Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 117

BORI CE: 03-117-001

राम उवाच
ममापराधात्तैः क्षुद्रैर्हतस्त्वं तात बालिशैः
कार्तवीर्यस्य दायादैर्वने मृग इवेषुभिः

MN DUTT: 02-117-001

राम उवाच ममापराधात् तैः क्षुदैर्हतस्त्वं तात बालिशैः
कार्तवीर्यस्य दायादैर्वने मृग इवेषुभिः

M. N. Dutt: Rama said: O father, for my fault you have been killed like a deer in the forest with arrows by those mean and foolish wretches, the sons of Kirtavirya.

BORI CE: 03-117-002

धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे
मृत्युरेवंविधो युक्तः सर्वभूतेष्वनागसः

MN DUTT: 02-117-002

धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे
मृत्युरेवंविधो युक्तः सर्वभूतेष्वनागसः

M. N. Dutt: O father, virtuous and ever steady in the honest path as you were, how can fate permit that you should die in this way?

BORI CE: 03-117-003

किं नु तैर्न कृतं पापं यैर्भवांस्तपसि स्थितः
अयुध्यमानो वृद्धः सन्हतः शरशतैः शितैः

MN DUTT: 02-117-003

किं नु तैर्न कृतं पापं यैर्भवास्तपसि स्थितः
अयुध्यमानो वृद्धः सन् हतः शरशतैः शितैः

M. N. Dutt: What an awful sin must have been committed by them who have with hundreds of arrows killed you who were ever engaged in asceticism, who were old and who were averse to fight with them.

BORI CE: 03-117-004

किं नु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च
अयुध्यमानं धर्मज्ञमेकं हत्वानपत्रपाः

MN DUTT: 02-117-004

किं नु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च
अयुध्यमानं धर्मज्ञमेकं हत्वानपत्रपाः

M. N. Dutt: How can those shameless men speak of their (shameful) deed to their friends and relatives that they have killed virtuous man who was averse to fight.

BORI CE: 03-117-005

अकृतव्रण उवाच
विलप्यैवं स करुणं बहु नानाविधं नृप
प्रेतकार्याणि सर्वाणि पितुश्चक्रे महातपाः

BORI CE: 03-117-006

ददाह पितरं चाग्नौ रामः परपुरंजयः
प्रतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत

MN DUTT: 02-117-005

विलप्यैवं सकरुणं बहु नानाविधं नृप
प्रेतकार्याणि सर्वाणि पितुश्चक्रे महातपाः
ददाह पितरं चाग्नौ रामः परपुरंजयः
प्रतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत

M. N. Dutt: Avitavarna Said: O king, thus did he lamentin piteous manner; and then that great ascetic performed all the obsequies of his (deceased) father. That conqueror of hostile cities, Rama, then set fire (to the funeral pyre) of his, father, O descendant of Bharata and then took an oath to destroy all Kshatriyas.

BORI CE: 03-117-007

संक्रुद्धोऽतिबलः शूरः शस्त्रमादाय वीर्यवान्
जघ्निवान्कार्तवीर्यस्य सुतानेकोऽन्तकोपमः

MN DUTT: 02-117-006

संक्रुद्धोऽतिबलः संख्ये शस्त्रमादाय वीर्यवान्
जनिवान् कार्तवीर्यस्य सुतानेकोऽन्तकोपमः

M. N. Dutt: That mighty hero, greatly powerful in battle, equal to god of death himself, then took up weapons in anger; and alone he killed the sons of Kirtavirya.

BORI CE: 03-117-008

तेषां चानुगता ये च क्षत्रियाः क्षत्रियर्षभ
तांश्च सर्वानवामृद्नाद्रामः प्रहरतां वरः

MN DUTT: 02-117-007

तेषां चानुगता ये च क्षत्रियाः क्षत्रियर्षभ
तांश्च सर्वानवामृद्गाद् रामः प्रहरता वरः

M. N. Dutt: O best of Kshatriyas, that foremost of all wielders of arms, Rama, destroyed all those Kshatriyas who were their followers.

BORI CE: 03-117-009

त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः
समन्तपञ्चके पञ्च चकार रुधिरह्रदान्

MN DUTT: 02-117-008

त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः
समन्तपञ्चके पञ्च चकार रुधिरहदान्

M. N. Dutt: Twenty-one times that lord made the earth Kshatriya-less. With their blood he made five lakes in Samantapanchaka.

BORI CE: 03-117-010

स तेषु तर्पयामास पितॄन्भृगुकुलोद्वहः
साक्षाद्ददर्श चर्चीकं स च रामं न्यवारयत्

MN DUTT: 02-117-009

स तेषु तर्पयामास भृगुन् भृगुकुलोद्वहः
साक्षाद् ददर्श चर्चीकं स च रामं न्यवारयत्

M. N. Dutt: That perpetuator of the Bhrigu race then offered there oblations to his ancestors. Then Rechika appeared to him in a visible form and stopped him.

BORI CE: 03-117-011

ततो यज्ञेन महता जामदग्न्यः प्रतापवान्
तर्पयामास देवेन्द्रमृत्विग्भ्यश्च महीं ददौ

MN DUTT: 02-117-010

ततो यज्ञेन महता जामदग्न्यः प्रतापवान्
तर्पयामास देवेन्द्रमृत्विग्भ्यः प्रददौ महीम्

M. N. Dutt: Then the mighty son of Jamadagni offered libations to the lord of the celestials in a great sacrifice, in which he bestowed the earth of the Ritvijas.

BORI CE: 03-117-012

वेदीं चाप्यददद्धैमीं कश्यपाय महात्मने
दशव्यामायतां कृत्वा नवोत्सेधां विशां पते

MN DUTT: 02-117-011

वेदी चाप्यददद्वैमी कश्यपाय महात्मने
दशव्यामायतां कृत्वा नवोत्सेधां विशाम्पते

M. N. Dutt: O king, he built an altar made of gold which was ten vyamas (2O yards) in breadth and nine in height. He made a gift of it to the illustrious Kashyapa.

BORI CE: 03-117-013

तां कश्यपस्यानुमते ब्राह्मणाः खण्डशस्तदा
व्यभजंस्तेन ते राजन्प्रख्याताः खाण्डवायनाः

MN DUTT: 02-117-012

तां कश्यपस्यानुमते ब्राह्मणाः खण्डशस्तदा
व्यभजस्ते तदा राजन् प्रख्याताः खाण्डवायनाः

M. N. Dutt: O king, then at the request of Kashyapa, the Brahmanas divided it into a number of shares and thus they came to be called the Khandavayanas (share-takers).

BORI CE: 03-117-014

स प्रदाय महीं तस्मै कश्यपाय महात्मने
अस्मिन्महेन्द्रे शैलेन्द्रे वसत्यमितविक्रमः

MN DUTT: 02-117-013

स प्रदाय महीं तस्मै कश्यपाय महात्मने
अस्मिन् महेन्द्रे शैलेन्द्रे वसत्यमितविक्रमः

M. N. Dutt: O king, having bestowed the earth on the illustrious Kashyapa, he engaged in severe austerities on the Mahendra, the foremost of mountains.

BORI CE: 03-117-015

एवं वैरमभूत्तस्य क्षत्रियैर्लोकवासिभिः
पृथिवी चापि विजिता रामेणामिततेजसा

MN DUTT: 02-117-014

एवं वैरमभूत् तस्य क्षत्रियैर्लोकवासिभिः
पृथिवी चापि विजिता रामेणामिततेजसा

M. N. Dutt: Thus did hostility arise between him and the Kshatriyas that lived on the earth. The entire world was thus conquered by the imineasurably effulgent Rama.

BORI CE: 03-117-016

वैशंपायन उवाच
ततश्चतुर्दशीं रामः समयेन महामनाः
दर्शयामास तान्विप्रान्धर्मराजं च सानुजम्

MN DUTT: 02-117-015

वैशम्पायन उवाच ततश्चतुर्दशी रामः समयेन महामनाः
दर्शयामास तान् विप्रान्धर्मराजं च सानुजम्

M. N. Dutt: Vaishampayana said : Then on the fourteenth day of noon, the high-souled Rama at the proper hour appeared before the Brahinanas and Dharınaraja (Yudhishthira) with his younger brothers.

BORI CE: 03-117-017

स तमानर्च राजेन्द्रो भ्रातृभिः सहितः प्रभुः
द्विजानां च परां पूजां चक्रे नृपतिसत्तमः

MN DUTT: 02-117-016

स तमानर्च राजेन्द्र भ्रातृभिः सहितः प्रभुः
द्विजानां च परां पूजां चक्रे नृपतिसत्तमः

M. N. Dutt: O king of kings, that foremost of kings, that lord, then with his brothers offered highest worship to the Brahmanas; and they also worshipped him (Rama).

BORI CE: 03-117-018

अर्चयित्वा जामदग्न्यं पूजितस्तेन चाभिभूः
महेन्द्र उष्य तां रात्रिं प्रययौ दक्षिणामुखः

MN DUTT: 02-117-017

अर्चित्वा जामदग्न्यं स पूजितस्तेन चोदितः
महेन्द्र उष्य तां रात्रि प्रययौ दक्षिणामुखः

M. N. Dutt: Having worshipped the son of Jamadagni and having received due respect from him, he (Yudhishthira) spent a night on the Mahendra (mountain) and he then started towards the south.

Home | About | Back to Book 03 Contents | ← Chapter 116 | Chapter 118 →