः
तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ

MN DUTT: 02-033-046

प्रतिषिद्धा हि ते याचा यया सिद्ध्यति वै द्विजः
तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ

M. N. Dutt: O best of men, in your case, begging, which is a success to the Brahmanas, has been forbidden. Therefore try to acquire wealth by prowess and energy.

BORI CE: 03-034-050

भैक्षचर्या न विहिता न च विट्शूद्रजीविका
क्षत्रियस्य विशेषेण धर्मस्तु बलमौरसम्

MN DUTT: 02-033-047

भैक्ष्यचर्या न विहिता न च विट्शूद्रजीविका
क्षत्रियस्य विशेषेणधर्मस्तु बलमौरसम्

M. N. Dutt: It is not proper for you to lead a life of mendicancy or the life of Shudra. Prowess and energy constitute the special virtue of the Kshatriya.

Corresponding verse not found in BORI CE

MN DUTT: 02-033-048

स्वधर्म प्रतिपद्यस्व जहि शत्रून् समागतान्
धार्तराष्ट्रवनं पार्थ मया पार्थेन नाशय

M. N. Dutt: Therefore, O son of Pritha, perform the duty of your own (order) and destroy the enemies. Destroy the prowess of the sons of Dhritarashtra with my help and with that of Partha (Arjuna).

BORI CE: 03-034-051

उदारमेव विद्वांसो धर्मं प्राहुर्मनीषिणः
उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि

MN DUTT: 02-033-049

उदारमेव विद्वांसोधर्मं प्राहुर्मनीषिणः
उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि

M. N. Dutt: The wise and learned man says that prosperity is virtue. Therefore, acquire prosperity, for you ought not to be in frivolity.

BORI CE: 03-034-052

अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान्सनातनान्
क्रूरकर्माभिजातोऽसि यस्मादुद्विजते जनः

MN DUTT: 02-033-050

अनुबुध्यस्व राजेन्द्र वेत्थधर्मान् सनातनान्
क्रूरकर्माभिजातोऽसि यस्मादुद्विजते जनः

M. N. Dutt: O king of kings, awake and understand the eternal virtues (of one's own order). You belong by birth to an order the acts of which are cruel and are the sources of pain to others.

BORI CE: 03-034-053

प्रजापालनसंभूतं फलं तव न गर्हितम्
एष ते विहितो राजन्धात्रा धर्मः सनातनः

MN DUTT: 02-033-051

प्रजापालनसम्भूतं फलं तव न गर्हितम्
एष ते विहितो राजन्धानाधर्मः सनातनः

M. N. Dutt: O king, cherish your subjects and reap the fruits (of that good act) that can never be wrong. This is the eternal duty ordained (for us the Kshatriyas) by the Creator himself.

BORI CE: 03-034-054

तस्माद्विचलितः पार्थ लोके हास्यं गमिष्यसि
स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते

MN DUTT: 02-033-052

तस्मादपचितः पार्थ लोके हास्यं गमिष्यसि
स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते

M. N. Dutt: O son of Pritha, if you fall off from it, you will be the laughing stock (of all men). Deviation from the duties of one's own (order) is never praised.

BORI CE: 03-034-055

स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः
वीर्यमास्थाय कौन्तेय धुरमुद्वह धुर्यवत्

MN DUTT: 02-033-053

स क्षात्रं हृदयं कृत्वा त्यक्तवेदं शिथिलं मनः
वीर्यमास्थाय कौरव्यधुरमुबहधुर्यवत्

M. N. Dutt: O descendant of Kuru, therefore, making your heart as the order in which you belong requires it and abandoning this your course of weakness, summon prowess an bear your weight (of duty) like one that bears it manfully.

BORI CE: 03-034-056

न हि केवलधर्मात्मा पृथिवीं जातु कश्चन
पार्थिवो व्यजयद्राजन्न भूतिं न पुनः श्रियम्

MN DUTT: 02-033-054

न हि केवलधर्मात्मा पृथिवीं जातु कश्चन
पार्थिवो व्यजयद् राजन् न भूतिं न पुनः श्रियम्

M. N. Dutt: O king, no monarch can acquire the sovereignty of earth or prosperity or affluence by means of being only virtuous-minded.

BORI CE: 03-034-057

जिह्वां दत्त्वा बहूनां हि क्षुद्राणां लुब्धचेतसाम्
निकृत्या लभते राज्यमाहारमिव शल्यकः

MN DUTT: 02-033-055

जिह्वां दत्त्वा बहूनां हि क्षुद्राणां लुब्धचेतसाम्
निकृत्या लभते राज्यमाहारमिव शल्यकः

M. N. Dutt: As a fowler catches a flock of very easilytempled games by offering them some attractive food, so does an intelligent man acquire a kingdom by offering bribes to his enemy's men and covetous enemies.

BORI CE: 03-034-058

भ्रातरः पूर्वजाताश्च सुसमृद्धाश्च सर्वशः
निकृत्या निर्जिता देवैरसुराः पाण्डवर्षभ

MN DUTT: 02-033-056

भ्रातरः पूर्वजाताश्च सुसमृद्धाश्च सर्वशः
निकृत्या निर्जिता देवैरसुराः पार्थिवर्षभ

M. N. Dutt: O foremost of monarchs, the Asuras, though they were elder brothers of the Devas and though they in affluence were, vanquished by the Devas by mean of Stratagem.

BORI CE: 03-034-059

एवं बलवतः सर्वमिति बुद्ध्वा महीपते
जहि शत्रून्महाबाहो परां निकृतिमास्थितः

MN DUTT: 02-033-057

एवं बलवतः सर्वमिति बुद्ध्वा महीपते
जहि शत्रून् महाबाहो परां निकृतिमास्थितः

M. N. Dutt: O mighty armed hero, O ruler of the world, thus everything belongs to those that possess might. Destroy enemy by means of stratagem.

BORI CE: 03-034-060

न ह्यर्जुनसमः कश्चिद्युधि योद्धा धनुर्धरः
भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः

MN DUTT: 02-033-058

न ह्यर्जुनसमः कश्चिद् युधि योद्धाधनुर्धरः
भविता वा पुमान् कश्चिन्मत्समो वा गदाधरः

M. N. Dutt: There is none equal to Arjuna in wielding the bow in battle. There is none equal to me in wielding the mace.

BORI CE: 03-034-061

सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि
न प्रमाणेन नोत्साहात्सत्त्वस्थो भव पाण्डव

MN DUTT: 02-033-059

सत्त्वेन कुरुते युद्धं राजन् सुबलवानपि
अप्रमादी महोत्साही सत्त्वस्थो भव पाण्डव

M. N. Dutt: O king, men of prowess engage in battle depending on their prowess alone and not on the strength of numbers and not on information of the enemy' plan through spies. O son of Pandu, therefore exert your prowess. were

BORI CE: 03-034-062

सत्त्वं हि मूलमर्थस्य वितथं यदतोऽन्यथा
न तु प्रसक्तं भवति वृक्षच्छायेव हैमनी

MN DUTT: 02-033-060

ते सत्त्वं हि मूलमर्थस्य वितथं यदतोऽन्यथा
न तु प्रसक्तं भवति वृक्षच्छायेव हैमनी

M. N. Dutt: Prowess is the root of wealth; whatever else is called its root is not so. As the shade of the tree in winter is useless, so is everything fruitless without prowess.

BORI CE: 03-034-063

अर्थत्यागो हि कार्यः स्यादर्थं श्रेयांसमिच्छता
बीजौपम्येन कौन्तेय मा ते भूदत्र संशयः

MN DUTT: 02-033-061

अर्थत्यागोऽपि कार्यः स्यादर्थं श्रेयांसमिच्छता
बीजौपम्येन कौन्तेय मा भूदन्न संशयः

M. N. Dutt: O son of Kunti, wealth should be spent in the way that seeds are scattered on the ground by one who wishes to increase it. Let there be no doubt (about it) in your mind.

BORI CE: 03-034-064

अर्थेन तु समोऽनर्थो यत्र लभ्येत नोदयः
न तत्र विपणः कार्यः खरकण्डूयितं हि तत्

MN DUTT: 02-033-062

अर्थेन तु समो नार्थो यत्र लभ्येत नोदयः
न तत्र विपणः कार्यः खरकण्डूयनं हि तत्

M. N. Dutt: But where wealth is more than sufficient, there should be no expenditure of wealth. In such cases investment of wealth is like the scratching of an ass, which is first pleasurable and then painful.

BORI CE: 03-034-065

एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाल्पकं नरः
बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितः

MN DUTT: 02-033-063

एवमेव मनुष्येन्द्रधर्मं त्यक्त्वाल्पकं नरः
बृहन्तंधर्ममाप्नोति स बुद्ध इति निश्चितम्

M. N. Dutt: O king of men, a man, who in order to earn a greater measure of virtue casts away like seeds the little virtue that he is sticking to, is certainly considered to be wise.

BORI CE: 03-034-066

अमित्रं मित्रसंपन्नं मित्रैर्भिन्दन्ति पण्डिताः
भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुरुते वशे

MN DUTT: 02-033-064

अमित्रं मित्रसम्पन्नं मित्रैर्भिन्दन्ति पण्डिताः
भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुर्वते वशम्

M. N. Dutt: Those, that are learned, alienate the friends of the foe that possesses friends. Having thus weakened him by making his friends abandon him, they bring him to subjugation.

BORI CE: 03-034-067

सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि
नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः

MN DUTT: 02-033-065

सत्त्वेन कुरुते युद्धं राजन् सुबलवानपि
नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः

M. N. Dutt: O king, those that are strong engage in battle by depending on their own courage. They do not conquer people by continued efforts or by the arts of conciliation.

BORI CE: 03-034-068

सर्वथा संहतैरेव दुर्बलैर्बलवानपि
अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव

MN DUTT: 02-033-066

सर्वथा संहतैरेव दुर्बलैर्बलवानपि
अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव

M. N. Dutt: O king, sometimes those that are weak kill a powerful enemy by combination, as bees kill the spoiler of their honey by the force of their numbers.

BORI CE: 03-034-069

यथा राजन्प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः
अत्ति चैव तथैव त्वं सवितुः सदृशो भव

MN DUTT: 02-033-067

यथा राजन् प्रजाः सर्वाः सूर्यः पति गभस्तिभिः
अत्ति चैव तथैव त्वं सदृशः सवितुर्भव

M. N. Dutt: O king, like the sun that sustains as well as destroys all creatures by this rays, you too adopt the ways of the sun.

BORI CE: 03-034-070

एतद्ध्यपि तपो राजन्पुराणमिति नः श्रुतम्
विधिना पालनं भूमेर्यत्कृतं नः पितामहैः

MN DUTT: 02-033-068

एतच्चापि तपो राजन् पुराणमिति नः श्रुतम्
विधिना पालनं भूमेर्यत् कृतं न पितामहैः

M. N. Dutt: O king, it has been heard by us in the Puranas that to protect one's own kingdom and cherish one's own subjects, as was done by our forefathers, is a kind of Tapa (austerities).

Corresponding verse not found in BORI CE

MN DUTT: 02-033-069

न तथा तपसा राजैल्लोकान् प्राप्नोति क्षत्रियः
यथा सृष्टेन युद्धेन विजयेनेतरेण वा

M. N. Dutt: O king, a Kshatriya cannot acquire those regions of blessedness which he can by fair fight, whether (that fight) ends in victory or defeat.

BORI CE: 03-034-071

अपेयात्किल भाः सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा
इति लोको व्यवसितो दृष्ट्वेमां भवतो व्यथाम्

MN DUTT: 02-033-070

अपेयात् किल भाः सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा
इति लोको व्यवसितो दृष्ट्वेमां भवतो व्यथाम्

M. N. Dutt: Seeing your this affliction, (the people of) the world have come to this conclusion that light may (some day) forsake the sun and beauty may (some day) forsake the moon.

BORI CE: 03-034-072

भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च
कथायुक्ताः परिषदः पृथग्राजन्समागताः

MN DUTT: 02-033-071

भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च
कथायुक्ताः परिषदः पृथग राजन् समागताः

M. N. Dutt: O king, the learned men, both separately and assembling together, talk with one another by praising you and blaming the other (Duryodhana).

BORI CE: 03-034-073

इदमभ्यधिकं राजन्ब्राह्मणा गुरवश्च ते
समेताः कथयन्तीह मुदिताः सत्यसंधताम्

MN DUTT: 02-033-072

इदमभ्यधिकं राजन् ब्राह्मणाः कुरवश्च ते
समेताः कथयन्तीह मुदिताः सत्यसंधताम्

M. N. Dutt: O king, over and above this the Brahmanas and the Kurus assembling together talk cheerfully of your great adherence to truth.

BORI CE: 03-034-074

यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि
अनृतं किंचिदुक्तं ते न कामान्नार्थकारणात्

MN DUTT: 02-033-073

यन्न मोहान्न कार्पण्या लोभान भयादपि
अनृतं किंचिदुक्तं ते न कामानार्थकारणात्

M. N. Dutt: They say that you have never from delusion, from meanness, from covetousness, from fear, from desire or from wealth, uttered an untruth.

BORI CE: 03-034-075

यदेनः कुरुते किंचिद्राजा भूमिमवाप्नुवन्
सर्वं तन्नुदते पश्चाद्यज्ञैर्विपुलदक्षिणैः

MN DUTT: 02-033-074

यदेनः कुरुते किंचिद् राजा भूमिमवाप्नुवन्
सर्वं तन्नुदते पश्चाद् यज्ञैर्विपुलदक्षिणैः

M. N. Dutt: Whatever sin a king commits in acquiring dominions, he consumes it all by means of performing sacrifices in which large Dakshinas are given away.

BORI CE: 03-034-076

ब्राह्मणेभ्यो ददद्ग्रामान्गाश्च राजन्सहस्रशः
मुच्यते सर्वपापेभ्यस्तमोभ्य इव चन्द्रमाः

MN DUTT: 02-033-075

ब्राह्मणेभ्यो ददद् ग्रामान् गाश्च राजन् सहस्रशः
मुच्यते सर्वपापेभ्यस्तमोभ्य इव चन्द्रमाः

M. N. Dutt: O king, as the moon emerges from the clouds, so does a king emerge from all sins by bestowing thousands of villages and kine on the Brahmanas.

BORI CE: 03-034-077

पौरजानपदाः सर्वे प्रायशः कुरुनन्दन
सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर

MN DUTT: 02-033-076

पौरजानपदाः सर्वे प्रायशः कुरुनन्दन
सवृद्धबालसहिताः शंसन्ति त्वां युधिष्ठिर

M. N. Dutt: O descendant of Kuru, O Yudhishthira, all the citizens and the inhabitants of the country, both young and old, praise you.

BORI CE: 03-034-078

श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा
सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा

MN DUTT: 02-033-077

श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा
सत्यं स्तेने बलं नार्यो राज्यं दुर्योधने तथा

M. N. Dutt: "As milk in a bag made of a boar's hide, as the Vedas in a Shudra, as truth in a robber and as strength in a woman, so is sovereignty in Duryodhana.

BORI CE: 03-034-079

इति निर्वचनं लोके चिरं चरति भारत
अपि चैतत्स्त्रियो बालाः स्वाध्यायमिव कुर्वते

MN DUTT: 02-033-078

इति लोके निर्वचनं पुरश्चरति भारत
अपि चैताः स्त्रियो बाला: स्वाध्यायमधिकुर्वते

M. N. Dutt: Thus talk the people among one another. O descendant of Bharata, even women and children are repeating it, as if it were a lesson they wanted to commit to memory.

Corresponding verse not found in BORI CE

MN DUTT: 02-033-079

इमामवस्थां च गते सहास्माभिररिंदम
हन्त नष्टाः स्म सर्वे वै भवतोपद्रवे सति

M. N. Dutt: O chastiser of foes, you have fallen into this state along with me. Alas! we too are lost with you on account of your this calamity.

BORI CE: 03-034-080

स भवान्रथमास्थाय सर्वोपकरणान्वितम्
त्वरमाणोऽभिनिर्यातु चिरमर्थोपपादकम्

BORI CE: 03-034-081

वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम्
अस्त्रविद्भिः परिवृतो भ्रातृभिर्दृढधन्विभिः
आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा

BORI CE: 03-034-082

अमित्रांस्तेजसा मृद्नन्नसुरेभ्य इवारिहा
श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल

MN DUTT: 02-033-080

स भवान् रथमास्थाय सर्वोपकरणान्वितम्
त्वरमाणोऽभिनिर्यातु विप्रेभ्योऽर्थविभावकः
वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम्
अस्त्रविद्भिः परिवृतो भ्रातृभिर्दृढधन्विभिः
आशीविषसमैवीरैर्मरुद्भिरिव वृत्रहा
अमित्रांस्तेजसा मृद्गन्नसुरानिव वृत्रहा
श्रियमादत्स्व कौन्तेयधार्तराष्ट्रान् महावल

M. N. Dutt: Therefore, ascending on your chariot, furnished with every implement of war and making the chief Brahmanas utter benedictions on you, march at once, even this very day, against Hastinapur, so that you may be able to give to the Brahmanas the spoils of your victory. Surrounded by your brothers, who are all great wielders of bows and by (other) heroes, who are all skilled in weapons and all like virulent snakes, start (at once) like the slayer of Vritra (Indra) surrounded by the Marutas. Destroy with your prowess your weak enemies as the slayer of Vritra (Indra) destroyed the Asuras. O son of Kunti, snatch away from the son of Dhritarashtra (Duryodhana) the prosperity he (now) enjoys.

BORI CE: 03-034-083

न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम्
स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत्

MN DUTT: 02-033-081

न हि गाण्डीवमुक्तानां शराणां गार्धवाससाम्
स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत्

M. N. Dutt: There is no mortal who can withstand the touch of the arrows which are equipped with the feathers of vulture and which are like the snakes of virulent poison when these are shot from the Gandiva (bow).

BORI CE: 03-034-084

न स वीरो न मातङ्गो न सदश्वोऽस्ति भारत
यः सहेत गदावेगं मम क्रुद्धस्य संयुगे

MN DUTT: 02-033-082

न स वीरो न मातङ्गो न च सोऽश्वोऽस्ति भारत
यः सहेत गदावेगं मम क्रुद्धस्य संयुगे

M. N. Dutt: O descendant of Bharata, there is not a warrior, nor an elephant, nor an horse that can withstand the force of my mace when I am angry in battle.

BORI CE: 03-034-085

सृञ्जयैः सह कैकेयैर्वृष्णीनामृषभेण च
कथं स्विद्युधि कौन्तेय राज्यं न प्राप्नुयामहे

MN DUTT: 02-033-083

सृञ्जयैः सह कैकेयैर्वृष्णीनां वृषभेण च
कथंस्विद् युधि कौन्तेय न राज्यं प्राप्नुयामहे

M. N. Dutt: O son of Kunti, why should we not snatch back our kingdom from our foe after fighting a great battle with the help of the Srinjayas the Kaikeyas and the chief of the Vrishnis.

Corresponding verse not found in BORI CE

MN DUTT: 02-033-084

शत्रुहस्तगतां राजन् कथंस्विन्नाहरेर्महीम्
इह यत्नमुपाहृत्य बलेन महतान्वितः

M. N. Dutt: O king, why should we not succeed in Snatching away the (sovereignty of the) earth from the hands of our enemy? Let us but try with the help of a large army.

Corresponding verse not found in BORI CE

MN DUTT: 02-034-001

वैशम्पायन उवाच स एवमुक्तस्तु महानुभावः सत्यव्रतो भीमसेनेन राजा
अजातशत्रुस्तदनन्तरं वै धैर्यान्वितो वाक्यमिदं बभाषे

M. N. Dutt: Vaishampayana said : Having been thus addressed by Bhimasena, the high-souled and ever devoted to truth, Ajatashatru (Yudhishthira), mastering his patience, thus spoke after a few moments.

Home | About | Back to Book 03 Contents | ← Chapter 33 | Chapter 35 →