Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 098

BORI CE: 03-098-001

युधिष्ठिर उवाच
भूय एवाहमिच्छामि महर्षेस्तस्य धीमतः
कर्मणां विस्तरं श्रोतुमगस्त्यस्य द्विजोत्तम

MN DUTT: 02-100-001

युधिष्ठिर उवाच भूय एवाहमिच्छामि महर्षेस्तस्यधीमतः
कर्मणां विस्तरं श्रोतुमगस्त्यस्य द्विजोत्तम

M. N. Dutt: Yudhishthira said: O foremost of Brahmanas, I desire to hear in detail more of the achicvements of the highly intelligent great Rishi Agastya.

BORI CE: 03-098-002

लोमश उवाच
शृणु राजन्कथां दिव्यामद्भुतामतिमानुषीम्
अगस्त्यस्य महाराज प्रभावममितात्मनः

MN DUTT: 02-100-002

लोमश उवाच शृणु राजन् कथां दिव्यामद्भुतामतिमानुषीम्
अगस्त्यस्य महाराज प्रभावममितौजसः

M. N. Dutt: Lomasha said : O king, O great monarch, listen to the excellent, wonderful and extraordinary account of Agastya and also about his immeasurably effulgent prowess.

BORI CE: 03-098-003

आसन्कृतयुगे घोरा दानवा युद्धदुर्मदाः
कालेया इति विख्याता गणाः परमदारुणाः

MN DUTT: 02-100-003

आसन् कृतयुगे घोरा दानवा युद्धदुर्मदाः
कालकेया इति ख्याता गणाः परमदारुणाः

M. N. Dutt: There in the Treta Yuga were some fearful Danavas who were invincible in battle. They were known by the name of Kalkeyas and they possessed fearful prowess.

BORI CE: 03-098-004

ते तु वृत्रं समाश्रित्य नानाप्रहरणोद्यताः
समन्तात्पर्यधावन्त महेन्द्रप्रमुखान्सुरान्

MN DUTT: 02-100-004

ते तु वृत्रं समाश्रित्य नानाप्रहरणोद्यताः
समन्तात् पर्यधावन्त महेन्द्रप्रमुखान् सुरान्

M. N. Dutt: Placing themselves under the command of) Vritra and arming themselves with various weapons, they pursued the celestials with Indra at their head to all directions.

BORI CE: 03-098-005

ततो वृत्रवधे यत्नमकुर्वंस्त्रिदशाः पुरा
पुरंदरं पुरस्कृत्य ब्रह्माणमुपतस्थिरे

MN DUTT: 02-100-005

ततो वृत्रवधे यत्नमकुर्वंस्त्रिदशाः पुरा
पुरंदरं पुरस्कृत्य ब्रह्माणमुपतस्थिरे

M. N. Dutt: Thereupon the celestials resolved upon the destruction of Vritra and they all went to Brahma with Purandra (Indra) at their head.

BORI CE: 03-098-006

कृताञ्जलींस्तु तान्सर्वान्परमेष्ठी उवाच ह
विदितं मे सुराः सर्वं यद्वः कार्यं चिकीर्षितम्

MN DUTT: 02-100-006

कृताञ्जलींस्तु तान् सर्वान् परमेष्ठीत्युवाच ह
विदितं मे सुराः सर्वं यद् वः कार्यं चिकीर्पितम्

M. N. Dutt: Seeing them all standing before him with joined hands. Parameshti (Brahma) thus spoke to them, “O celestials, I know all that you desire.

BORI CE: 03-098-007

तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ
दधीच इति विख्यातो महानृषिरुदारधीः

BORI CE: 03-098-008

तं गत्वा सहिताः सर्वे वरं वै संप्रयाचत
स वो दास्यति धर्मात्मा सुप्रीतेनान्तरात्मना

MN DUTT: 02-100-007

तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथा दधीच इति विख्यातो महानृषिरुदारधीः
तं गत्वा सहिताः सर्वे वरं वै सम्प्रयाचत
स वो दास्यतिधर्मात्मा सुप्रीतेनान्तरात्मना

M. N. Dutt: I shall tell you the means by which Vritra will be killed. There is a highly intelligent great Rishi, well-known by the name of Dadhichi. Go to him all together and ask from him a boon. That Rishi, of virtuous mind and well pleased heart, will grant you the boon.

BORI CE: 03-098-009

स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकाङ्क्षिभिः
स्वान्यस्थीनि प्रयच्छेति त्रैलोक्यस्य हिताय वै
स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति

MN DUTT: 02-100-008

स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकाक्षिभिः
स्वान्यस्थीनि प्रयच्छेति त्रैलोक्यस्य हिताय वै

M. N. Dutt: Desirous as you are of victory, go all together to him and tell him, "Give us your bones for the good of the three worlds."

Corresponding verse not found in BORI CE

MN DUTT: 02-100-009

स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति
तस्यास्थिभिर्महाघोरं वज्रं संस्क्रियतां दृढम्

M. N. Dutt: Giving up his body, he will give his bones to you. With those bones make a greatly fearful and strong weapon (to be called) Vajra (thunder).

BORI CE: 03-098-010

तस्यास्थिभिर्महाघोरं वज्रं संभ्रियतां दृढम्
महच्छत्रुहणं तीक्ष्णं षडश्रं भीमनिस्वनम्

BORI CE: 03-098-011

तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः
एतद्वः सर्वमाख्यातं तस्माच्छीघ्रं विधीयताम्

BORI CE: 03-098-012

एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहम्
नारायणं पुरस्कृत्य दधीचस्याश्रमं ययुः

MN DUTT: 02-100-009

स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति
तस्यास्थिभिर्महाघोरं वज्रं संस्क्रियतां दृढम्

MN DUTT: 02-100-010

महच्छत्रुहणं घोरं षडधे भीमनिःस्वनम्
तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः

MN DUTT: 02-100-011

एतद् वः सर्वमाख्यातं तस्माच्छीघ्रं विधीयताम्
एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहम्
नारायणं पुरस्कृत्य दधीचस्याश्रमं ययुः
सरस्वत्याः परे पारे नानादुमलतावृतम्

M. N. Dutt: Giving up his body, he will give his bones to you. With those bones make a greatly fearful and strong weapon (to be called) Vajra (thunder). It will have six sides, it will be fearful, it will make terrible roars, it will be able to destroy even the greatest enemies . With that Vajra, Shatakratu (Indra) will kill Vitra. I have told you all. Do all this without delay." Having been thus addressed, the celestials bidding farewell to the Grandsire (Brahima). Went to the hermitage of Dadhichi with Narada at their head. It (hermitage) stood on the opposite bank of the Sarasvati, covered with various plants and creepers.

BORI CE: 03-098-013

सरस्वत्याः परे पारे नानाद्रुमलतावृतम्
षट्पदोद्गीतनिनदैर्विघुष्टं सामगैरिव
पुंस्कोकिलरवोन्मिश्रं जीवंजीवकनादितम्

MN DUTT: 02-100-012

षट्पदोद्गीतनिनदैविघुष्टं सामगैरिव
पुंस्कोकिलरवोन्मिश्रं जीवं जीवकनादितम्

M. N. Dutt: It resounded with the hum of bees as if they were reciting Samas. It echoed with the melodious notes of males Kokilas and Chakoras.

BORI CE: 03-098-014

महिषैश्च वराहैश्च सृमरैश्चमरैरपि
तत्र तत्रानुचरितं शार्दूलभयवर्जितैः

MN DUTT: 02-100-013

महिषैश्च वराहैश्च सृमरैश्चमरैरपि
तत्र तत्रानुचरितं शार्दूलभयवर्जितैः

M. N. Dutt: Buffaloes, bears, deer and Chamaras (cows) wandered there at pleasure without having any fear of tigers.

BORI CE: 03-098-015

करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः
सरोऽवगाढैः क्रीडद्भिः समन्तादनुनादितम्

MN DUTT: 02-100-014

करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः
सरोऽवगाडैः क्रीडद्भिः समन्तादनुनादितम्

M. N. Dutt: Male elephants with juice trickling down from their rent temples sported with the female elephants in the streams and filled the place with their roars.

BORI CE: 03-098-016

सिंहव्याघ्रैर्महानादान्नदद्भिरनुनादितम्
अपरैश्चापि संलीनैर्गुहाकन्दरवासिभिः

BORI CE: 03-098-017

तेषु तेष्ववकाशेषु शोभितं सुमनोरमम्
त्रिविष्टपसमप्रख्यं दधीचाश्रममागमन्

MN DUTT: 02-100-015

सिंहव्यात्रैर्महानादानदगिरनुनादितम्
अपरैश्चापि संलीनैर्गुहाकन्दरशायिभिः
तेषु तेष्ववकाशेषु शोभितं सुमनोरमम्
त्रिविष्टपसमप्रख्यं दधीचाश्रममागमन्

M. N. Dutt: The place echoed with the roars of lions and tigers. And here and there might be seen lions with grisly manes lying stretched in caves and glens, thus beautifying them with their presence. They then (celestials) came to the hermitage of Dadhichi which was like heaven itself.

BORI CE: 03-098-018

तत्रापश्यन्दधीचं ते दिवाकरसमद्युतिम्
जाज्वल्यमानं वपुषा यथा लक्ष्म्या पितामहम्

MN DUTT: 02-100-016

तत्रापश्यन् दधीचं ते दिवाकरसमद्युतिम्
जाज्वल्यमानं वपुषा यथा लक्ष्या पितामहम्

M. N. Dutt: They saw there Dadhichi as effulgent as the sun and as blazing in the grace of person as the Grandsire (Brahma).

BORI CE: 03-098-019

तस्य पादौ सुरा राजन्नभिवाद्य प्रणम्य च
अयाचन्त वरं सर्वे यथोक्तं परमेष्ठिना

MN DUTT: 02-100-017

तस्य पादौ सुरा राजन्नभिवाद्य प्रणम्य च
अयाचन्त वरं सर्वं यथोक्तं परमेष्ठिना

M. N. Dutt: O king, bowing at his feet and saluting him, the celestials all together asked from him for the boon as directed by Parameshti (Brahma).

BORI CE: 03-098-020

ततो दधीचः परमप्रतीतः; सुरोत्तमांस्तानिदमभ्युवाच
करोमि यद्वो हितमद्य देवाः; स्वं चापि देहं त्वहमुत्सृजामि

MN DUTT: 02-100-018

ततो दधीचः परमप्रतीतः सुरोत्तमांस्तानिदमभ्युवाच
करोमि यद् वो हितमद्य देवाः स्वं चापि देहं स्वयमुत्सृजामि

M. N. Dutt: Thereupon Dadhichi, becoming very much pleased and addressing those foremost of celestials said, “O celestials, I shall do today what is to your benefit. I shall even give up my body myself."

BORI CE: 03-098-021

स एवमुक्त्वा द्विपदां वरिष्ठः; प्राणान्वशी स्वान्सहसोत्ससर्ज
ततः सुरास्ते जगृहुः परासो;रस्थीनि तस्याथ यथोपदेशम्

MN DUTT: 02-100-019

स एवमुक्त्वा द्विपदां वरिष्ठः प्राणान् वशी स्वान् सहसोत्ससर्ज
ततः सुरास्ते जगृहुः परासोरस्थीनि तस्याथ यथोपदेशम्

M. N. Dutt: Having said this, that foremost of men of subdued soul suddenly gave up his life. Thereupon the celestials took the bones of the dead Rishi, as they had been directed.

BORI CE: 03-098-022

प्रहृष्टरूपाश्च जयाय देवा;स्त्वष्टारमागम्य तमर्थमूचुः
त्वष्टा तु तेषां वचनं निशम्य; प्रहृष्टरूपः प्रयतः प्रयत्नात्

MN DUTT: 02-100-020

स्त्वष्टारमागम्य तमर्षमूचुः
त्वष्टा तु तेषां वचनं निशम्य प्रहृष्टरूपः प्रयतः प्रयत्नात्

M. N. Dutt: Then the celestials with glad heart went to Tvashtri (Vishwakarma) and told him the means of their victory. Tyashtri also hearing their words was filled with joy; and with great attention and care.

BORI CE: 03-098-023

चकार वज्रं भृशमुग्ररूपं; कृत्वा च शक्रं स उवाच हृष्टः
अनेन वज्रप्रवरेण देव; भस्मीकुरुष्वाद्य सुरारिमुग्रम्

MN DUTT: 02-100-021

चकार वज्रं भृशमुचरूपं कृत्वा च शक्रं स उवाच हृष्टः
अनेन वज्रप्रवरेण देव भस्मीकुरुष्वाद्य सुरारिमुचम्

M. N. Dutt: He made the Vajra of greatly fearful, appearance. Having made it he cheerfully said to Sakra (Indra), “O god, with this best of weapons Vajra reduce today the fearful enemies of the celestials to ashes.

BORI CE: 03-098-024

ततो हतारिः सगणः सुखं वै; प्रशाधि कृत्स्नं त्रिदिवं दिविष्ठः
त्वष्ट्रा तथोक्तः स पुरंदरस्तु; वज्रं प्रहृष्टः प्रयतोऽभ्यगृह्णात्

MN DUTT: 02-100-022

ततो हतारिः सगणः सुखं वै प्रशाधि कृत्स्नं त्रिदिवं दिविष्ठः
त्वष्ट्रा तथोक्तस्तु पुरंदरस्तद् वज्रं प्रहृष्टः प्रयतो ह्यगृहणात्

M. N. Dutt: O chief of the celestials, killing the foe rule happily the kingdom of heaven with your own friends." Having been thus addressed by Tvashtri Purandara (Indra) cheerfully took the Vajra from his hands with proper respects.

Home | About | Back to Book 03 Contents | ← Chapter 97 | Chapter 99 →