Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 036

BORI CE: 03-036-001

भीमसेन उवाच
संधिं कृत्वैव कालेन अन्तकेन पतत्रिणा
अनन्तेनाप्रमेयेन स्रोतसा सर्वहारिणा

BORI CE: 03-036-002

प्रत्यक्षं मन्यसे कालं मर्त्यः सन्कालबन्धनः
फेनधर्मा महाराज फलधर्मा तथैव च

MN DUTT: 02-035-001

भीमसेन उवाच संधिं कृत्वैव कालेन ह्यन्तकेन पतत्त्रिणा
अनन्तेनाप्रमेयेण स्रोतसा सर्वहारिणा
प्रत्यक्षं मन्यसे कालं मर्त्यः सन् कालबन्धनः
फेनधर्मा महाराज फलधर्मा तथैव च

M. N. Dutt: Bhima said : O great king, being mortal and unsubstantial as froth, unstable as fruit and dependant on time, how can you consider of any avail your having made an agreement in respect of Time, which is infinite and immeasurable, which passes as quickly as an arrow or a stream, carrying everything before it like death itself?

BORI CE: 03-036-003

निमेषादपि कौन्तेय यस्यायुरपचीयते
सूच्येवाञ्जनचूर्णस्य किमिति प्रतिपालयेत्

MN DUTT: 02-035-002

निमेषादपि कौन्तेय यस्यायुरपचीयते
सूच्येवाञ्जनचूर्णस्य किमिति प्रतिपालयेत्

M. N. Dutt: O son of Kunti, how can he wait whose life is shortened every moment, as a quantity of collyrium is lessened each time, a grain is taken up by the needle?

BORI CE: 03-036-004

यो नूनममितायुः स्यादथ वापि प्रमाणवित्
स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान्

MN DUTT: 02-035-003

यो नूनममितायुः स्यादथवापि प्रमाणवित्
स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान्

M. N. Dutt: Only he whose life has no limit or he who knows with certainty what the period of his life (really) is or he who knows the future as if it were placed before his eyes can wait for the arrival of (a certain fixed) time.

BORI CE: 03-036-005

प्रतीक्षमाणान्कालो नः समा राजंस्त्रयोदश
आयुषोऽपचयं कृत्वा मरणायोपनेष्यति

MN DUTT: 02-035-004

प्रतीक्ष्यमाणः कालो न: समा राजस्त्रयोदश
आयुषोऽपचयं कृत्वा मरणायोपनेष्यति

M. N. Dutt: O king, if we wait for thirteen years, that period of time will shorten our lives and bring us nearer to death.

BORI CE: 03-036-006

शरीरिणां हि मरणं शरीरे नित्यमाश्रितम्
प्रागेव मरणात्तस्माद्राज्यायैव घटामहे

MN DUTT: 02-035-005

शरीरिणां हि मरणं शरीरे नित्यमाश्रितम्
प्रागेव मरणात् तस्माद् राज्यायैव घटामहे

M. N. Dutt: Wealth is ever established in every creature having corporeal body. Therefore we should try to get possession of our kingdom before we meet with death.

BORI CE: 03-036-007

यो न याति प्रसंख्यानमस्पष्टो भूमिवर्धनः
अयातयित्वा वैराणि सोऽवसीदति गौरिव

MN DUTT: 02-035-006

यो न याति प्रसंख्यानमस्पष्टो भूमिवर्धनः
अयातयित्वा वैराणि सोऽवसीदति गौरिव

M. N. Dutt: He who fails to achieve fame by not chastising his enemies is like a thing unclean. He is an useless burden of the earth as a brute is and perishes with ignominy.

BORI CE: 03-036-008

यो न यातयते वैरमल्पसत्त्वोद्यमः पुमान्
अफलं तस्य जन्माहं मन्ये दुर्जातजायिनः

MN DUTT: 02-035-007

यो न यातयते वैरमल्पसत्त्वोद्यमः पुमान्
अफलं जन्म तस्याहं मन्ये दुर्जातजायिनः

M. N. Dutt: The man, who being destitute of strength and courage, fails to chastise his enemies lives in vain. I consider such a man as low-born.

BORI CE: 03-036-009

हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिव
हत्वा द्विषन्तं संग्रामे भुक्त्वा बाह्वर्जितं वसु

MN DUTT: 02-035-008

हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिवी
हत्वा द्विषन्तं संग्रामे भुड्क्ष्व बाहुजितं वसु

M. N. Dutt: Your hand can shower gold; your fame spreads over the whole earth. Therefore, killing your enemies in battle, enjoy the wealth acquired by the strength of your arms.

BORI CE: 03-036-010

हत्वा चेत्पुरुषो राजन्निकर्तारमरिंदम
अह्नाय नरकं गच्छेत्स्वर्गेणास्य स संमितः

MN DUTT: 02-035-009

हत्वा वै पुरुषो राजन् निकर्तारमरिदम्
अह्राय नरकं गच्छेत् स्वर्गेणास्य स सम्मितः

M. N. Dutt: O king, O chastiser of foes, if a man goes to hell on the very day he kills his injurer, that hell at once becomes heaven to him.

BORI CE: 03-036-011

अमर्षजो हि संतापः पावकाद्दीप्तिमत्तरः
येनाहमभिसंतप्तो न नक्तं न दिवा शये

MN DUTT: 02-035-010

अमर्षजो हि संतापः पावकाद् दीप्तिमत्तरः
येनाहमभिसंतप्तो न नक्तं न दिवा शये

M. N. Dutt: The pain that one feels in suppressing his anger is more burning than fire itself. I burn with it even now and I cannot sleep either in the night or in the day.

BORI CE: 03-036-012

अयं च पार्थो बीभत्सुर्वरिष्ठो ज्याविकर्षणे
आस्ते परमसंतप्तो नूनं सिंह इवाशये

MN DUTT: 02-035-011

अयं च पार्थो बीभत्सुर्वरिष्ठो ज्याविकर्षणे
आस्ते परमसंतप्तो नूनं सिंह इवाशये

M. N. Dutt: This son of Pritha, Vivatsu (Arjuna) is foremost in drawing the bow-string. He is certainly much aggrieved, though he lives (quietly) like a lion in its den.

BORI CE: 03-036-013

योऽयमेकोऽभिमनुते सर्वाँल्लोके धनुर्भृतः
सोऽयमात्मजमूष्माणं महाहस्तीव यच्छति

MN DUTT: 02-035-012

योऽयमेकोऽभिमनुते सर्वान् लोकेधनुर्भृतः
सोऽयमात्मजमूष्माणं महाहस्तीव यच्छति

M. N. Dutt: This one (Arjuna) who desires to kill all the wielders of bow of the world without any body's) help, suppresses his wrath within his breast like a great elephant.

BORI CE: 03-036-014

नकुलः सहदेवश्च वृद्धा माता च वीरसूः
तवैव प्रियमिच्छन्त आसते जडमूकवत्

MN DUTT: 02-035-013

नकुलः सहदेवश्च वृद्धा माता च वीरसूः
तवैव प्रियमिच्छन्त आसते जडमूकवत्

M. N. Dutt: Nakula, Sahadeva, the old mother of heroes (Kunti) are all sitting like dumb people in order to please you.

BORI CE: 03-036-015

सर्वे ते प्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः
अहमेकोऽभिसंतप्तो माता च प्रतिविन्ध्यतः

MN DUTT: 02-035-014

सर्वे ते प्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः
अहमेकश्च संतप्तो माता च प्रतिविन्ध्यतः

M. N. Dutt: All our friends with the Srinjayas wish to , please you. Only I and the mother of Prativindhya, (Draupadi) are greatly aggrieved.

BORI CE: 03-036-016

प्रियमेव तु सर्वेषां यद्ब्रवीम्युत किंचन
सर्वे ही व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः

MN DUTT: 02-035-015

प्रियमेव तु सर्वेषां यद् ब्रवीम्युत किंचन
सर्वे हि व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः

M. N. Dutt: And speak to you. Whatever I speak is (surely) agreeable to them all, for they plunged in great affliction eagerly wish for the battle.

BORI CE: 03-036-017

नेतः पापीयसी काचिदापद्राजन्भविष्यति
यन्नो नीचैरल्पबलै राज्यमाच्छिद्य भुज्यते

MN DUTT: 02-035-016

नातः पापीयसी काचिदापद् राजन् भविष्यति
यन्नो नीचरैल्पबलै राज्यमाच्छिद्य भुज्यते

M. N. Dutt: O king, what greater calamity would befall us than that our kingdom should be snatched away from us and enjoyed by weak and contemptible foes!

BORI CE: 03-036-018

शीलदोषाद्घृणाविष्ट आनृशंस्यात्परंतप
क्लेशांस्तितिक्षसे राजन्नान्यः कश्चित्प्रशंसति

MN DUTT: 02-035-017

शीलदोषाद् घृणाविष्ट आनृशंस्यात् परंतप
क्लेशांस्तितिक्षसे राजन् नान्यः कश्चित् प्रशंसति

M. N. Dutt: O chastiser of foes, (only) from the weakness of your character you feel shame to violate the pledge you made. But O king, none praises you for your this kindly disposition.

Corresponding verse not found in BORI CE

MN DUTT: 02-035-018

श्रोत्रियस्येव ते राजन् मन्दकस्याविपश्चितः
अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी

M. N. Dutt: O king, your intellect cannot see the truth like that of a foolish and ignorant man, though of high birth, who has committed to memory the Vedas without understanding them. sons

BORI CE: 03-036-019

घृणी ब्राह्मणरूपोऽसि कथं क्षत्रे अजायथाः
अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः

MN DUTT: 02-035-019

घृणी ब्राह्मणरूपोऽसि कथं क्षत्रेऽभ्यजायथाः
अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः

M. N. Dutt: You are kind as a Brahmana; how have you been born in the Kshatriya order? Those born in it (the Kshatriya order) are generally crooked-minded.

BORI CE: 03-036-020

अश्रौषीस्त्वं राजधर्मान्यथा वै मनुरब्रवीत्
क्रूरान्निकृतिसंयुक्तान्विहितानशमात्मकान्

BORI CE: 03-036-021

कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत्
बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च

MN DUTT: 02-035-020

अश्रौषीस्त्वं राजधर्मान् यथा वै मनुरब्रवीत्
क्रूरान् निकृतिसम्पन्नान् विहितानशमात्मकान्
धार्तराष्ट्रान् महाराज क्षमसे किं दुरात्मनः
कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत्
बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च

M. N. Dutt: You have heard the duties of kings told by Manu, they are fraught with crookedness and unfairness, they are perfectly opposed to peace and virtue. O great king, why do you then forgive the wicked-minded of Dhritarashtra. O foremost of men, why are you silent in performing your duties being a man of ' high birth?

BORI CE: 03-036-022

तृणानां मुष्टिनैकेन हिमवन्तं तु पर्वतम्
छन्नमिच्छसि कौन्तेय योऽस्मान्संवर्तुमिच्छसि

MN DUTT: 02-035-021

तृणानां मुष्टिनैकेन हिमवन्तं च पर्वतम्
छन्नमिच्छसि कौन्तेय योऽस्मान् संवर्तुमिच्छसि

M. N. Dutt: O son of Kunti, who wishes to conceal the Himalayas by means of a handful of grass.

BORI CE: 03-036-023

अज्ञातचर्या गूढेन पृथिव्यां विश्रुतेन च
दिवीव पार्थ सूर्येण न शक्या चरितुं त्वया

MN DUTT: 02-035-022

अज्ञातचर्या गूढेन पृथिव्यां विश्रुतेन च
दिवीव पार्थ सूर्येण न शक्याचरितं त्वया

M. N. Dutt: Known as you are all over the world, you will hardly be able to live unknown and undiscovered. O son of Pritha, the sun can never pass through the sky unknown to men.

BORI CE: 03-036-024

बृहच्छाल इवानूपे शाखापुष्पपलाशवान्
हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्यति

MN DUTT: 02-035-023

बृहच्छाल इवानूपे शाखापुष्यपलाशवान्
हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्यति

M. N. Dutt: A large tree with spreading branches; flowers and with leaves in a well watered place (can never remain hidden). Nor can the Airavat (Indra's elephant). How will Jishnu (Arjuna) be able to live undiscovered and unknown?

BORI CE: 03-036-025

इमौ च सिंहसंकाशौ भ्रातरौ सहितौ शिशू
नकुलः सहदेवश्च कथं पार्थ चरिष्यतः

MN DUTT: 02-035-024

इमौ च सिंहसंकाशौ भ्रातरौ सहितौ शिशू
नकुलः सहदेवश्च कथं पार्थ चरिष्यतः

M. N. Dutt: How will these lion-like young children, together with the two brothers. Nakula and Sahadeva, O son of Pritha, be able to live in secrecy?

BORI CE: 03-036-026

पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूरियम्
विश्रुता कथमज्ञाता कृष्णा पार्थ चरिष्यति

MN DUTT: 02-035-025

पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूयिरम्
विश्रुता कथमज्ञाता कृष्णा पार्थ चरिष्यति

M. N. Dutt: The mother of heroes, the princess Draupadi of virtuous deeds. O son of Pritha, how will this Krishna be able to live undiscovered and unknown?

BORI CE: 03-036-027

मां चापि राजञ्जानन्ति आकुमारमिमाः प्रजाः
अज्ञातचर्यां पश्यामि मेरोरिव निगूहनम्

MN DUTT: 02-035-026

मां चापि राजञ्जानन्ति ह्याकुमारमिमाः प्रजाः
नाज्ञातचर्यां पश्यामि मेरोरिव निगूहनम्

M. N. Dutt: O king, all the people know me from my childhood. I do not see how I shall be able to live undiscovered and unknown. The Meru (mountains) might as well be concealed!

BORI CE: 03-036-028

तथैव बहवोऽस्माभी राष्ट्रेभ्यो विप्रवासिताः
राजानो राजपुत्राश्च धृतराष्ट्रमनुव्रताः

MN DUTT: 02-035-027

तथैव बहवोऽस्माभी राष्ट्रेभ्यो विप्रवासिताः
राजानो राजपुत्राश्चधृतराष्ट्रमनुव्रताः
न हि तेऽप्युपशाम्यन्ति निकृता वा निराकृताः

M. N. Dutt: Then again many kings have been driven away from their kingdoms. These kings and princes will all follow the wicked son of Dhritarashtra. For robbed and exiled by us, they cannot be friendly towards us.

BORI CE: 03-036-029

न हि तेऽप्युपशाम्यन्ति निकृतानां निराकृताः
अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-036-030

तेऽप्यस्मासु प्रयुञ्जीरन्प्रच्छन्नान्सुबहूञ्जनान्
आचक्षीरंश्च नो ज्ञात्वा तन्नः स्यात्सुमहद्भयम्

MN DUTT: 02-035-028

अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः
तेऽप्यस्मासु प्रयुञ्जीरन् प्रच्छन्नान् सुबहूंश्चरान्
आचक्षीरंश्च नो ज्ञात्वा तत: स्यात् सुमहद् भयम्
३१

M. N. Dutt: They will certainly seek to injure us with the desire of doing good to him (Duryodhana); and they will certainly set against us many spies in disguise. If they discover us and report it, a great calamity will (then) befall us.

BORI CE: 03-036-031

अस्माभिरुषिताः सम्यग्वने मासास्त्रयोदश
परिमाणेन तान्पश्य तावतः परिवत्सरान्

MN DUTT: 02-035-029

अस्माभिरुषिताः सम्यग्वने मासास्त्रयोदश
परिमाणेन तान् पश्य तावतः परिवत्सरान्

M. N. Dutt: We have already lived in the forest for full thirteen months. Consider them for their length as full thirteen years.

BORI CE: 03-036-032

अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः
पूतिकानिव सोमस्य तथेदं क्रियतामिति

MN DUTT: 02-035-030

अस्ति मास: प्रतिनिधिर्यथा प्राहुर्मनीषिणः
पूतिकामिव सोमस्य तथेदं क्रियतामिति

M. N. Dutt: The wise men have said that a month is (but) a substitute for a year, as Pritika is considered as a substitute for the Soma.

BORI CE: 03-036-033

अथ वानडुहे राजन्साधवे साधुवाहिने
सौहित्यदानादेकस्मादेनसः प्रतिमुच्यते

MN DUTT: 02-035-031

अथवानडुहे राजन् साधवे साधुवाहिने
सौहित्यदानादेतस्मादेनसः प्रतिमुच्यते

M. N. Dutt: O king, (if you violate the pledge) you may free yourself from its sin by offering good food to a well-conducted bull which carries sacred burdens.

BORI CE: 03-036-034

तस्माच्छत्रुवधे राजन्क्रियतां निश्चयस्त्वया
क्षत्रियस्य तु सर्वस्य नान्यो धर्मोऽस्ति संयुगात्

MN DUTT: 02-035-032

तस्माच्छत्रुवधे राजन् क्रियतां निश्चयस्त्वया
क्षत्रियस्य हि सर्वस्य नान्योधर्मोऽस्ति संयुगात्

M. N. Dutt: O king, therefore make up your mind to kill your enemies. There is no virtue higher to a Kshatriya than battle.

Home | About | Back to Book 03 Contents | ← Chapter 35 | Chapter 37 →