Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 037

BORI CE: 03-037-001

वैशंपायन उवाच
भीमसेनवचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः
निःश्वस्य पुरुषव्याघ्रः संप्रदध्यौ परंतपः

MN DUTT: 02-036-001

वैशम्पायन उवाच भीमसेनवचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः
निःश्वस्य पुरुषव्याघ्रः सम्प्रदध्यौ परंतपः
श्रुता मे राजधर्माश्च वर्णानां च विनिश्चयाः
आयत्यां च तदात्वे च यः पश्यति स पश्यति

M. N. Dutt: Vaishampayana said : O foremost of men, having heard the words of Bhima, that chastiser of foes, the son of Kunti, Yudhishthira, sighed and reflected in silence. (He thought in his mind) “I have heard the duties of king recited to me. I have heard also the duties of the different orders. He sees truly who sees how to regulate his conduct both in the present and in the future.

Corresponding verse not found in BORI CE

MN DUTT: 02-036-002

धर्मस्य जानमानोऽहं गतिमवयां सुदुर्विदाम्
कथं बलात् करिष्यामि मेरोरिव विमर्दनम्

M. N. Dutt: Knowing as I do the true course of Dharma, which is so difficult to be known, how can I forcibly grind it, which would be like my grinding the Meru (mountain)."

BORI CE: 03-037-002

स मुहूर्तमिव ध्यात्वा विनिश्चित्येतिकृत्यताम्
भीमसेनमिदं वाक्यमपदान्तरमब्रवीत्

MN DUTT: 02-036-003

स मुहूर्तमिवध्यात्वा विनिश्चत्येतिकृत्यताम्
भीमसेनमिदं वाक्यमपदान्तरमब्रवीत्

M. N. Dutt: Having thus reflected for a moment and having also settled in his mind) what he should do, he thus spoke to Bhimasena without allowing him to say anything.

BORI CE: 03-037-003

एवमेतन्महाबाहो यथा वदसि भारत
इदमन्यत्समाधत्स्व वाक्यं मे वाक्यकोविद

MN DUTT: 02-036-004

युधिष्ठिर उवाच एवमेतन्महाबाहो यथा वदसि भारत
इदमन्यत् समादत्स्व वाच्यं मे वाक्यकोविद

M. N. Dutt: Yudhishthira said: O descendant of Bharata, O mighty-armed hero, what you say is true. O best of speakers, listen (also) to what I say.

BORI CE: 03-037-004

महापापानि कर्माणि यानि केवलसाहसात्
आरभ्यन्ते भीमसेन व्यथन्ते तानि भारत

MN DUTT: 02-036-005

महापापानि कर्माणि यानि केवलसाहसात्
आरभ्यन्ते भीमसेन व्यथन्ते तानि भारत

M. N. Dutt: O descendant of Bharata, O Bhimasena, the greatly sinful deeds that one wants to perforin depending only on his courage become a source of pain to him.

BORI CE: 03-037-005

सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते
सिध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम्

MN DUTT: 02-036-006

समुन्त्रिते सुविक्रान्ते सुकृते सुविचारिते
सिध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम्

M. N. Dutt: But, O mighty-armed hero, whatever is performed with (due) deliberation, with welldirected prowess, with all (necessary) appliances and with much previous thought, is (always) seen to be successful (at the end.) The celestials themselves favour such acts.

BORI CE: 03-037-006

त्वं तु केवलचापल्याद्बलदर्पोच्छ्रितः स्वयम्
आरब्धव्यमिदं कर्म मन्यसे शृणु तत्र मे

MN DUTT: 02-036-007

यत् तु केवचापल्याद् बलदपोत्थितः स्वयम्
आरब्धव्यमिदं कार्यं मन्यसे शृणु तत्र मे

M. N. Dutt: Hear something about the act which you think should be at once done from your pride of strength and restlessness of mind.

BORI CE: 03-037-007

भूरिश्रवाः शलश्चैव जलसंधश्च वीर्यवान्
भीष्मो द्रोणश्च कर्णश्च द्रोणपुत्रश्च वीर्यवान्

BORI CE: 03-037-008

धार्तराष्ट्रा दुराधर्षा दुर्योधनपुरोगमाः
सर्व एव कृतास्त्राश्च सततं चाततायिनः

BORI CE: 03-037-009

राजानः पार्थिवाश्चैव येऽस्माभिरुपतापिताः
संश्रिताः कौरवं पक्षं जातस्नेहाश्च सांप्रतम्

MN DUTT: 02-036-008

भूरिश्रवाः शलश्चैव जलसंधश्च वीर्यवान्
भीष्मो द्रोणश्च कर्णश्च द्रोणपुत्रश्च वीर्यवान्
धार्तराष्ट्रा दुराधर्षा दुर्योधनपुरोगमाः
सर्व एव कृतास्त्राश्च सततं चाततायिनः
राजानः पार्थिवाश्चैव येऽस्माभिरुपतापिताः
संश्रिताः कौरवं पक्षं जातस्नेहाश्च तं प्रति

M. N. Dutt: Bhurishrava, Shalva, the powerful Jarasandha, Bhishma, Drona, Karna, the mighty son of Drona (Ashvathama). The invincible sons of Dhritarashtra Duryodhana and others, all are accomplished in arms and ever ready for battle. Those kings and the rulers of the world, who have been injured by us, have all taken the side of the Kurus; and their affection has grown towards them.

BORI CE: 03-037-010

दुर्योधनहिते युक्ता न तथास्मासु भारत
पूर्णकोशा बलोपेताः प्रयतिष्यन्ति रक्षणे

MN DUTT: 02-036-009

दुर्योधनहिते युक्ता न तथास्मासु भारत
पूर्णकोशा बलोपेताः प्रयतिष्यन्ति संगरे

M. N. Dutt: O descendant of Bharata, they are engaged in seeking to do good to Duryodhana and not to us. With their treasury full and large army, they will try their best in the war (to defeat us).

BORI CE: 03-037-011

सर्वे कौरवसैन्यस्य सपुत्रामात्यसैनिकाः
संविभक्ता हि मात्राभिर्भोगैरपि च सर्वशः

MN DUTT: 02-036-010

सर्वे कौरवसैन्यस्य सपुत्रामात्यसैनिकाः
संविभक्ता हि मात्राभिर्भोगैरपि च सर्वशः

M. N. Dutt: All the officers of the Kuru army with their sons and relatives have been honoured by Duryodhana with the presentation of wealth according to proper divisions.

BORI CE: 03-037-012

दुर्योधनेन ते वीरा मानिताश्च विशेषतः
प्राणांस्त्यक्ष्यन्ति संग्रामे इति मे निश्चिता मतिः

MN DUTT: 02-036-011

दुर्योधनेन ते वीरा मानिताश्च विशेषतः
प्राणांस्त्यक्ष्यन्ति संग्रामे इति मे निश्चिता मतिः

M. N. Dutt: These heroes have been much honored by Duryodhana. My firm conviction is that they will give their lives in battle for him,

BORI CE: 03-037-013

समा यद्यपि भीष्मस्य वृत्तिरस्मासु तेषु च
द्रोणस्य च महाबाहो कृपस्य च महात्मनः

BORI CE: 03-037-014

अवश्यं राजपिण्डस्तैर्निर्वेश्य इति मे मतिः
तस्मात्त्यक्ष्यन्ति संग्रामे प्राणानपि सुदुस्त्यजान्

MN DUTT: 02-036-012

समा यद्यपि भीष्मस्य वृत्तिरस्मासु तेषु च
द्रोणस्य च महाबाहो कृपस्य च महात्मनः
अवश्यं राजपिण्डस्तैर्निर्वेश्य इति मे मतिः
तस्मात् त्यक्ष्यन्ति संग्रामे प्राणानपि सुदुस्त्यजान्

M. N. Dutt: O mighty-armed hero, though the behaviour of Bhishma, Drona and the high-souled Kripa is the same (to both parties). Yet it is my firin conviction that they would sacrifice in battle their lives, then which there is nothing dearer in this world, so that they might pay off (their debt) in the shape of royal favours which they enjoy.

BORI CE: 03-037-015

सर्वे दिव्यास्त्रविद्वांसः सर्वे धर्मपरायणाः
अजेयाश्चेति मे बुद्धिरपि देवैः सवासवैः

MN DUTT: 02-036-013

सर्वे दिव्यास्त्रविद्वांसः सर्वेधर्मपरायणाः
अजेयाश्चेति मे बुद्धिरपि देवैः सवासवैः

M. N. Dutt: They are all masters in celestials weapons and they are all devoted to virtue. My opinion is that they cannot be vanquished even by the celestials with Vasava (Indra) at their head.

BORI CE: 03-037-016

अमर्षी नित्यसंहृष्टस्तत्र कर्णो महारथः
सर्वास्त्रविदनाधृष्य अभेद्यकवचावृतः

MN DUTT: 02-036-014

अमर्षी नित्यसंरब्धस्तत्र कर्णो महारथः
सर्वास्त्रविदनाधृष्यो ह्यभेद्यकवचावृतः

M. N. Dutt: There is Karna, the great car-warrior, who is impetuous. ever angry, invincible, accomplished in all weapons and encased in impenetrable armour.

BORI CE: 03-037-017

अनिर्जित्य रणे सर्वानेतान्पुरुषसत्तमान्
अशक्यो ह्यसहायेन हन्तुं दुर्योधनस्त्वया

MN DUTT: 02-036-015

अनिर्जित्य रणे सर्वानेतान् पुरुषसत्तमान्
अशक्यो ह्यसहायेन हन्तुं दुर्योधनस्त्वया

M. N. Dutt: Without first defeating in battle all these foremost of men, you cannot, unaided as you are, kill Duryodhana.

BORI CE: 03-037-018

न निद्रामधिगच्छामि चिन्तयानो वृकोदर
अति सर्वान्धनुर्ग्राहान्सूतपुत्रस्य लाघवम्

MN DUTT: 02-036-016

न निद्रामधिगच्छामि चिन्तयानो वृकोदर
अतिसर्वान्धनुाहान् सूतपुत्रस्य लाघवम्

M. N. Dutt: O Vrikodara, I cannot sleep as I ponder upon the lightness of hand that the Suta's son (Karna) possesses. I consider him to be the foremost of all wielders of bows.

BORI CE: 03-037-019

एतद्वचनमाज्ञाय भीमसेनोऽत्यमर्षणः
बभूव विमनास्त्रस्तो न चैवोवाच किंचन

MN DUTT: 02-036-017

वैशम्पायन उवाच एतद् वचनमाज्ञाय भीमसेनोऽत्यमर्षणः
बभूव विमनास्त्रस्तो न चैवोवाच किंचन

M. N. Dutt: Vaishampayana said : Having heard these words, the impetuous Bhimasena became alarmed and pensive; and he did not utter a word.

BORI CE: 03-037-020

तयोः संवदतोरेवं तदा पाण्डवयोर्द्वयोः
आजगाम महायोगी व्यासः सत्यवतीसुतः

MN DUTT: 02-036-018

तयोः संवदतोरेवं तदा पाण्डवयोर्द्वयोः
आजगाम महायोगी व्यास: सत्यवतीसुतः

M. N. Dutt: When the Pandavas were talking one another, there came to that place the great ascetic Vyasa, the son of Satyavati.

BORI CE: 03-037-021

सोऽभिगम्य यथान्यायं पाण्डवैः प्रतिपूजितः
युधिष्ठिरमिदं वाक्यमुवाच वदतां वरः

MN DUTT: 02-036-019

सोऽभिगम्य यथान्यायं पाण्डवैः प्रतिपूजितः
युधिष्ठिरमिदं वाक्यमुवाच वदतां वरः

M. N. Dutt: When he arrived, he was duly worshipped by the sons of Pandu. That best of speakers then thus spoke to Yudhishthira.

BORI CE: 03-037-022

युधिष्ठिर महाबाहो वेद्मि ते हृदि मानसम्
मनीषया ततः क्षिप्रमागतोऽस्मि नरर्षभ

MN DUTT: 02-036-020

व्यास उवाच युधिष्ठिर महाबाहो वेद्मि ते हृदयस्थितम्
मनीषया ततः क्षिप्रमागतोऽस्मि नरर्षभ

M. N. Dutt: Vyasa said : O mighty-armed Yudhishthira, O best of men, knowing by my intelligence what is passing in your mind, I have speedily come to this place.

BORI CE: 03-037-023

भीष्माद्द्रोणात्कृपात्कर्णाद्द्रोणपुत्राच्च भारत
यत्ते भयममित्रघ्न हृदि संपरिवर्तते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-036-021

भीष्माद् द्रोणात् कृपात् कर्णाद् द्रोण पुत्राच्च भारत
दुर्योधनान्नृपसुतात् तथा दुःशासनादपि
यत् ते भयममित्रघ्न हृदि सम्परिवर्तते
तत् तेऽहं नाशयिष्यामि विधिदृष्टेन कर्मणा

M. N. Dutt: O descendant of Bharata, O slayer of foes, I shall destroy the fever that is in your mind and I shall tell you, by means of what act according to the ordinance you will be able to kill Bhishma, Kripa, Karna, Drona, the son of Drona, Duryodhana and the other princes and Dushasana.

BORI CE: 03-037-024

तत्तेऽहं नाशयिष्यामि विधिदृष्टेन हेतुना
तच्छ्रुत्वा धृतिमास्थाय कर्मणा प्रतिपादय

MN DUTT: 02-036-021

भीष्माद् द्रोणात् कृपात् कर्णाद् द्रोण पुत्राच्च भारत
दुर्योधनान्नृपसुतात् तथा दुःशासनादपि
यत् ते भयममित्रघ्न हृदि सम्परिवर्तते
तत् तेऽहं नाशयिष्यामि विधिदृष्टेन कर्मणा

MN DUTT: 02-036-022

तच्छुत्वाधृतिमास्थाय कर्मणा प्रतिपादय
प्रतिपाद्य तु राजेन्द्र ततः क्षिप्रं ज्वरं जहि

M. N. Dutt: O descendant of Bharata, O slayer of foes, I shall destroy the fever that is in your mind and I shall tell you, by means of what act according to the ordinance you will be able to kill Bhishma, Kripa, Karna, Drona, the son of Drona, Duryodhana and the other princes and Dushasana. O king of kings, hearing it from me, accomplish the act with patience. Having accomplished it, soon destroy your this (mental) fever.

BORI CE: 03-037-025

तत एकान्तमुन्नीय पाराशर्यो युधिष्ठिरम्
अब्रवीदुपपन्नार्थमिदं वाक्यविशारदः

MN DUTT: 02-036-023

तत एकान्तमुन्नीय पाराशर्यो युधिष्ठिरम
अब्रवीदुपपन्नार्थमिदं वाक्यविशारदः

M. N. Dutt: Vaishampayana said : That foremost of all eloquent men, the son of Parasara (Vyasa), taking him aside thus spoke to Yudhishthira in words of deep import.

BORI CE: 03-037-026

श्रेयसस्ते परः कालः प्राप्तो भरतसत्तम
येनाभिभविता शत्रून्रणे पार्थो धनंजयः

MN DUTT: 02-036-024

श्रेयसस्ते परः कालः प्राप्तो भरतसत्तम
येनाभिभविता शत्रून् रणे पार्थोधनुर्धरः

M. N. Dutt: Vyasa said: O best of the Bharatas, that prosperous time has come when the son of Pritha, Dhananjaya (Arjuna), will kill your enemies in battle.

BORI CE: 03-037-027

गृहाणेमां मया प्रोक्तां सिद्धिं मूर्तिमतीमिव
विद्यां प्रतिस्मृतिं नाम प्रपन्नाय ब्रवीमि ते
यामवाप्य महाबाहुरर्जुनः साधयिष्यति

MN DUTT: 02-036-025

गृहाणेमां मया प्रोक्तां सिद्धिं मूर्तिमतीमिव
विद्यां प्रतिस्मृति नाम प्रपन्नाय ब्रवीमि ते

M. N. Dutt: Accept from me this knowledge, called Pratismriti. Uttered by me it is like success personified. You are capable of accepting it; I shall tell it to you.

BORI CE: 03-037-028

अस्त्रहेतोर्महेन्द्रं च रुद्रं चैवाभिगच्छतु
वरुणं च धनेशं च धर्मराजं च पाण्डव
शक्तो ह्येष सुरान्द्रष्टुं तपसा विक्रमेण च

MN DUTT: 02-036-026

यामवाप्य महाबाहुरर्जुनः साधयिष्यति
अस्त्रहेतोर्महेन्द्रं च रुद्रं चैवाभिगच्छतु
वरुणं च कुबेरं चधर्मराजं च पाण्डव
शक्तो ह्येष सुरान् द्रष्टुं तपसा विक्रमेण च

M. N. Dutt: Receiving it, the mighty-armed Arjuna will be able to accomplish his desire. O son of Pandu, let him go for the acquisition of weapons to Mahendra. Rudra, Varuna, Kubera and Yama. He is competent to see the celestials on account of his asceticism and prowess.

BORI CE: 03-037-029

ऋषिरेष महातेजा नारायणसहायवान्
पुराणः शाश्वतो देवो विष्णोरंशः सनातनः

BORI CE: 03-037-030

अस्त्राणीन्द्राच्च रुद्राच्च लोकपालेभ्य एव च
समादाय महाबाहुर्महत्कर्म करिष्यति

MN DUTT: 02-036-027

ऋषिरेष महातेजा नारायणसहायवान्
पुराणः शाश्वतो देवस्त्वजेयी जिष्णुरच्युतः
अस्त्राणीन्द्राच्च रुद्राच्च लोकपालेभ्य एव च
समादाय महाबाहुर्महत् कर्म करिष्यति

M. N. Dutt: He is a Rishi of great effulgence; he is the friend of Narayana (Krishna); he is ancient, eternal celestials, invincible, ever successful and undeteriorating. O mighty-armed hero, he will achieve great deeds by receiving weapons from Indra, Rudra and the Lokapalas.

BORI CE: 03-037-031

वनादस्माच्च कौन्तेय वनमन्यद्विचिन्त्यताम्
निवासार्थाय यद्युक्तं भवेद्वः पृथिवीपते

MN DUTT: 02-036-028

वनादस्माच्च कौन्तेय वनमन्यद् विचिन्त्यताम्
निवासार्थाय यद् युक्तं भवेद् वः पृथिवीपते

M. N. Dutt: O son of Kunti, O ruler of the world, think of going from this forest to another (forest) that may be fit for your abode.

BORI CE: 03-037-032

एकत्र चिरवासो हि न प्रीतिजननो भवेत्
तापसानां च शान्तानां भवेदुद्वेगकारकः

MN DUTT: 02-036-029

एकत्र चिरवासो हि न प्रीतिजननो भवेत्
तापसानां च सर्वेषां भवेदुद्वेगकारकः

M. N. Dutt: To reside in one place for a length of time is never pleasant. It might produce anxieties to the ascetics.

BORI CE: 03-037-033

मृगाणामुपयोगश्च वीरुदोषधिसंक्षयः
बिभर्षि हि बहून्विप्रान्वेदवेदाङ्गपारगान्

MN DUTT: 02-036-030

मृगाणामुपयोगश्च वीरुदोषधिसंक्षयः
बिभर्षि च बहून् विप्रान् वेदवेदाङ्गपारगान्

M. N. Dutt: As you support numerous Brahmanas, learned in the Vedas, your continued residence here (in this forest) may exhaust the deer of the forest and may be destructive of the creepers and plant.

BORI CE: 03-037-034

एवमुक्त्वा प्रपन्नाय शुचये भगवान्प्रभुः
प्रोवाच योगतत्त्वज्ञो योगविद्यामनुत्तमाम्

BORI CE: 03-037-035

धर्मराज्ञे तदा धीमान्व्यासः सत्यवतीसुतः
अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत

MN DUTT: 02-036-031

वैशम्पायन उवाच एवमुक्त्वा प्रपन्नाय शुचये भगवान् प्रभुः
प्रोवाच लोकतत्त्वज्ञो योगी विद्यामनुत्तमाम्
धर्मराजायधीमान् स व्यासः सत्यवतीसुतः
अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत

M. N. Dutt: Vaishampayana said: Having thus addressed by that illustrious lord, the ascetic of great wisdom, the intelligent Vyasa, the son of Satyavati, learned in the mysteries of the world, then imported that foremost of knowledge to the willing Dharmaraja (Yudhishthira) who had meanwhile purified himself. Bidding farewell to the son of Kunti, he then disappeared.

BORI CE: 03-037-036

युधिष्ठिरस्तु धर्मात्मा तद्ब्रह्म मनसा यतः
धारयामास मेधावी काले काले समभ्यसन्

MN DUTT: 02-036-032

युधिष्ठिरस्तुधर्मात्मा तद् ब्रह्म मनसा यतः
धारयामास मेधावी काले काले सदाभ्यसन्

M. N. Dutt: Having received that knowledge, the virtuous-minded and the intelligent Yudhishthira carefully retained it in his memory and always repeated it at the proper times.

BORI CE: 03-037-037

स व्यासवाक्यमुदितो वनाद्द्वैतवनात्ततः
ययौ सरस्वतीतीरे काम्यकं नाम काननम्

MN DUTT: 02-036-033

स व्यासवाक्यमुदितो बनाद् द्वैतवनात् ततः
ययौ सरस्वतीकूले काम्यकं नाम काननम्

M. N. Dutt: Being glad at the words of Vyasa, he, leaving the Dvaiytavana, went to the forest of Kamyaka on the banks of the Sarasvati.

BORI CE: 03-037-038

तमन्वयुर्महाराज शिक्षाक्षरविदस्तथा
ब्राह्मणास्तपसा युक्ता देवेन्द्रमृषयो यथा

MN DUTT: 02-036-034

तमन्वयुर्महाराज शिक्षाक्षरविशारदाः
ब्राह्मणास्तपसा युक्ता देवेन्द्रमृषयो यथा

M. N. Dutt: O great king, the Brahmanas, possessing ascetic merits and versed in the science of ortheopy and orthography, followed him, as the Rishis follow the king of the celestials (Indra).

BORI CE: 03-037-039

ततः काम्यकमासाद्य पुनस्ते भरतर्षभाः
न्यविशन्त महात्मानः सामात्याः सपदानुगाः

MN DUTT: 02-036-035

ततः काम्यकमासाद्य पुनस्ते भरतर्षभ
न्यविशन्त महात्मानः सामात्याः सपरिच्छदाः

M. N. Dutt: Thereupon arriving at Kamyaka, those highsouled chief's of the Bharata race took up their residence there with their friends and followers.

BORI CE: 03-037-040

तत्र ते न्यवसन्राजन्कंचित्कालं मनस्विनः
धनुर्वेदपरा वीराः शृण्वाना वेदमुत्तमम्

MN DUTT: 02-036-036

तत्र ते न्यवसन् राजन् किंचित् कालं मनस्विनः
धनुर्वेदपरा वीराः शृण्वन्तो वेदमुत्तमम्

M. N. Dutt: O king, those intelligent heroes then lived there for some time, devoting themselves to the science of archery and hearing the excellent Vedas.

BORI CE: 03-037-041

चरन्तो मृगयां नित्यं शुद्धैर्बाणैर्मृगार्थिनः
पितृदैवतविप्रेभ्यो निर्वपन्तो यथाविधि

MN DUTT: 02-036-037

चरन्तो मृगयां नित्यं शुद्धैर्बाणैर्मृगार्थिनः
पितृदैवतविप्रेभ्यो निर्वपन्तो यथाविधि

M. N. Dutt: They went about the forest every day with non-poisoned arrows in search of deer. They duly performed all the rites in honour of the Pitris, the celestials and the Brahmanas.

Home | About | Back to Book 03 Contents | ← Chapter 36 | Chapter 38 →