Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 035

BORI CE: 03-035-001

युधिष्ठिर उवाच
असंशयं भारत सत्यमेत;द्यन्मा तुदन्वाक्यशल्यैः क्षिणोषि
न त्वा विगर्हे प्रतिकूलमेत;न्ममानयाद्धि व्यसनं व आगात्

MN DUTT: 02-034-002

युधिष्ठिर उवाच असंशयं भारत सत्यमेतद् यन्मां तुदन् वाक्यशल्यैः क्षिणोषि
न त्वां विगहें प्रतिकूलमेव ममानयाद्धि व्यसनं व आगात्

M. N. Dutt: Yudhishthira said: O descendant of Bharata, no doubt all this is true. I cannot reproach you for giving me pain by piercing me with your arrow words. From my folly alone this great calamity has overtaken you all.

BORI CE: 03-035-002

अहं ह्यक्षानन्वपद्यं जिहीर्ष;न्राज्यं सराष्ट्रं धृतराष्ट्रस्य पुत्रात्
तन्मा शठः कितवः प्रत्यदेवी;त्सुयोधनार्थं सुबलस्य पुत्रः

MN DUTT: 02-034-003

अहं ह्यक्षानन्वपद्यं जिहीर्षन् राज्यं सराष्ट्रधृतराष्ट्रस्य पुत्रात्
तन्मां शठः कितवः प्रत्यदेवीत् सुयोधनार्थं सुबलस्य पुत्रः

M. N. Dutt: I was engaged to play at dice with the desire of snatching from Dhritarashtra's son his kingdom with its sovereignty. It was thus that the cunning gambler, the son of Subala (Shakuni), played with me on behalf of Suyodhana (Duryodhana).

BORI CE: 03-035-003

महामायः शकुनिः पार्वतीयः; सदा सभायां प्रवपन्नक्षपूगान्
अमायिनं मायया प्रत्यदेवी;त्ततोऽपश्यं वृजिनं भीमसेन

MN DUTT: 02-034-004

महामायः शकुनिः पर्वतीयः सभामध्ये प्रवपन्नक्षपूगान्
अमायिनं मायया प्रत्यजैषीत् ततोऽपश्यं वृजिनं भीमसेन

M. N. Dutt: Bhimasena, that dweller of the mountainous country, Shakuni, is exceedingly artful. Plying at dice in the midst of the assembly-unacquainted as I am with the artifices of any kind, he defeated me by adopting all possible artful means. It is therefore we have been overwhelmed with this c:lamity.

BORI CE: 03-035-004

अक्षान्हि दृष्ट्वा शकुनेर्यथाव;त्कामानुलोमानयुजो युजश्च
शक्यं नियन्तुमभविष्यदात्मा; मन्युस्तु हन्ति पुरुषस्य धैर्यम्

MN DUTT: 02-034-005

अक्षांश्च दृष्ट्वा शकुनेर्यथावत् कामानुकूलानयुजो युजश्च
शक्यो नियन्तुमभविष्यदात्मा मन्युस्तु हन्यात् पुरुषस्यधैर्यम्

M. N. Dutt: Seeing the dice obedient to the wishes of Shakuni in Ayuja and Yuja (odds and evens), I could have controlled my mind, but anger (you know) drives off a person's patience.

BORI CE: 03-035-005

यन्तुं नात्मा शक्यते पौरुषेण; मानेन वीर्येण च तात नद्धः
न ते वाचं भीमसेनाभ्यसूये; मन्ये तथा तद्भवितव्यमासीत्

MN DUTT: 02-034-006

यन्तुं नात्मा शक्यते पौरुषेण मानेन वीर्येण च तात नद्धः
न ते वाचो भीमसेनाभ्यसूये मन्ये तथा तद् भवितव्यमासीत्

M. N. Dutt: O child, the mind cannot be controlled when it is influenced by manliness, pride and prowess. O Bhimasena, I do not reproach you for what you have said. I consider that what have happened was preordained.

BORI CE: 03-035-006

स नो राजा धृतराष्ट्रस्य पुत्रो; न्यपातयद्व्यसने राज्यमिच्छन्
दास्यं च नोऽगमयद्भीमसेन; यत्राभवच्छरणं द्रौपदी नः

MN DUTT: 02-034-007

स नो राजाधृतराष्ट्रस्य पुत्रो न्यपातयद् व्यसने राज्यमिच्छन्
दास्यं च नोऽगमयद् भीमसेन यत्राभवच्छरणं द्रौपदी नः

M. N. Dutt: O Bhimasena, when the king (Duryodhana) the son of Dhritarashtra, wishing to get possession of our kingdom, plunged us into misery and even slavery, it was Draupadi who rescued us.

BORI CE: 03-035-007

त्वं चापि तद्वेत्थ धनंजयश्च; पुनर्द्यूतायागतानां सभां नः
यन्माब्रवीद्धृतराष्ट्रस्य पुत्र; एकग्लहार्थं भरतानां समक्षम्

MN DUTT: 02-034-008

त्वं चापि तद् वेत्थधनंजयश्च पुन तायागतानां सभां नः
यन्माऽब्रवीद्धृतराष्ट्रस्य पुत्र एकग्लहार्थं भरतानां समक्षम्

M. N. Dutt: When summoned again to the Sabha for playing once more, you as well as Arjuna know what the son of Dhritarashtra told me in the presence of the Bharatas.

BORI CE: 03-035-008

वने समा द्वादश राजपुत्र; यथाकामं विदितमजातशत्रो
अथापरं चाविदितं चरेथाः; सर्वैः सह भ्रातृभिश्छद्मगूढः

MN DUTT: 02-034-009

वने समा द्वादश राजपुत्र यथाकामं विदितमजातशत्रो
अथापरं चाविदितं चरेथाः
सर्वैः सह भ्रातृभिश्छद्मगूढः

M. N. Dutt: (He said), "O prince Ajatashatru, you shall have to live for twelve years with all your brothers (if defeated in the play) in the forest which you will chose to dwell in, but which must be known to all men; you shall have to spend the thirteenth year in disguise without your whereabouts being known to anybody.

BORI CE: 03-035-009

त्वां चेच्छ्रुत्वा तात तथा चरन्त;मवभोत्स्यन्ते भारतानां चराः स्म
अन्यांश्चरेथास्तावतोऽब्दांस्ततस्त्वं; निश्चित्य तत्प्रतिजानीहि पार्थ

MN DUTT: 02-034-010

मवभोत्स्यन्ते भरतानां चराश्च
अन्यांश्चरेथास्तावतोऽब्दांस्तथा त्वं निश्चित्य तत् प्रतिजानीहि पार्थ

M. N. Dutt: O sire, O son of Pritha, (if during that period) spies of the Bharatas, hearing of you, become successful in discovering you, you shall then have again to live in the forest for the same period passing once more the last year in secrecy. Reflecting on this, pledge yourself to it.

BORI CE: 03-035-010

चरैश्चेन्नोऽविदितः कालमेतं; युक्तो राजन्मोहयित्वा मदीयान्
ब्रवीमि सत्यं कुरुसंसदीह; तवैव ता भारत पञ्च नद्यः

MN DUTT: 02-034-011

चरेश्चेन्नोऽविदितः कालमेतं युक्तो राजन् मोहयित्वा मदीयान्
ब्रवीमि सत्यं कुरुसंसदीह तवैव ता. भारत पञ्च नद्यः

M. N. Dutt: O king, as regards myself, I pledge myself in this assembly of the Kurus, if you can pass this period of time evading the vigilance of my spies and if you can remain undiscovered by them, then O descendant of Bharata, this kingdom of the five rivers will be once more yours.

BORI CE: 03-035-011

वयं चैवं भ्रातरः सर्व एव; त्वया जिताः कालमपास्य भोगान्
वसेम इत्याह पुरा स राजा; मध्ये कुरूणां स मयोक्तस्तथेति

MN DUTT: 02-034-012

वयं चैतद् भारत सर्व एव त्वया जिताः कालमपास्य भोगान्
वसेम इत्याह पुरा स राजा मध्ये कुरूणां स मयोक्तस्तथेति

M. N. Dutt: O descendant of Bharata, we also, if defeated by you at play, shall all of us, abandoning all our wealth, pass other same period according to the same rules." Thus said that king in the midst of the Kurus; and I said "So Be it."

BORI CE: 03-035-012

तत्र द्यूतमभवन्नो जघन्यं; तस्मिञ्जिताः प्रव्रजिताश्च सर्वे
इत्थं च देशाननुसंचरामो; वनानि कृच्छ्राणि च कृच्छ्ररूपाः

MN DUTT: 02-034-013

तत्र द्यूतमभवन्नो जघन्यं तस्मिञ्जिताः प्रव्रजिताश्च सर्वे
इत्थं तु देशाननुसंचरामो वनानि कृच्छ्राणि च कृच्छ्ररूपाः

M. N. Dutt: The hateful play then began. We were defeated and we were all exiled. We are thus wandering miserably over difficult forests full of discomforts.

BORI CE: 03-035-013

सुयोधनश्चापि न शान्तिमिच्छ;न्भूयः स मन्योर्वशमन्वगच्छत्
उद्योजयामास कुरूंश्च सर्वा;न्ये चास्य केचिद्वशमन्वगच्छन्

MN DUTT: 02-034-014

सुयोधनश्चापि न शान्तिमिच्छन् भूयः स मन्योर्वशमन्वगच्छत्
उद्योजयामास कुरूंश्च सर्वान् ये चास्य केचिद् वशमन्वगच्छन्

M. N. Dutt: Suyodhana (Duryodhana), however, having been not satisfied (with what he had done), gave himself up to anger and urged the Kurus and all those who were under his away to express their joy at our distress.

BORI CE: 03-035-014

तं संधिमास्थाय सतां सकाशे; को नाम जह्यादिह राज्यहेतोः
आर्यस्य मन्ये मरणाद्गरीयो; यद्धर्ममुत्क्रम्य महीं प्रशिष्यात्

MN DUTT: 02-034-015

को नाम जह्यादिह राज्यहेतोः
आर्यस्य मन्ये मरणाद् गरीयो यद्धर्ममुत्क्रम्य महीं प्रशासेत्

M. N. Dutt: Having entered into such a pledge in the presence of all the pious and good men, who can now dare break it for the sake of a kingdom in this world? For in my opinion, to a respectable person death is not more serious than an act of transgression in order to gain a kingdom.

BORI CE: 03-035-015

तदैव चेद्वीरकर्माकरिष्यो; यदा द्यूते परिघं पर्यमृक्षः
बाहू दिधक्षन्वारितः फल्गुनेन; किं दुष्कृतं भीम तदाभविष्यत्

MN DUTT: 02-034-016

तदैव चेद् वीर कर्माकरिष्यो यदा द्यूते परिघं पर्यमृक्षः
बाहू दिधक्षन् वारितः फाल्गुनेन किं दुष्कृतं भीम तदाभविष्यत्

M. N. Dutt: O hero, you desired to burn my hand at the time of the play; you were, however, prevented by Arjuna and you only squeezed your mace. O Bhima, if you had done it, this calamity could not then befall us.

BORI CE: 03-035-016

प्रागेव चैवं समयक्रियायाः; किं नाब्रवीः पौरुषमाविदानः
प्राप्तं तु कालं त्वभिपद्य पश्चा;त्किं मामिदानीमतिवेलमात्थ

MN DUTT: 02-034-017

प्रागेव चैवं समयक्रियायाः किं नाब्रवीः पौरुषमाविदानाः
प्राप्तं तु कालं त्वभिपद्य पश्चात् किं मामिदानीमतिवेलमात्य

M. N. Dutt: O Bhima, conscious as you are of your prowess, why did you not say so before we entered into such an agreement? Having already burdened myself with the pledge made at that time what is the use of your speaking to me these harsh words (now)?

BORI CE: 03-035-017

भूयोऽपि दुःखं मम भीमसेन; दूये विषस्येव रसं विदित्वा
यद्याज्ञसेनीं परिकृष्यमाणां; संदृश्य तत्क्षान्तमिति स्म भीम

MN DUTT: 02-034-018

भूयोऽपि दुःखं मम भीमसेन दूये विषस्येव रसं हि पीत्वा
यद् याज्ञसेनी परिक्लिश्यमानां संदृश्य तत् क्षान्तमिति स्म भीम

M. N. Dutt: O Bhimasena, this was my great grief that I could not do anything when I saw Yajnaseni (Draupadi) persecuted in that way. O Bhima, my heart burns on account of this, as if I have drunk some poisonous liquid.

BORI CE: 03-035-018

न त्वद्य शक्यं भरतप्रवीर; कृत्वा यदुक्तं कुरुवीरमध्ये
कालं प्रतीक्षस्व सुखोदयस्य; पक्तिं फलानामिव बीजवापः

MN DUTT: 02-034-019

न त्वद्य शक्यं भरतप्रवीर कृत्वा यदुक्तं कुरुवीरमध्ये
कालं प्रतीक्षस्व सुखोदयस्य पक्तिं फलानामिव बीजवापः

M. N. Dutt: O foremost of the Bharata race, having made the pledge in the presence of the Kurus there, I am unable (now) to violate it. Wait for the return of our better days, as scatterers of seed wait for the harvest.

BORI CE: 03-035-019

यदा हि पूर्वं निकृतो निकृत्या; वैरं सपुष्पं सफलं विदित्वा
महागुणं हरति हि पौरुषेण; तदा वीरो जीवति जीवलोके

BORI CE: 03-035-020

श्रियं च लोके लभते समग्रां; मन्ये चास्मै शत्रवः संनमन्ते
मित्राणि चैनमतिरागाद्भजन्ते; देवा इवेन्द्रमनुजीवन्ति चैनम्

MN DUTT: 02-034-020

यदा हि पूर्वं निकृतो निकृन्तेद् वैरं सपुष्पं सफलं विदित्वा
महागुणं हरति हि पौरुषेण तदा वीरो जीवति जीवलोके
श्रियं च लोके लभते समग्रां मन्ये चास्मै शत्रवः संनमन्ते
मित्राणि चैनमचिराद् भजन्ते देवा इवेन्द्रमुपजीवन्ति चैनम्

M. N. Dutt: When one that has been first injured succeeds in revenging himself upon his enemy at a time when the latter's enmity has borne fruits and flowers, he is regarded as one who has accomplished a great deed by his prowess. Such a brave man earns undying fame. Such a man obtains great prosperity. His enemies bow down to him and his friends gather round him, as the celestials cluster round Indra for protection.

BORI CE: 03-035-021

मम प्रतिज्ञां च निबोध सत्यां; वृणे धर्मममृताज्जीविताच्च
राज्यं च पुत्राश्च यशो धनं च; सर्वं न सत्यस्य कलामुपैति

MN DUTT: 02-034-021

मम प्रतिज्ञां च निबोध सत्यां वृणेधर्मममृताज्जीविताच्च
राज्यं च पुत्राश्च यशोधनं च सर्वं न सत्यस्य कलामुपैति

M. N. Dutt: Know my promise cannot be made false. I regard Dharma as superior to life itself and divinity. Kingdoms, sons, fame and wealth all these do not come up even to a sixteenth part of truth.

Home | About | Back to Book 03 Contents | ← Chapter 34 | Chapter 36 →