Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 044

BORI CE: 03-044-001

वैशंपायन उवाच
स ददर्श पुरीं रम्यां सिद्धचारणसेविताम्
सर्वर्तुकुसुमैः पुण्यैः पादपैरुपशोभिताम्

MN DUTT: 02-043-001

वैशम्पायन उवाच ददर्श स पुरी रम्यां सिद्धचारणसेविताम्
सर्वर्तुकुसुमैः पुण्यैः पादपैरुपशोभिताम्

M. N. Dutt: Vaishampayana said : He saw the beautiful city resorted to by Siddhas and Charanas, filled with flowers of all seasons and adorned with sacred trees.

BORI CE: 03-044-002

तत्र सौगन्धिकानां स द्रुमाणां पुण्यगन्धिनाम्
उपवीज्यमानो मिश्रेण वायुना पुण्यगन्धिना

BORI CE: 03-044-003

नन्दनं च वनं दिव्यमप्सरोगणसेवितम्
ददर्श दिव्यकुसुमैराह्वयद्भिरिव द्रुमैः

MN DUTT: 02-043-002

तत्र सौगन्धिकानां च पुष्पाणां पुण्यगन्धिनाम्
उद्वीज्यमानो मिश्रेण वायुना पुण्यगन्धिना
नन्दनं च वनं दिव्यमप्सरोगणसेवितम्
ददर्श दिव्यकुसुमैराह्वयद्भिरिव दुमैः

M. N. Dutt: Here as if fanned by the fragrant breezes charged with the fragrance of sweet scented flowers and invited by the celestials flowers and trees he saw the celestials garden Nandana resorted to by the Apsaras.

BORI CE: 03-044-004

नातप्ततपसा शक्यो द्रष्टुं नानाहिताग्निना
स लोकः पुण्यकर्तॄणां नापि युद्धपराङ्मुखैः

MN DUTT: 02-043-003

नातप्ततपसा शक्यो द्रष्टुं नानाहिताग्निना
स लोकः पुण्यकर्तृणां नापि युद्धे पराडमुखैः

M. N. Dutt: None but those who have gone through devout penances and poured libations on fire, could behold it; that region was for the performers of pious deeds and not for them who had turned their back on the field of battle.

BORI CE: 03-044-005

नायज्वभिर्नानृतकैर्न वेदश्रुतिवर्जितैः
नानाप्लुताङ्गैस्तीर्थेषु यज्ञदानबहिष्कृतैः

MN DUTT: 02-043-004

नायज्वभिर्नावतिकैर्न वेदश्रुतिवर्जितैः
नानाप्लुताङ्गैस्तीर्थेषु यज्ञदानबहिष्कृतैः

M. N. Dutt: (It was not to be seen) by them who had not celebrated sacrifices observed rigid penances or who had been divorced from the Vedas and Shrutis or who had not bathed in sacred waters who had not been distinguished for sacrifices and gifts.

BORI CE: 03-044-006

नापि यज्ञहनैः क्षुद्रैर्द्रष्टुं शक्यः कथंचन
पानपैर्गुरुतल्पैश्च मांसादैर्वा दुरात्मभिः

MN DUTT: 02-043-005

नापि यज्ञहनैः क्षुद्रैर्द्रष्टुं शक्यः कथंचन
पानपैर्गुरुतल्पैश्च मांसादैर्वा दुरात्मभिः

M. N. Dutt: Those, who had put obstacles in the performance of sacrifices, who were mean, who were addicted to drinking, who had violated the preceptor's bed, who had taken or or meat and who were wicked-minded, were not capable of seeing it.

BORI CE: 03-044-007

स तद्दिव्यं वनं पश्यन्दिव्यगीतनिनादितम्
प्रविवेश महाबाहुः शक्रस्य दयितां पुरीम्

MN DUTT: 02-043-006

स तद् दिव्यं वनं पश्यन् दिव्यगीतनिनादितम्
प्रविवेश महाबाहुः शक्रस्य दयितां पुरीम्

M. N. Dutt: Beholding that celestials garden resounding with celestials music that mighty-armed hero entered the beloved city of Shakra.

BORI CE: 03-044-008

तत्र देवविमानानि कामगानि सहस्रशः
संस्थितान्यभियातानि ददर्शायुतशस्तदा

BORI CE: 03-044-009

संस्तूयमानो गन्धर्वैरप्सरोभिश्च पाण्डवः
पुष्पगन्धवहैः पुण्यैर्वायुभिश्चानुवीजितः

MN DUTT: 02-043-007

तत्र देवविमानानि कामगानि सहस्रशः
संस्थितान्यभियातानि ददर्शायुतशस्तदा
संस्तूयमानो गन्धर्वैरप्सरोभिश्च पाण्डवः
पुष्पगन्धवहैः पुण्यैर्वायुभिश्चानुवीजितः

M. N. Dutt: He beheld their thousands of celestials cars coursing at will stationed in their proper places and Ayutas of such moving every where. The son of Pandu was eulogised by Gandharvas and Apsaras and fanned by the delightful wind carrying the fragrance of flowers.

BORI CE: 03-044-010

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः
हृष्टाः संपूजयामासुः पार्थमक्लिष्टकारिणम्

MN DUTT: 02-043-008

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः
हृष्टाः सम्पूजयामासुः पार्थमक्लिष्टकारिणम्

M. N. Dutt: Thereupon the celestials, accompanied by Gandharvas, Siddhas and great Rishis, delighted, adored the son of Pritha of unwearied actions.

BORI CE: 03-044-011

आशीर्वादैः स्तूयमानो दिव्यवादित्रनिस्वनैः
प्रतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम्

BORI CE: 03-044-012

नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम्
इन्द्राज्ञया ययौ पार्थः स्तूयमानः समन्ततः

MN DUTT: 02-043-009

आशीर्वादैः स्तूयमानो दिव्यवादिनि:स्वनैः
प्रतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम्
नक्षत्रमार्ग विपुलं सुरवीथीति विश्रुतम्
इन्द्राज्ञया ययौ पार्थः स्तूयमानः समन्ततः

M. N. Dutt: He (adored) by benedictions accompanied by the sounds of celestials music; the mighty-armed hero heard (on all sides) the music of conchs and drums. Eulogised on all sides and commanded by Indra, the son of Pritha went to that large and extensive starry way named Surabhithi (probably the milk way).

BORI CE: 03-044-013

तत्र साध्यास्तथा विश्वे मरुतोऽथाश्विनावपि
आदित्या वसवो रुद्रास्तथा ब्रह्मर्षयोऽमलाः

BORI CE: 03-044-014

राजर्षयश्च बहवो दिलीपप्रमुखा नृपाः
तुम्बुरुर्नारदश्चैव गन्धर्वौ च हहाहुहू

MN DUTT: 02-043-010

तत्र साध्यास्तथा विश्वे मरुतोऽथाश्चिनौ तथा
आदित्या वसवो रुद्रास्तथा ब्रह्मर्षयोऽमलाः
राजर्षयश्च बहवो दिलीपप्रमुखा मृपाः
तुम्बुरुर्नारदचैव गन्धर्वी च ह हाहुहूः

M. N. Dutt: There he met with Sadhyas, Vishvas, the Maruts, the twin Ashvins, the Adityas, the was Vasus, the Rudras and the pure Brahmana saints. Many a royal saint, many kings headed by the king Dilipa, Tumbaru, Narada and the two Gandharvas named Haha and Huhu.

BORI CE: 03-044-015

तान्सर्वान्स समागम्य विधिवत्कुरुनन्दनः
ततोऽपश्यद्देवराजं शतक्रतुमरिंदमम्

MN DUTT: 02-043-011

तान् स सर्वान् समागम्य विधिवत् कुरुनन्दनः
ततोऽपश्यद् देवराजं शतक्रतुमरिंदम्

M. N. Dutt: Having duly saluted them all, that descendant of Kuru, the slayer of enemies, beheld the king of celestials, the performer of hundred sacrifices.

BORI CE: 03-044-016

ततः पार्थो महाबाहुरवतीर्य रथोत्तमात्
ददर्श साक्षाद्देवेन्द्रं पितरं पाकशासनम्

MN DUTT: 02-043-012

ततः पार्थो महाबाहुरवतीर्य रथोत्तमात्
ददर्श साक्षाद् देवेशं पितरं पाकशासनम्

M. N. Dutt: Thereupon descending from the excellent car, the mighty-armed son of Pritha, saw his father, the king of gods and the chastiser of Paka.

BORI CE: 03-044-017

पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा
दिव्यगन्धाधिवासेन व्यजनेन विधूयता

MN DUTT: 02-043-013

पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा
दिव्यगन्धाधिवासेन व्यजनेन विधूयता

M. N. Dutt: A beautiful white umbrella having a golden staff, was held over his head; he was fanned by a chamara perfumed with celestials fragrance.

BORI CE: 03-044-018

विश्वावसुप्रभृतिभिर्गन्धर्वैः स्तुतिवन्दनैः
स्तूयमानं द्विजाग्र्यैश्च ऋग्यजुःसामसंस्तवैः

MN DUTT: 02-043-014

विश्वावसुप्रभृतिभिर्गन्धर्वैः स्तुतिवन्दनैः
स्तूयमानं द्विजावयैश्च ऋग्यजुः सामसम्भवैः

M. N. Dutt: He was eulogised by many Gandharvas headed by Vishvavasu and others, by bards and singers and leading Brahmanas chanting Rig and Yaju hymns.

BORI CE: 03-044-019

ततोऽभिगम्य कौन्तेयः शिरसाभ्यनमद्बली
स चैनमनुवृत्ताभ्यां भुजाभ्यां प्रत्यगृह्णत

MN DUTT: 02-043-015

ततोऽभिगम्य कौन्तेयः शिरसाभ्यगमद् बली
स चैनं वृत्तपीनाभ्यां बाहुभ्यां प्रत्यगृहणत

M. N. Dutt: Thereupon approaching him the powerful son of Kunti saluted him bending his head low; he (Indra) too embraced him with his round and plump arms.

BORI CE: 03-044-020

ततः शक्रासने पुण्ये देवराजर्षिपूजिते
शक्रः पाणौ गृहीत्वैनमुपावेशयदन्तिके

MN DUTT: 02-043-016

ततः शक्रासने पुण्ये देवर्षिगणसेविते
शक्रः पाणौ गृहीत्वैनमुपावेशयदन्तिके

M. N. Dutt: Taking him by hand Shakra made him sit on a portion of his own sacred seat resorted to by the celestials and Rishis.

BORI CE: 03-044-021

मूर्ध्नि चैनमुपाघ्राय देवेन्द्रः परवीरहा
अङ्कमारोपयामास प्रश्रयावनतं तदा

MN DUTT: 02-043-017

मूर्ध्नि चैनमुपाघ्राय देवेन्द्रः परवीरहा
अङ्कमारोपयामास प्रश्रयावनतं तदा

M. N. Dutt: Smelling his head bent low in humility, the king of gods, the slayer of hostile heroes, made him sit on his lap.

BORI CE: 03-044-022

सहस्राक्षनियोगात्स पार्थः शक्रासनं तदा
अध्यक्रामदमेयात्मा द्वितीय इव वासवः

MN DUTT: 02-043-018

सहस्राक्षनियोगात् स पार्थः शक्रासनं गतः
अध्यक्रामदमेयात्मा द्वितीय इव वासवः

M. N. Dutt: Seated on Shakra's seat, at the command of the thousand-eyed deity, the son of Pritha, of immeasurable prowess appeared like the second Vasava (Indra).

BORI CE: 03-044-023

ततः प्रेम्णा वृत्रशत्रुरर्जुनस्य शुभं मुखम्
पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन्

MN DUTT: 02-043-019

ततः प्रेम्णा वृत्रशत्रुरर्जुनस्य शुभं मुखम्
पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन्

M. N. Dutt: Thereupon consoling him and out of affection, the enemy of Vritra touched the beautiful face of Arjuna with his perfumed hands.

BORI CE: 03-044-024

परिमार्जमानः शनकैर्बाहू चास्यायतौ शुभौ
ज्याशरक्षेपकठिनौ स्तम्भाविव हिरण्मयौ

BORI CE: 03-044-025

वज्रग्रहणचिह्नेन करेण बलसूदनः
मुहुर्मुहुर्वज्रधरो बाहू संस्फालयञ्शनैः

MN DUTT: 02-043-020

प्रमार्जमानः शनकैर्बाहू चास्यायतौ शुभौ
ज्याशरक्षेपकठिनौ स्तम्भाविव हिरण्मयौ
वज्रग्रहणचिह्नन करेण परिसान्त्वयन्
मुहुर्मुहुर्वज्रधरो बाहू चास्फोटयच्छनैः

M. N. Dutt: Patting and gently rubbing again and again with his own hands which bore the marks of the thunder-bolt the handsome and large arms of Arjuna like two golden columns and hard on account of drawing bow-string and arrows, the wielder of thunderbolt began to console him.

BORI CE: 03-044-026

स्मयन्निव गुडाकेशं प्रेक्षमाणः सहस्रदृक्
हर्षेणोत्फुल्लनयनो न चातृप्यत वृत्रहा

MN DUTT: 02-043-021

स्मयन्निव गुडाकेशं प्रेक्षमाणः सहस्रदृक्
हर्षेणोत्फुल्लनयनो न चातृप्यत वृत्रहा

M. N. Dutt: Seeing the smiling Gudakesha (Arjuna) the thousand-eyed deity, the slayer of Vritra, with his eyes expanded with delight, seemed not to be gratified.

BORI CE: 03-044-027

एकासनोपविष्टौ तौ शोभयां चक्रतुः सभाम्
सूर्याचन्द्रमसौ व्योम्नि चतुर्दश्यामिवोदितौ

MN DUTT: 02-043-022

एकासनोपविष्टौ तौ शोभयांचक्रतुः सभाम्
सूर्याचन्द्रमसौ व्योम चतुर्दश्यामिवोदितौ

M. N. Dutt: Seated on one seat, they beautified the assembly like the sun and moon beautifying the sky on the fourteenth day of the dark fortnight.

BORI CE: 03-044-028

तत्र स्म गाथा गायन्ति साम्ना परमवल्गुना
गन्धर्वास्तुम्बुरुश्रेष्ठाः कुशला गीतसामसु

MN DUTT: 02-043-023

तत्र स्म गाथा गायन्ति साम्ना परमवल्गुना
गन्धर्वास्तुम्बुरुश्रेष्ठाः कुशला गीतसामसु

M. N. Dutt: Gandharvas headed by Tumbaru, skilled in music sacred and profane, sang hymns in sweet and melodious notes.

BORI CE: 03-044-029

घृताची मेनका रम्भा पूर्वचित्तिः स्वयंप्रभा
उर्वशी मिश्रकेशी च डुण्डुर्गौरी वरूथिनी

BORI CE: 03-044-030

गोपाली सहजन्या च कुम्भयोनिः प्रजागरा
चित्रसेना चित्रलेखा सहा च मधुरस्वरा

BORI CE: 03-044-031

एताश्चान्याश्च ननृतुस्तत्र तत्र वराङ्गनाः
चित्तप्रमथने युक्ताः सिद्धानां पद्मलोचनाः

BORI CE: 03-044-032

महाकटितटश्रोण्यः कम्पमानैः पयोधरैः
कटाक्षहावमाधुर्यैश्चेतोबुद्धिमनोहराः

MN DUTT: 02-043-024

घृताची मेनका रम्भा पूर्वचित्तिः स्वयंप्रभा
उर्वशी मिश्रकेशी च दण्डगौरी वरूथिनी
गोपाली सहजन्या च कुम्भयोनिः प्रजागरा
चित्रसेना चित्रलेखा सहा च मधुरस्वरा
एताश्चान्याश्च ननृतुस्तत्र तत्र सहस्रशः
चित्तप्रसादने युक्ताः सिद्धानां पद्मलोचनाः
महाकटितटश्रोण्यः कम्पमानैः पयोधरैः
कटाक्षहावमाधुर्यैश्चेतोबुद्धिमनोहरैः

M. N. Dutt: Ghritachi, Menaka, Rambha, Purvachithi, Sayamprabha, Urvashi, Misrakeshi, Dandagauri, Varuthini, Gopali, Sahajanya, Kumbhayoni, Prajagara, Chitrasena, Chitralekha, Saha, Saha, Madhurasvara, these and thousands of others having lotus-eyes, engaged in captivating the minds of the sages of accomplished piety, danced there. Having slim waists and fair, large hips they began to make various gestures shaking their breasts, casting their side-long looks and displaying other motions capable of captivating heart and mind of the spectators.

Home | About | Back to Book 03 Contents | ← Chapter 43 | Chapter 45 →