Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 114

BORI CE: 03-114-001

वैशंपायन उवाच
ततः प्रयातः कौशिक्याः पाण्डवो जनमेजय
आनुपूर्व्येण सर्वाणि जगामायतनान्युत

BORI CE: 03-114-002

स सागरं समासाद्य गङ्गायाः संगमे नृप
नदीशतानां पञ्चानां मध्ये चक्रे समाप्लवम्

MN DUTT: 02-114-001

वैशम्पायन उवाच ततः प्रयातः कौशिक्याः पाण्डवो जनमेजय
आनुपूर्येण सर्वाणि जगामायतनान्यथ
स सागरं समासाद्य गङ्गायाः संगमे नृप
नदीशतानां पञ्चानां मध्ये चक्रे समाप्लवम्

M. N. Dutt: Vaishampayana said: O Janmejaya, thereupon the Pandavas started from the Kaushika and went, one after the other, to all the sacred shrines. O King, going to the sea where the Ganges mingles with it, he performed the sacred ceremony of a plunge in the centre of the five hundred rivers.

BORI CE: 03-114-003

ततः समुद्रतीरेण जगाम वसुधाधिपः
भ्रातृभिः सहितो वीरः कलिङ्गान्प्रति भारत

MN DUTT: 02-114-002

ततः समुद्रतीरेण जगाम वसुधाधिपः
भ्रातृभिः सहितो वीरः कालिङ्गान् प्रति भारत

M. N. Dutt: O descendant of Bharata, that ruler of earth, the hero, accompanied by his brothers then went along the shore of the ocean to the land of the Kalinga.

BORI CE: 03-114-004

लोमश उवाच
एते कलिङ्गाः कौन्तेय यत्र वैतरणी नदी
यत्रायजत धर्मोऽपि देवाञ्शरणमेत्य वै

MN DUTT: 02-114-003

लोमश उवाच एते कलिङ्गाः कौन्तेय यत्र वैतरणी नदी
यत्रायजतधर्मोऽपि देवाञ्छरणमेत्य वै

M. N. Dutt: Lomasha said: O son of Kunti, this is Kalinga where flows the river Vaitarani, where (on the banks of which) Dharma performed sacrifices under the protection of the celestials.

BORI CE: 03-114-005

ऋषिभिः समुपायुक्तं यज्ञियं गिरिशोभितम्
उत्तरं तीरमेतद्धि सततं द्विजसेवितम्

MN DUTT: 02-114-004

ऋषिभिः समुपायुक्तं यज्ञियं गिरिशोभितम्
उत्तरं तीरमेतद्धि सततं द्विजसेवितम्

M. N. Dutt: This is the Northern bank of the Vaitarani) always frequented by the Brahmanas, inhabited by the Rishis, suitable tur performning sacrifices and adorned with a hill.

BORI CE: 03-114-006

समेन देवयानेन पथा स्वर्गमुपेयुषः
अत्र वै ऋषयोऽन्येऽपि पुरा क्रतुभिरीजिरे

MN DUTT: 02-114-005

समानं देवयानेन पथा स्वर्गमुपेयुषः
अत्र वै ऋषयोऽन्येऽपि पुरा क्रतुभिरीजिरे

M. N. Dutt: It rivals the path by which a virtuous man fit for going to heaven goes to the celestials region in the days of yore, the Rishis performed sacrifices at this spot.

BORI CE: 03-114-007

अत्रैव रुद्रो राजेन्द्र पशुमादत्तवान्मखे
रुद्रः पशुं मानवेन्द्र भागोऽयमिति चाब्रवीत्

MN DUTT: 02-114-006

अत्रैव रुद्रो राजेन्द्र पशुमादत्तवान् मखे
पशुमादाय राजेन्द्र भागोऽयमिति चाब्रवीत्

M. N. Dutt: O king of kings, here at this spot Rudra seized the sacrificial beast. O king of kings, he then exclaimed, “This is my share.

BORI CE: 03-114-008

हृते पशौ तदा देवास्तमूचुर्भरतर्षभ
मा परस्वमभिद्रोग्धा मा धर्मान्सकलान्नशीः

MN DUTT: 02-114-007

हते पशौ तदा देवास्तमूचुर्भरतर्षभ
मा परस्व मभिद्रोग्धा माधर्मान् सकलान् वशीः

M. N. Dutt: O best of the Bharata race, the (sacrificial) beasts being thus taken away, the celestials then thus spoke to him, “Do not cast covetous eyes on the property of others. Do not disregard all the righteous rules.”

BORI CE: 03-114-009

ततः कल्याणरूपाभिर्वाग्भिस्ते रुद्रमस्तुवन्
इष्ट्या चैनं तर्पयित्वा मानयां चक्रिरे तदा

MN DUTT: 02-114-008

ततः कल्याणरूपाभिर्वाग्भिस्ते रुद्रपस्तुवन्
इष्ट्या चैनं तर्पयित्वा मानयांचक्रिरे तदा

M. N. Dutt: They then addressed pleasing words of glorification to Rudra (Shiva). They gratified him with a sacrifice and they offered him suitable honours.

BORI CE: 03-114-010

ततः स पशुमुत्सृज्य देवयानेन जग्मिवान्
अत्रानुवंशो रुद्रस्य तं निबोध युधिष्ठिर

MN DUTT: 02-114-009

ततः स पशुमुत्सृज्य देवयानेन जग्मिवान्
तत्रानुवंशो रुद्रस्य तं निबोध युधिष्ठिर

M. N. Dutt: Thereupon giving up the beast, he went away by the path trodden by the celestials. O Yudhishthira, hear from me me what then happened to Rudra.

BORI CE: 03-114-011

अयातयामं सर्वेभ्यो भागेभ्यो भागमुत्तमम्
देवाः संकल्पयामासुर्भयाद्रुद्रस्य शाश्वतम्

MN DUTT: 02-114-010

अयातयामं सर्वेभ्यो भागेभ्यो भागमुत्तमम्
देवाः संकल्पयामासुर्भयाद् रुद्रस्य शाश्वतम्

M. N. Dutt: The celestials from the fear of Rudra set apart for eternity the best portion of all shares (of a sacrifice) such as was fresh and not stale.

BORI CE: 03-114-012

इमां गाथामत्र गायन्नपः स्पृशति यो नरः
देवयानस्तस्य पन्थाश्चक्षुश्चैव प्रकाशते

MN DUTT: 02-114-011

इमां गाथामत्र गायन्नपः स्पृशति यो नरः
देवयानोऽस्य पन्थाश्च चक्षुषाभिप्रकाशते

M. N. Dutt: The man, who bathes at this spot and recites this ancient story, sees with his human eyes the path that leads to the celestials region.

BORI CE: 03-114-013

वैशंपायन उवाच
ततो वैतरणीं सर्वे पाण्डवा द्रौपदी तथा
अवतीर्य महाभागा तर्पयां चक्रिरे पितॄन्

MN DUTT: 02-114-012

वैशम्पायन उवाच ततो वैतरणी सर्वे पाण्डवा द्रौपदी तथा
अवतीर्य महाभागास्तर्पयांचक्रिरे पितॄन्

M. N. Dutt: Vaishampayana said : Thereupon all the highly exalted Pandavas with Draupadi descended to the Vaitarani and offered oblations to the Pitris.

BORI CE: 03-114-014

युधिष्ठिर उवाच
उपस्पृश्यैव भगवन्नस्यां नद्यां तपोधन
मानुषादस्मि विषयादपेतः पश्य लोमश

MN DUTT: 02-114-013

युधिष्ठिर उवाच उपस्पृश्येह विधिवदस्यां नद्यां तपोबलात्
मानुषादस्मि विषयादपेतः पश्य लोमश

M. N. Dutt: Yudhishthira said : O Lomasha, behold, how great is the merit of a pious act! Having bathed in this spot with proper form, I seem no more to touch the world of men.

BORI CE: 03-114-015

सर्वाँल्लोकान्प्रपश्यामि प्रसादात्तव सुव्रत
वैखानसानां जपतामेष शब्दो महात्मनाम्

MN DUTT: 02-114-014

सर्वा ल्लोकान् प्रपश्यामि प्रसादात् तव सुव्रत
वैखानसानां जपतामेष शब्दो महात्मनाम्

M. N. Dutt: O vow-observing Rishi, through your grace I see all the regions. This is the sound of the recitations (of the Vedas) by the high-souled Rishis.

BORI CE: 03-114-016

लोमश उवाच
त्रिशतं वै सहस्राणि योजनानां युधिष्ठिर
यत्र ध्वनिं शृणोष्येनं तूष्णीमास्स्व विशां पते

MN DUTT: 02-114-015

लोमश उवाच त्रिशतं वै सहस्राणि योजनानां युधिष्ठिर
यत्रध्वनि शृणोष्येनं तूष्णीमास्स्व विशाम्पते

M. N. Dutt: Lomasha said: O Yudhishthira, O ruler of men, the place from which you hear this sound, is distant from here three hundred thousand yojanas. Keep quiet.

BORI CE: 03-114-017

एतत्स्वयंभुवो राजन्वनं रम्यं प्रकाशते
यत्रायजत कौन्तेय विश्वकर्मा प्रतापवान्

MN DUTT: 02-114-016

एतत् स्वयम्भुवो राजन् वनं दिव्यं प्रकाशते
यत्रायजत राजेन्द्र विश्वकर्मा प्रतापवान्

M. N. Dutt: O king, this is the celestials forest of the self-create (Brahma) where, O king of kings, the powerful Vishvamitra-performed his sacrifices.

BORI CE: 03-114-018

यस्मिन्यज्ञे हि भूर्दत्ता कश्यपाय महात्मने
सपर्वतवनोद्देशा दक्षिणा वै स्वयंभुवा

MN DUTT: 02-114-017

यस्मिन् यज्ञे हि भूर्दत्ता कश्यपाय महात्मने
सपर्वतवनोद्देशा दक्षिणार्थे स्वयम्भुवा

M. N. Dutt: In which sacrifices the self-create (Brahma) gave away to the illustrious Kashyapa, as Dakshina, this earth with all its mountains, rivers and countries.

BORI CE: 03-114-019

अवासीदच्च कौन्तेय दत्तमात्रा मही तदा
उवाच चापि कुपिता लोकेश्वरमिदं प्रभुम्

BORI CE: 03-114-020

न मां मर्त्याय भगवन्कस्मैचिद्दातुमर्हसि
प्रदानं मोघमेतत्ते यास्याम्येषा रसातलम्

MN DUTT: 02-114-018

अवासीदच्च कौन्तेय दत्तमात्रा मही तदा
उवाच चापि कुपिता लोकेश्वरमिदं प्रभुम्
न मां माय भगवन् कस्मैचिद् दातुमर्हसि
प्रदानं मोघमेतत् ते यास्याम्येषा रसातलम्

M. N. Dutt: O son of Kunti, as soon as earth was given away, she became sad; and thus she spoke in anger to the exalted lord of the world, “O exalted one, you should not have given me away to any mortal. Your this giving me away would come to nothing, for I am going down to the nether world."

BORI CE: 03-114-021

विषीदन्तीं तु तां दृष्ट्वा कश्यपो भगवानृषिः
प्रसादयां बभूवाथ ततो भूमिं विशां पते

MN DUTT: 02-114-019

विषीदन्ती तु तां दृष्ट्वा कश्यपो भगवानृषिः
प्रसादयाम्बभूवाथ ततो भूमिं विशाम्पते

M. N. Dutt: O ruler of earth seeing the earth sad and despondent, the exalted Rishi, Kashyapa, gratified her by a propitiatory act.

BORI CE: 03-114-022

ततः प्रसन्ना पृथिवी तपसा तस्य पाण्डव
पुनरुन्मज्ज्य सलिलाद्वेदीरूपा स्थिता बभौ

MN DUTT: 02-114-020

ततः प्रसन्ना पृथिवी तपसा तस्य पाण्डव
पुनरुनह्य सलिलाद् वेदीरूपा स्थिता बभौ

M. N. Dutt: O son of Pandu, thereupon the earth was gratified with his asceticism. She again rose from the water and remained as a sacrificial altar.

BORI CE: 03-114-023

सैषा प्रकाशते राजन्वेदी संस्थानलक्षणा
आरुह्यात्र महाराज वीर्यवान्वै भविष्यसि

MN DUTT: 02-114-021

सैषा प्रकाशते राजन् वेदी संस्थानलक्षणा
आरुह्यात्र महाराज वीर्यवान् वै भविष्यसि

M. N. Dutt: O king, yonder before us is the spot with the distinct form of that sacred altar. O great king, ascending it, become great in prowess.

Corresponding verse not found in BORI CE

MN DUTT: 02-114-022

सैषा सागरमासाद्य राजन् वेदी समाश्रिता
एतामारुह्य भद्रं ते त्वमेकस्तर सागरम्

M. N. Dutt: O king, this is that sacred altar stretching as far as the sea; be blessed by ascending it; and of yourself cross the sea.

BORI CE: 03-114-024

अहं च ते स्वस्त्ययनं प्रयोक्ष्ये; यथा त्वमेनामधिरोक्ष्यसेऽद्य
स्पृष्टा हि मर्त्येन ततः समुद्र;मेषा वेदी प्रविशत्याजमीढ

MN DUTT: 02-114-023

अहं च ते स्वस्त्ययनं प्रयोक्ष्ये यथा त्वमेनामधिरोहसेऽद्या मेषा वेदी प्रविशत्याजमीढ

M. N. Dutt: When you will ascend it today, I shall perform the ceremony to avert all evils from you, for, O descendant of Ajainida, this altar here, as soon as it is touched by a mortal, goes down into the sea.

Corresponding verse not found in BORI CE

MN DUTT: 02-114-024

ॐ नमो विश्वगुप्ताय नमो विश्वपराय ते
सांनिध्यं कुरु देवेश सागरे लवणाम्भसि

M. N. Dutt: “I bow to the god who protects the universe. I bow to the god who is beyond this universe. O lord of gods, come near this salt sea."

BORI CE: 03-114-025

अग्निर्मित्रो योनिरापोऽथ देव्यो; विष्णो रेतस्त्वममृतस्य नाभिः
एवं ब्रुवन्पाण्डव सत्यवाक्यं; वेदीमिमां त्वं तरसाधिरोह

MN DUTT: 02-114-025

अग्निर्मित्रायोनिरापोऽथ देव्यो विष्णो रेतस्त्वममृतस्य नाभिः
एवं ब्रुवन् पाण्डव सत्यवाक्यं वेदीमिमां त्वं तरसाधिरोह
अग्निश्च ते योनिरिडा च देहो रेतोधा विष्णोरमृतस्य नाभिः
एवं जपन् पाण्डव सत्यवाक्यं ततोऽवगाहेत पति नदीनाम्

M. N. Dutt: "The fire, the sun, the organ of generation, water, the goddess, the seed of Vishnu, nectar and the navel of nectar. The god of fire is the organ that generated you (ocean). The earth is your body. Vishnu gave the seed that caused your being. You are the navel of nectar." O son of Pandu, you must recite the above words of truth and as you recite you must quickly ascend this altar. O Pandava, thus, these words of truth must be audibly recited; and while thus reciting them, one must plunge into this lord of rivers (ocean).

Corresponding verse not found in BORI CE

MN DUTT: 02-114-026

अन्यथा हि कुरुश्रेष्ठ देवयोनिरपां पतिः
कुशाग्रेणापि कौन्तेय न स्प्रष्टव्यो महोदधिः

M. N. Dutt: O son of Kunti, O best of the Kurus, else this lord of waters of divine origin, this great ocean, must not be touched even by the end of a Kusha (grass).

BORI CE: 03-114-026

वैशंपायन उवाच
ततः कृतस्वस्त्ययनो महात्मा; युधिष्ठिरः सागरगामगच्छत्
कृत्वा च तच्छासनमस्य सर्वं; महेन्द्रमासाद्य निशामुवास

MN DUTT: 02-114-027

वैशम्पायन उवाच ततः कृतस्वस्त्ययनो महात्मा युधिष्ठिरः सागरमभ्यगच्छत्
कृत्वा च तच्छासनमस्य सर्वं महेन्द्रमासाद्य निशामुवास

M. N. Dutt: Vaishampayana said : Thereupon when the ceremony to avert evils had been completed, the high-souled Yudhishthira went into the sea. Having performed all that the Rishi (Lomasha) had ordered, he went to the Mahendra (mountain) and spent the night there.

Home | About | Back to Book 03 Contents | ← Chapter 113 | Chapter 115 →