Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 187

BORI CE: 03-187-001

देव उवाच
कामं देवापि मां विप्र न विजानन्ति तत्त्वतः
त्वत्प्रीत्या तु प्रवक्ष्यामि यथेदं विसृजाम्यहम्

MN DUTT: 02-189-001

देव उवाच कामं देवा अपि न मां विप्र जानन्ति तत्त्वतः
त्वत्प्रीत्या तु प्रवक्ष्यामि यथेदं विसृजाम्यहम्

M. N. Dutt: The Deity said: O Brahmana, even the celestials do not know me truly. But as I am pleased with you, I shall tell you how I created the universe.

BORI CE: 03-187-002

पितृभक्तोऽसि विप्रर्षे मां चैव शरणं गतः
अतो दृष्टोऽस्मि ते साक्षाद्ब्रह्मचर्यं च ते महत्

MN DUTT: 02-189-002

पितृभक्तोऽसि विप्रर्षे मां चैव शरणं गतः
ततो दृष्टोऽस्मि ते साक्षाद् ब्रह्मचर्यं च ते महत्

M. N. Dutt: O Brahmana Rishi, you have filial piety and you have also sought my protection; you have also seen me with your eyes and your Brahmacharya is also great.

BORI CE: 03-187-003

आपो नारा इति प्रोक्ताः संज्ञानाम कृतं मया
तेन नारायणोऽस्म्युक्तो मम तद्ध्ययनं सदा

MN DUTT: 02-189-003

अपां नारा इति पुरा संज्ञाकर्म कृतं मया
तेन नारायणोऽप्युक्तो मम तत् त्वयनं सदा

M. N. Dutt: In days of yore, I called the waters by the name of Nara and because the waters have ever been my Ayana (abode), I am called Narayana.

BORI CE: 03-187-004

अहं नारायणो नाम प्रभवः शाश्वतोऽव्ययः
विधाता सर्वभूतानां संहर्ता च द्विजोत्तम

MN DUTT: 02-189-004

अहं नारायणो नाम प्रभवः शाश्वतोऽव्ययः
विधाता सर्वभूतानां संहर्ता च द्विजोत्तम

M. N. Dutt: O foremost of Brahmana, I am Narayana, the source of all things, the eternal, the unchangeable; I am the creator of all things and also the destroyer of all.

BORI CE: 03-187-005

अहं विष्णुरहं ब्रह्मा शक्रश्चाहं सुराधिपः
अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा

MN DUTT: 02-189-005

अहं विष्णोरहं ब्रह्मा शक्रश्चाहं सुराधिपः
अहं वैश्रवणो राज यमः प्रेताधिपस्तथा

M. N. Dutt: I am Vishnu, I am Brahma, I am Indra, the lord of the celestials. I am king Vaisravana (Kubera), I am Yama, the king of the deceased spirits.

BORI CE: 03-187-006

अहं शिवश्च सोमश्च कश्यपश्च प्रजापतिः
अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम

MN DUTT: 02-189-006

अहं शिवश्च सोमश्च कश्यपोऽथ प्रजापतिः
अहंधाता विधाता च यज्ञश्चाहं द्विजोत्तम

M. N. Dutt: O foremost of Brahmanas, I am Shiva, I am Soma, I am Kashyapa, I am the lord of all treated things; I am Dhata, Vidhata, I am the sacrifice embodied.

BORI CE: 03-187-007

अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने
सदिशं च नभः कायो वायुर्मनसि मे स्थितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-189-007

अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने
द्यौर्मूर्धा खं दिशः श्रोत्रे तथाऽप: स्वेदसम्भवाः

M. N. Dutt: Fire is my mouth, the earth my feet, the sun and the moon are my eyes, the heaven is my head, the sky and the directions are my ears. And the waters are my sweats (of the body).

Corresponding verse not found in BORI CE

MN DUTT: 02-189-008

सदिशं च नभः कायो वायुमनसि मे स्थितः
मया क्रतुशतैरिष्टं बहुभिः स्वाप्तदक्षिणैः

M. N. Dutt: Space with the cardinal points are my body and the air is my mind. I have performed many hundreds of sacrifices in which Dakshina were in abundance.

BORI CE: 03-187-008

मया क्रतुशतैरिष्टं बहुभिः स्वाप्तदक्षिणैः
यजन्ते वेदविदुषो मां देवयजने स्थितम्

BORI CE: 03-187-009

पृथिव्यां क्षत्रियेन्द्राश्च पार्थिवाः स्वर्गकाङ्क्षिणः
यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः

BORI CE: 03-187-010

चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम्
शेषो भूत्वाहमेवैतां धारयामि वसुंधराम्

BORI CE: 03-187-011

वाराहं रूपमास्थाय मयेयं जगती पुरा
मज्जमाना जले विप्र वीर्येणासीत्समुद्धृता

BORI CE: 03-187-012

अग्निश्च वडवावक्त्रो भूत्वाहं द्विजसत्तम
पिबाम्यपः समाविद्धास्ताश्चैव विसृजाम्यहम्

BORI CE: 03-187-013

ब्रह्म वक्त्रं भुजौ क्षत्रमूरू मे संश्रिता विशः
पादौ शूद्रा भजन्ते मे विक्रमेण क्रमेण च

BORI CE: 03-187-014

ऋग्वेदः सामवेदश्च यजुर्वेदोऽप्यथर्वणः
मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च

BORI CE: 03-187-015

यतयः शान्तिपरमा यतात्मानो मुमुक्षवः
कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः

BORI CE: 03-187-016

सत्त्वस्था निरहंकारा नित्यमध्यात्मकोविदाः
मामेव सततं विप्राश्चिन्तयन्त उपासते

BORI CE: 03-187-017

अहं संवर्तको ज्योतिरहं संवर्तको यमः
अहं संवर्तकः सूर्यो अहं संवर्तकोऽनिलः

BORI CE: 03-187-018

तारारूपाणि दृश्यन्ते यान्येतानि नभस्तले
मम रूपाण्यथैतानि विद्धि त्वं द्विजसत्तम

BORI CE: 03-187-019

रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशम्
वसनं शयनं चैव निलयं चैव विद्धि मे

MN DUTT: 02-189-008

सदिशं च नभः कायो वायुमनसि मे स्थितः
मया क्रतुशतैरिष्टं बहुभिः स्वाप्तदक्षिणैः

MN DUTT: 02-189-009

यजन्ते वेदविदुषो मां देवयजने स्थितम्
पृथिव्यां क्षत्रियेन्द्राश्च पार्थिवाः स्वर्गकाक्षिणः

MN DUTT: 02-189-010

यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषया
चतु:समुद्रपर्यन्तां मेरुमन्दरभूषणाम्
शेषो भूत्वाहमेवैतांधारयामि वसुन्धराम
वाराहं रूपमास्थाय मयेयं जगती पुरा
मज्जामाना जले विप्र वीर्येणासीत् समुद्धृता
अग्निश्च वडवावक्त्रो भूत्वाहं द्विजसत्तम

MN DUTT: 02-189-011

पिबाम्यपः सदा विद्वंस्ताश्चैवं विसृजाम्यहम्
ब्रह्म वक्त्रं भुजौ क्षत्रमूरू मे संस्थिता विशः

MN DUTT: 02-189-012

पादौ शूद्रा भवन्तीमे विक्रमेण क्रमेण च
ऋग्वेदः सामवेदश्च यजुर्वेदोऽप्यथर्वणः

MN DUTT: 02-189-013

मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च
यतयः शान्तिपरमा यतात्मानो बुभुत्सवः
कामक्रोधद्वेषमुक्ता नि:संगा वीतकल्मघाः
सत्त्वस्था निरहङ्कारा नित्यमध्यात्मकोविदाः
मामेव सततं विप्राश्चिन्तयन्त उपासते
अहं संवर्तको वह्निरहं संवर्तकोऽनलः

MN DUTT: 02-189-014

अहं संवर्तकः सूर्यस्त्वहं संवर्तकोऽनिलः
तारारूपाणि दृश्यन्ते यान्येतानि नभस्तले

MN DUTT: 02-189-015

मम वै रोमकूपाणि विद्धि त्वं द्विजसत्तम
रत्नाकरा: समुद्राश्च सर्व एव चतुर्दिशम्

MN DUTT: 02-189-016

वसनं शयनं चैव विलयं चैव विद्धि मे
मयैव सुविभक्तास्ते देवकार्यार्थसिद्धये

M. N. Dutt: Space with the cardinal points are my body and the air is my mind. I have performed many hundreds of sacrifices in which Dakshina were in abundance. I am ever present in the sacrifices of the celestials; those that know the Vedas offer sacrifices to On earth those chief Kshatriyas, those kings who desire to obtain heaven. And those Vaishyas who also desire to attain to those blessed region, all worship me. Becoming Shesha it is I who support (on my head) this earth bounded by the four seas and decked by Meru and Mandara. Assuming the me. form of the boar in the days of yore I raised up this universe sunk in water. foremost of Brahmans, becoming the fire that issues forth from the Equine mouth. It is I who drink up the water and create them again. From my month Brahmanas, from my arms the Kshatriyas, from my thighs the Vaishyas, From my feet the Shudras, one after the other, sprang up through my great energy. The Rig, the Sama, the Yaju and the Atharva Vedas, Issued forth from me and disappear also in me. The Brahmanas, devoted to asceticism, those that value peace as the highest attribute, those that have their souls under complete control, those that are desirous of knowledge, those that are freed from lust and wrath and envy, those that are unweded to earthly things, those that have their sins completely destroyed, those that possess gentleness and virtue, those that are free from pride, those that have a full knowledge of the soul-all these worship me with profound meditation. I am the fire called Samvartaka, I am the wind called Samvartaka. I am the Samvartaka sun, I am the Samvartaka fire. Those that are seen in the skies in the shape of stars, O foremost of Brahmanas, know them to be the pores of my skin. The oceans, those mines of gems and the four directions. Know, they are my robes, my bed, my abode. They have been spread by me to accomplish the purposes of the celestials.

BORI CE: 03-187-020

कामं क्रोधं च हर्षं च भयं मोहं तथैव च
ममैव विद्धि रूपाणि सर्वाण्येतानि सत्तम

MN DUTT: 02-189-017

काम क्रोधं च हर्षं च भयं मोहं तथैव च
ममैव विद्धि रोमाणि सर्वाण्येतानि सत्तम

M. N. Dutt: O excellent man, know that desire, anger, joy, fear and ignorance are all different forms of myself.

BORI CE: 03-187-021

प्राप्नुवन्ति नरा विप्र यत्कृत्वा कर्मशोभनम्
सत्यं दानं तपश्चोग्रमहिंसा चैव जन्तुषु

BORI CE: 03-187-022

मद्विधानेन विहिता मम देहविहारिणः
मयाभिभूतविज्ञाना विचेष्टन्ते न कामतः

MN DUTT: 02-189-018

प्राप्नुवन्ति नरा विप्र यत् कृत्वा कर्म शोभनम्
सत्यं दानं तपश्चोग्रमहिंसा चैव जन्तुषु
मद्विधानेन विहिता मम देहविहारिणः
मयाऽऽविर्भूतविज्ञाना विचेष्टन्ते न कामतः

M. N. Dutt: O Brahmana, whatever is obtained by men by the practice of truth, charity, asceticism, peace, harmlessness towards all creatures and other such good deeds is obtained through my arrangements. Led by my laws, men rove about within my body, their senses being always overwhelmed by me. They do not move according to their will, they are moved by me,

BORI CE: 03-187-023

सम्यग्वेदमधीयाना यजन्तो विविधैर्मखैः
शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः

BORI CE: 03-187-024

प्राप्तुं न शक्यो यो विद्वन्नरैर्दुष्कृतकर्मभिः
लोभाभिभूतैः कृपणैरनार्यैरकृतात्मभिः

BORI CE: 03-187-025

तं मां महाफलं विद्धि पदं सुकृतकर्मणः
दुष्प्रापं विप्रमूढानां मार्गं योगैर्निषेवितम्

MN DUTT: 02-189-019

सम्यग् वेदमधीयाना यजन्ते विविधैर्मखैः
शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः
प्राप्तुं न शक्यो यो विद्वन् नरैर्दुष्कृतकर्मभिः
लोभाभिभूतैः कृपणेनार्यैरकृतात्मभिः
तं मां महाफलं विद्धि नराणां भावितात्मनाम्
सुदुष्प्रापं विमूढानां मार्ग योगैर्निषेवितम्

M. N. Dutt: The Brahmanas, that have thoroughly studied the Vedas, that have obtained tranquility in their souls and that have subdued their anger, obtain a high reward by performing many sacrifices. But such reward is not obtained by men who are wicked in their acts, who are overwhelmed with covetousness, who are mean and disputable, who have their souls unblessed and impure. Therefore, O Brahmana, know that this reward which is obtained by only self-controlled men and not obtained by ignorant and foolish men-this which is attainable by asceticism alone, produces high merits.

BORI CE: 03-187-026

यदा यदा च धर्मस्य ग्लानिर्भवति सत्तम
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्

MN DUTT: 02-189-020

यदा यदा चधर्मस्य ग्लानिर्भवति सत्तम
अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्

M. N. Dutt: O excellent man, at those times when virtue and morality decrease in the world) and sin and immorality increase, I create myself.

BORI CE: 03-187-027

दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः
राक्षसाश्चापि लोकेऽस्मिन्यदोत्पत्स्यन्ति दारुणाः

BORI CE: 03-187-028

तदाहं संप्रसूयामि गृहेषु शुभकर्मणाम्
प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम्

MN DUTT: 02-189-021

दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः
राक्षसाश्चापि लोकेऽस्मिन् यदोत्पत्स्यन्ति दारुणाः
तदाहं सम्प्रसूयामि गृहेषु शुभकर्मणाम्
प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम्

M. N. Dutt: When fearful and vicious-minded Daityas and Rakshasas, that are incapable of being killed by even the foremost of the celestials, are born on earth, I then take my birth in the families of virtuous men. And assuming a human form, 1 restore peace by destroying all evils.

BORI CE: 03-187-029

सृष्ट्वा देवमनुष्यांश्च गन्धर्वोरगराक्षसान्
स्थावराणि च भूतानि संहराम्यात्ममायया

MN DUTT: 02-189-022

सृष्ट्वा देवमनुष्यांस्तु गन्धर्वोरगराक्षसान्
स्थावराणि च भूतानि संहराम्यात्ममायया

M. N. Dutt: By my own Maya I create the celestials, the men, the Gandharvas, the Rakshasas and all the mobile and immobile things. And I again destroy them all (when the time comes).

BORI CE: 03-187-030

कर्मकाले पुनर्देहमनुचिन्त्य सृजाम्यहम्
प्रविश्य मानुषं देहं मर्यादाबन्धकारणात्

MN DUTT: 02-189-023

कर्मकाले पुनर्देहमविचिन्त्यं सृजाम्यहम्
आविश्य मानुषं देहं मर्यादाबन्धकारणात्

M. N. Dutt: For the preservation of virtue and morality I assume a human form and when the times come I assumes form that are inconceivable.

BORI CE: 03-187-031

श्वेतः कृतयुगे वर्णः पीतस्त्रेतायुगे मम
रक्तो द्वापरमासाद्य कृष्णः कलियुगे तथा

MN DUTT: 02-189-024

श्वेतः कृतयुगे वर्णः पीतस्त्रेतायुगे मम
रक्तो द्वापमासाद्य कृष्णः कलियुगे तथा

M. N. Dutt: In the Satya Yuga I become white, in the Treta Yuga I become yellow, in the Dvapara I become red and in the Kali Yuga I become black.

BORI CE: 03-187-032

त्रयो भागा ह्यधर्मस्य तस्मिन्काले भवन्त्युत
अन्तकाले च संप्राप्ते कालो भूत्वातिदारुणः
त्रैलोक्यं नाशयाम्येकः कृत्स्नं स्थावरजङ्गमम्

MN DUTT: 02-189-025

त्रयो भागा ह्यधर्मस्य तस्मिन् काले भवन्ति च
अकाले च समाप्ते कालो भूत्वातिदारुणः
त्रैलोक्यं नाशयाम्येकः कृत्स्नं स्थावरजङ्गमम्
अहं त्रिवा विश्वात्मा सर्वलोकसुखावहः

M. N. Dutt: In that Kali Yuga, the virtue remains only three fourths. When the end of Kali Yuga comes, I assume the fearful form of death and destroy all the three worlds with all their mobile and immobile creatures. I then cover the universe with three steps. I am the soul of the world, I am the source of all happiness.

BORI CE: 03-187-033

अहं त्रिवर्त्मा सर्वात्मा सर्वलोकसुखावहः
अभिभूः सर्वगोऽनन्तो हृषीकेश उरुक्रमः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-187-034

कालचक्रं नयाम्येको ब्रह्मन्नहमरूपि वै
शमनं सर्वभूतानां सर्वलोककृतोद्यमम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-189-026

आविर्भूः सर्वगोऽनन्तो हृषीकेश उरुक्रमः
कालचक्रं नयाम्येको ब्रह्मन्नहमरूपकम्

M. N. Dutt: I am the humbler of all pride, I am omnipresent, I am infinite. I am the lord of the senses, I am great in power. O Brahmana, I alone set the wheel of the Time in motion. I am formless.

BORI CE: 03-187-035

एवं प्रणिहितः सम्यङ्मयात्मा मुनिसत्तम
सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन

MN DUTT: 02-189-027

शमनं सर्वभूतानां सर्वलोककृतोद्यमम्
एवं प्रणिहितः सम्यङ् ममात्मा मुनिसत्तम
सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन

M. N. Dutt: O foremost of Rishis, I am the destroyer of all creatures and I am also the cause of all efforts of all creatures. My soul completely pervades all creatures. O chief of Brahmanas, none knows me.

Corresponding verse not found in BORI CE

MN DUTT: 02-189-028

सर्वलोके च मां भक्ताः पूजयन्ति च सर्वशः
यच्च किंचित्त्वया प्राप्तं मयि क्लेशात्मकं द्विज

M. N. Dutt: It is I whom the pious and the devoted worship in all the worlds. O Brahmana, whatever pains you have felt within my stomach.

BORI CE: 03-187-036

यच्च किंचित्त्वया प्राप्तं मयि क्लेशात्मकं द्विज
सुखोदयाय तत्सर्वं श्रेयसे च तवानघ

BORI CE: 03-187-037

यच्च किंचित्त्वया लोके दृष्टं स्थावरजङ्गमम्
विहितः सर्वथैवासौ ममात्मा मुनिसत्तम

BORI CE: 03-187-038

अर्धं मम शरीरस्य सर्वलोकपितामहः
अहं नारायणो नाम शङ्खचक्रगदाधरः

BORI CE: 03-187-039

यावद्युगानां विप्रर्षे सहस्रपरिवर्तनम्
तावत्स्वपिमि विश्वात्मा सर्वलोकपितामहः

BORI CE: 03-187-040

एवं सर्वमहं कालमिहासे मुनिसत्तम
अशिशुः शिशुरूपेण यावद्ब्रह्मा न बुध्यते

MN DUTT: 02-189-028

सर्वलोके च मां भक्ताः पूजयन्ति च सर्वशः
यच्च किंचित्त्वया प्राप्तं मयि क्लेशात्मकं द्विज

MN DUTT: 02-189-029

सुखोदयाय तत् सर्वं श्रेयसे च तवानघ
यच्च किंचित् त्वया लोके दृष्टं स्थावरजङ्गमम्

MN DUTT: 02-189-030

विहितः सर्वथैवासौ ममात्मा भूतभावनः
अर्धं मम शरीरस्य सर्वलोक पितामहः

MN DUTT: 02-189-031

अहं नारायणो नाम शङ्खचक्रगदाधरः
यावद्युगानां विप्रचे सहपरिवर्तनात्

MN DUTT: 02-189-032

तावत् स्वपिमि विश्वात्मा सर्वभूतानि मोहयन्
एवं सर्वमहं कालमिहास्से मुनिसत्तम

MN DUTT: 02-189-033

अशिशुः शिशुरूपेण यावद्ब्रह्मा न बुध्यते
मया च दत्तो विप्रावय वरस्ते ब्रह्मरूपिणा

M. N. Dutt: It is I whom the pious and the devoted worship in all the worlds. O Brahmana, whatever pains you have felt within my stomach. O sinless one, know all that was for your happiness and good fortune. Whatever worlds with their mobile and immobile beings you have seen (within my stomach). Everything has been ordained by my soul which is the source of all existence. The Grandsire of all the worlds is half of my body. I am named Narayana, wielding the conch, the discus and the mace. O Brahmana Rishi, for a period of thousand times of the four। Yugas, I, who am the soul of the universe sleep, overwhelming all creatures in unconsciousness, O foremost of Rishis, then do I stay here for everlasting time, O foremost of Brahmanas, in the form of a boy, though I am old, stay here until Brahmana wakes up. I who am Brahma have given you boons.

BORI CE: 03-187-041

मया च विप्र दत्तोऽयं वरस्ते ब्रह्मरूपिणा
असकृत्परितुष्टेन विप्रर्षिगणपूजित

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-189-034

असकृत् परितुष्टेन विप्रर्षिगणपूजिता सर्वमेकार्णवं दृष्ट्वा नष्टं स्थावरजङ्गमम्

M. N. Dutt: I am gratified with you, O the adored of the Brahmana Rishis. Seeing one vast expanse of water and seeing that all mobile and immobile creatures are destroyed.

BORI CE: 03-187-042

सर्वमेकार्णवं दृष्ट्वा नष्टं स्थावरजङ्गमम्
विक्लवोऽसि मया ज्ञातस्ततस्ते दर्शितं जगत्

BORI CE: 03-187-043

अभ्यन्तरं शरीरस्य प्रविष्टोऽसि यदा मम
दृष्ट्वा लोकं समस्तं च विस्मितो नावबुध्यसे

MN DUTT: 02-189-034

असकृत् परितुष्टेन विप्रर्षिगणपूजिता सर्वमेकार्णवं दृष्ट्वा नष्टं स्थावरजङ्गमम्

MN DUTT: 02-189-035

विक्लवोऽसि मया ज्ञातस्ततस्ते दर्शितं जगत्
अभ्यन्तरं शरीरस्य प्रविष्टोऽसि यदा मम

MN DUTT: 02-189-036

दृष्ट्वा लोकं समस्तं च विस्मितो नावबुध्यसे
ततोऽसि वक्त्राद् विप्रर्षे द्रुतं निःसारितो मया

M. N. Dutt: I am gratified with you, O the adored of the Brahmana Rishis. Seeing one vast expanse of water and seeing that all mobile and immobile creatures are destroyed. You were afflicted with arrow. I knew this and it is for this reason I showed the universe when you entered within my body. You became astonished and bewildered by seeing the entire universe (with in my stomach). O Brahmana Rishi, therefore you were soon brought out by me. I have spoken to you about that Soul which is inconceivable even to the celestials and the Asuras. As long as that great ascetic, the holy Brahma, does not awake,

BORI CE: 03-187-044

ततोऽसि वक्त्राद्विप्रर्षे द्रुतं निःसारितो मया
आख्यातस्ते मया चात्मा दुर्ज्ञेयोऽपि सुरासुरैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-187-045

यावत्स भगवान्ब्रह्मा न बुध्यति महातपाः
तावत्त्वमिह विप्रर्षे विश्रब्धश्चर वै सुखम्

MN DUTT: 02-189-037

आख्यातस्ते मया चात्मा दुर्जेयो हि सुरासुरैः
यावत् स भगवान् ब्रह्मा न बुध्येत महातपाः
तावत् त्वमिह विप्रर्षे विश्रब्धश्चर वै सुखम्

M. N. Dutt: O Brahmana Rishi, till then, live here happily and trustfully.

BORI CE: 03-187-046

ततो विबुद्धे तस्मिंस्तु सर्वलोकपितामहे
एकीभूतो हि स्रक्ष्यामि शरीराद्द्विजसत्तम

BORI CE: 03-187-047

आकाशं पृथिवीं ज्योतिर्वायुं सलिलमेव च
लोके यच्च भवेच्छेषमिह स्थावरजङ्गमम्

MN DUTT: 02-189-038

ततो विबुद्धे तस्मिंस्तु सर्वलोकपितामहे
एकीभूतो हि हरक्ष्यामि शरीराणि द्विजोत्तम
आकाशं पृथिवीं ज्योतिर्वायु सलिलमेव च
लोके यच्च भवेच्छेषमिह स्थावरजङ्गमम्

M. N. Dutt: O foremost of Brahmanas, when that Grandsire of all creatures will awake. I shall alone create all creatures having bodies, also the firmament, the earth, the light, the atmosphere, the water and also all mobile and immobile creatures on earth.

BORI CE: 03-187-048

मार्कण्डेय उवाच
इत्युक्त्वान्तर्हितस्तात स देवः परमाद्भुतः
प्रजाश्चेमाः प्रपश्यामि विचित्रा बहुधाकृताः

MN DUTT: 02-189-039

मार्कण्डेय उवाच इत्युक्तवान्तर्हितस्तात स देवः परमाद्भुतः
प्रजाश्चेमाः प्रपश्यामि विचित्रा विविधाः कृताः

M. N. Dutt: Markandeya said : O child, having said this that greatly wonderful deity disappeared. I then saw this varied and wonderful creation start into life.

BORI CE: 03-187-049

एतद्दृष्टं मया राजंस्तस्मिन्प्राप्ते युगक्षये
आश्चर्यं भरतश्रेष्ठ सर्वधर्मभृतां वर

MN DUTT: 02-189-040

एवं दृष्टं मया राजंस्तस्मिन् प्राप्ते युगक्षये
आश्चर्यं भरतश्रेष्ठ सर्वधर्मभृतां वर

M. N. Dutt: O king, O best of the Bharata race, O foremost of all virtuous men, I saw all this wonderful sight at the end of the Yuga.

BORI CE: 03-187-050

यः स देवो मया दृष्टः पुरा पद्मनिभेक्षणः
स एष पुरुषव्याघ्र संबन्धी ते जनार्दनः

MN DUTT: 02-189-041

यः य देवो मया दृष्टः पुरा पद्मायतेक्षणः
स एष पुरुषव्याघ्र सम्बन्धी ते जनार्दनः

M. N. Dutt: The lotus-eyed deity whom I saw in days of yore, that foremost of beings is Janardana (Krishna) who has now become your relative.

BORI CE: 03-187-051

अस्यैव वरदानाद्धि स्मृतिर्न प्रजहाति माम्
दीर्घमायुश्च कौन्तेय स्वच्छन्दमरणं तथा

MN DUTT: 02-189-042

अस्यैव वरदानाद्धिस्मृतिर्न प्रजहाति माम्
दीर्घमायुश्च कौन्तेय स्वच्छन्दमरणं मम

M. N. Dutt: O son of Kunti, in consequence of the boon bestowed upon me by that deity O my child, memory does not fail, that the period of my life is long and that death itself is under my control.

BORI CE: 03-187-052

स एष कृष्णो वार्ष्णेयः पुराणपुरुषो विभुः
आस्ते हरिरचिन्त्यात्मा क्रीडन्निव महाभुजः

MN DUTT: 02-189-043

स एष कृष्णो वार्ष्णेयः पुराणपुरुषो विभुः
आस्ते हरिरचिन्त्यात्मा क्रीडन्निव महाभुजः

M. N. Dutt: That deity is Krishna, the descendant of Vrishni, the ancient supreme lord, the inconceivable Hari, the mighty-armed hero, who seems to sport (in the world).

BORI CE: 03-187-053

एष धाता विधाता च संहर्ता चैव सात्वतः
श्रीवत्सवक्षा गोविन्दः प्रजापतिपतिः प्रभुः

MN DUTT: 02-189-044

एषधाता विधाता च संहर्ता चैव शाश्वतः
श्रीवत्सवक्षा गोविन्दः प्रजापतिपतिः प्रभुः

M. N. Dutt: He is Dhata, Vidhata, the destroyer of all, the Eternal, the hearer of Srivatsa mark on his breast, he is Govinda, the lord of all creatures, the highest of the high.

BORI CE: 03-187-054

दृष्ट्वेमं वृष्णिशार्दूलं स्मृतिर्मामियमागता
आदिदेवमजं विष्णुं पुरुषं पीतवाससम्

MN DUTT: 02-189-045

दृष्ट्वेमं वृष्णिप्रवरं स्मृतिर्मामियामागता
आदिदेवमयं जिष्णुं पुरुषं पीतवाससम्

M. N. Dutt: Seeing the chief of the Vrishnis, this Primeval Deity, this victorious God, wearing the yellow robe, my recollections come back to me.

BORI CE: 03-187-055

सर्वेषामेव भूतानां पिता माता च माधवः
गच्छध्वमेनं शरणं शरण्यं कौरवर्षभाः

MN DUTT: 02-189-046

सर्वेषामेव भूतानां पिता माता च माधवः
गच्छध्वमेनं शरणं शरण्यं कौरवर्षभाः

M. N. Dutt: This descendant of Madhu (Krishna) is the father and mother of all creatures, O foremost of the Kurus, take refuge in this great protector.

Home | About | Back to Book 03 Contents | ← Chapter 186 | Chapter 188 →