Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 211

BORI CE: 03-211-001

मार्कण्डेय उवाच
गुरुभिर्नियमैर्युक्तो भरतो नाम पावकः
अग्निः पुष्टिमतिर्नाम तुष्टः पुष्टिं प्रयच्छति
भरत्येष प्रजाः सर्वास्ततो भरत उच्यते

MN DUTT: 02-221-001

मार्कण्डेय उवाच गुरुभिर्नियमैर्युक्तो भरतो नाम पावकः
अग्निः पुष्टिमतिर्नाम तुष्टः पुष्टिं प्रयच्छति
भरत्येष प्रजाः सर्वास्ततो भरत उच्यते

M. N. Dutt: Markandeya said : The fire named Bharata was bound by severe rules of asceticism; Pushtimati is his another name; when he is satisfied he grants pushti (development) to all creatures and therefore he is called Bharata.

BORI CE: 03-211-002

अग्निर्यस्तु शिवो नाम शक्तिपूजापरश्च सः
दुःखार्तानां स सर्वेषां शिवकृत्सततं शिवः

MN DUTT: 02-221-002

अग्नियश्च शिवो नाम शक्तिपूजापरश्च सः
दुःखार्तानां च सर्वेषां शिवकृत् सततं शिवः

M. N. Dutt: The fire named Shiva is ever engaged in worshipping the force (of nature). As he always relieves the sufferings of creatures, he is called Shiva.

BORI CE: 03-211-003

तपसस्तु फलं दृष्ट्वा संप्रवृद्धं तपो महत्
उद्धर्तुकामो मतिमान्पुत्रो जज्ञे पुरंदरः

MN DUTT: 02-221-003

तपसस्तु फलं दृष्ट्वा सम्प्रवृद्धं तपो महत्
उद्धर्तुकामो मतिमान् पुत्रो जज्ञे पुरंदरः

M. N. Dutt: When Tapa acquired great ascetic merit, an intelligent son, named Purandara was born to him to inherit all these ascetic merits.

BORI CE: 03-211-004

ऊष्मा चैवोष्मणो जज्ञे सोऽग्निर्भूतेषु लक्ष्यते
अग्निश्चापि मनुर्नाम प्राजापत्यमकारयत्

MN DUTT: 02-221-004

ऊष्मा चैवोष्मणो जज्ञे सोऽग्निधूतस्य लक्ष्यते
अग्निश्चापि मनु म प्राजापत्यमकारयत्

M. N. Dutt: Another son was also born to him, named Ushma. This fire is seen in all vapours. Another son named Manu was also born; he officiated as Prajapatya.

BORI CE: 03-211-005

शंभुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः
आवसथ्यं द्विजाः प्राहुर्दीप्तमग्निं महाप्रभम्

MN DUTT: 02-221-005

शम्भुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः
आवसथ्यं द्विजाः प्राहुर्दीप्तमग्नि महाप्रभम्

M. N. Dutt: The Brahmanas learned in the Vedas then speak of the deeds of the fire named Shambhu. Then the Brahmanas speak of the greatly effulgent fire (called) Avasathya.

BORI CE: 03-211-006

ऊर्जस्करान्हव्यवाहान्सुवर्णसदृशप्रभान्
अग्निस्तपो ह्यजनयत्पञ्च यज्ञसुतानिह

MN DUTT: 02-221-006

ऊर्जस्करान् हव्यवाहान् सुवर्णसदृशप्रभान्
ततस्तपो ह्यजनयत् पञ्च यज्ञसुतानिह

M. N. Dutt: Tapa thus created the five Urjaskara fires, they were as brilliant as gold. They all partake of the Soma in sacrifices.

BORI CE: 03-211-007

प्रशान्तेऽग्निर्महाभाग परिश्रान्तो गवांपतिः
असुराञ्जनयन्घोरान्मर्त्यांश्चैव पृथग्विधान्

MN DUTT: 02-221-007

प्रशान्तेऽग्निर्महाभाग परिश्रान्तो गवां पतिः
असुरान् जनयन् घोरान् मांश्चैव पृथग्विधान्

M. N. Dutt: The greatly exalted sun, when fatigued is known as the Prashanta (fire). He created the fearful Asura and various other creatures of the earth.

BORI CE: 03-211-008

तपसश्च मनुं पुत्रं भानुं चाप्यङ्गिरासृजत्
बृहद्भानुं तु तं प्राहुर्ब्राह्मणा वेदपारगाः

MN DUTT: 02-221-008

तपसश्च मनुं पुत्रं भानु चाप्यङ्गिराः सृजत्
बृहद्भानुं तु तं प्राहुर्ब्राह्मणा वेदपारगाः

M. N. Dutt: Angira also created the Prajapati Bhanu, the son of Tapa. He is also called Brihadbhanu by Brahmanas learned in the Vedas.

BORI CE: 03-211-009

भानोर्भार्या सुप्रजा तु बृहद्भासा तु सोमजा
असृजेतां तु षट्पुत्राञ्शृणु तासां प्रजाविधिम्

MN DUTT: 02-221-009

भानोर्भार्या सुप्रजा तु बृहद्भासा तु सूर्यजा
असृजेतां तु षट् पुत्रान् शृणु तासां प्रजाविधिम्

M. N. Dutt: Bhanu's wife was Supraja and Brihadbhanu, the daughter of Supraja; they gave birth to six sons, hear about their progeny.

BORI CE: 03-211-010

दुर्बलानां तु भूतानां तनुं यः संप्रयच्छति
तमग्निं बलदं प्राहुः प्रथमं भानुतः सुतम्

MN DUTT: 02-221-010

दुर्बलानां तु भूतानामसून् यः सम्प्रयच्छति
तमग्नि बलदं प्राहुः प्रथमं भानुतः सुतम्

M. N. Dutt: The fire who gives strength to the weak is called Balada. He is the first son of Bhanu.

BORI CE: 03-211-011

यः प्रशान्तेषु भूतेषु मन्युर्भवति दारुणः
अग्निः स मन्युमान्नाम द्वितीयो भानुतः सुतः

MN DUTT: 02-221-011

यः प्रशान्तेषु भूतेषु मन्युर्भवति दारुणः
अग्निः स मन्युमानाम द्वितीयो भानुतः सुतः

M. N. Dutt: The fire, who appears as terrible when all the elements are in tranquility, is called the Manyuman fire; he is the second son of Bhanu.

BORI CE: 03-211-012

दर्शे च पौर्णमासे च यस्येह हविरुच्यते
विष्णुर्नामेह योऽग्निस्तु धृतिमान्नाम सोऽङ्गिराः

MN DUTT: 02-221-012

दर्श च पौर्णमासे च यस्येह हविरुच्यते
विष्णुर्नामेह योऽग्निस्तु धृतिमान्नाम सोऽङ्गिराः

M. N. Dutt: The fire in whose honour oblations of Ghee are poured in the Darsha and Paurnamasya sacrifices is known as Vishnu in this world. He is called Dhritiman or Angira.

BORI CE: 03-211-013

इन्द्रेण सहितं यस्य हविराग्रयणं स्मृतम्
अग्निराग्रयणो नाम भानोरेवान्वयस्तु सः

MN DUTT: 02-221-013

इन्द्रेण सहितं यस्य हविराचयणं स्मृतम्
अग्निराचयणो नाम भानोरेवान्वयस्तु सः

M. N. Dutt: The fire to whom with Indra, the Agrayana oblation is made is called Agrayana fire. He is the (fourth) son of Bhanu.

BORI CE: 03-211-014

चातुर्मास्येषु नित्यानां हविषां यो निरग्रहः
चतुर्भिः सहितः पुत्रैर्भानोरेवान्वयस्तु सः

BORI CE: 03-211-015

निशां त्वजनयत्कन्यामग्नीषोमावुभौ तथा
मनोरेवाभवद्भार्या सुषुवे पञ्च पावकान्

BORI CE: 03-211-016

पूज्यते हविषाग्र्येण चातुर्मास्येषु पावकः
पर्जन्यसहितः श्रीमानग्निर्वैश्वानरस्तु सः

MN DUTT: 02-221-014

चातुर्मास्येषु नित्यानां हविषा योनिरग्रहः
चतुर्भिः सहितः पुत्रैर्भानोरेवान्वयः स्तुभः
निशा त्वजनयत् कन्यामग्नीषोमावुभौ तथा
मनोरेवाभवद् भार्या सुषुवे पञ्च पावकान्
पूज्यते हविषाग्येण चातुर्मास्येषु पावकः
पर्जन्यसहितः श्रीमानग्निर्वैश्वानरस्तु सः

M. N. Dutt: The fifth son of Bhanu, is Agraha who is the source of the oblations which are daily made for the performance of the Chaturmasya rites. Stubha is the sixth son of Bhanu, Nisha was the name of another wife of that Manu who was known under the name of Bhanu. She gave birth to one daughter, the two Agni-somas and also five other fire deities. The effulgent fire, who is honoured with the first oblations with the deity of clouds, is called Vaishvanara.

BORI CE: 03-211-017

अस्य लोकस्य सर्वस्य यः पतिः परिपठ्यते
सोऽग्निर्विश्वपतिर्नाम द्वितीयो वै मनोः सुतः
ततः स्विष्टं भवेदाज्यं स्विष्टकृत्परमः स्मृतः

MN DUTT: 02-221-015

अस्य लोकस्य सर्वस्य यः प्रभुः परिपठ्यते
सोऽग्निविश्वपति म द्वितीयो वै मनोः सुतः

M. N. Dutt: The fire who is called the lord of all the worlds is named Vishvapati, the second son of Manu.

BORI CE: 03-211-018

कन्या सा रोहिणी नाम हिरण्यकशिपोः सुता
कर्मणासौ बभौ भार्या स वह्निः स प्रजापतिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-221-016

तत: स्विष्टं भवेदाज्यं स्विष्टकृत् परमस्तु सः
कन्या सा रोहिणी नाम हिरण्यकशिपोः सुता

M. N. Dutt: The daughter of Manu is called Svistakrit, for by offering oblations to her, one acquires great merit. That damsel named Rohini was the 'aughter of Hiranyakashipu;

BORI CE: 03-211-019

प्राणमाश्रित्य यो देहं प्रवर्तयति देहिनाम्
तस्य संनिहितो नाम शब्दरूपस्य साधनः

MN DUTT: 02-221-017

कर्मणासौ बभौ भार्या स वह्निः स प्रजापतिः
प्राणानाश्रित्य यो देहं प्रवर्तयति देहिनाम्
तस्य संनिहितो नाम शब्दरूपस्य साधनः

M. N. Dutt: But on account of her evil deeds, she became his wife. That fire was however a Prajapati. The other fire which sits on the vital airs of all creatures is called Sannihita. It is the cause of our perception of sound and form.

BORI CE: 03-211-020

शुक्लकृष्णगतिर्देवो यो बिभर्ति हुताशनम्
अकल्मषः कल्मषाणां कर्ता क्रोधाश्रितस्तु सः

BORI CE: 03-211-021

कपिलं परमर्षिं च यं प्राहुर्यतयः सदा
अग्निः स कपिलो नाम सांख्ययोगप्रवर्तकः

MN DUTT: 02-221-018

शुक्लकृष्णगतिर्देवो यो बिभर्ति हुताशनम्
अकल्मषः कल्मषाणां कर्ता क्रोधाश्रितस्तु सः
कपिलं परमर्षि च यं प्राहुर्यतयः सदा
अग्निः स कपिलो नाम सांख्ययोगप्रवर्तकः

M. N. Dutt: The divine spirit whose course is marked by black and white stains, who is the supporter of the fire, who though free from sin is the accomplisher of tainted Karma, whom the wise man consider to be a great Rishi, is the fire named Kapila, the propounder of that system of (Yoga) called Sankhya.

BORI CE: 03-211-022

अग्निर्यच्छति भूतानि येन भूतानि नित्यदा
कर्मस्विह विचित्रेषु सोऽग्रणीर्वह्निरुच्यते

MN DUTT: 02-221-019

अचं यच्छन्ति भूतानां येन भूतानि नित्यदा
कर्मस्विह विचित्रेषु सोऽचणीर्वह्निरुच्यते

M. N. Dutt: The fire, through whom the elementary spirits always receive the offering called Agra made by other creatures at the performance of all the peculiar rites in the world, is called Agrani.

BORI CE: 03-211-023

इमानन्यान्समसृजत्पावकान्प्रथितान्भुवि
अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थमुल्बणान्

BORI CE: 03-211-024

संस्पृशेयुर्यदान्योन्यं कथंचिद्वायुनाग्नयः
इष्टिरष्टाकपालेन कार्या वै शुचयेऽग्नये

MN DUTT: 02-221-020

इमानन्यान् समसृजत् पावकान् प्रथितान् भुवि
अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थमुल्बणान्
संस्पृशेयुर्यदान्योन्यं कथञ्चिद् वायुनाग्नयः
इष्टिरष्टाकपालेन कार्या वै शुचयेऽग्नये

M. N. Dutt: Those other effulgent fires, celebrated all over the world, were created for rectification of the Agnihotra rites when marked by any defect. If the fires inter-lap each other by the action of the wind, then the rectification must be made with the Ashtakapala rites in honour of the fire named Suchi.

BORI CE: 03-211-025

दक्षिणाग्निर्यदा द्वाभ्यां संसृजेत तदा किल
इष्टिरष्टाकपालेन कार्या वै वीतयेऽग्नये

MN DUTT: 02-221-021

दक्षिणाग्निर्यदा द्वाभ्यां संसृजेत तदा किला इष्टिरष्टाकपालेन कार्या वै वीतयेऽग्नये

M. N. Dutt: If the southern fire comes in contact with the two other fires, then rectification must be made by the performance of the Ashtakapala rites in honour of the fire named Viti.

BORI CE: 03-211-026

यद्यग्नयो हि स्पृश्येयुर्निवेशस्था दवाग्निना
इष्टिरष्टाकपालेन कार्या तु शुचयेऽग्नये

MN DUTT: 02-221-022

यद्यग्नयो हि स्पृश्येयुनिवेशस्था दवाग्निना
इष्टिरष्टाकपालेन कार्या तु शुचयेऽग्नये

M. N. Dutt: If the fire named Nivasa comes in contact with the fire called Davagni, then Ashtakapala rites must be performed in honour of the fire called Suchi.

BORI CE: 03-211-027

अग्निं रजस्वला चेत्स्त्री संस्पृशेदग्निहोत्रिकम्
इष्टिरष्टाकपालेन कार्या दस्युमतेऽग्नये

MN DUTT: 02-221-023

अग्नि रजस्वला वै स्त्री संस्पृशेदग्निहोत्रिकम्
इष्टिरष्टाकपालेन कार्या वसुमतेऽग्नये

M. N. Dutt: If the perpetual fire is touched by a woman in her monthly course, then for rectification the Ashtakapala rites must be performed in honour of the fire named Vasumana.

BORI CE: 03-211-028

मृतः श्रूयेत यो जीवन्परेयुः पशवो यथा
इष्टिरष्टाकपालेन कर्तव्याभिमतेऽग्नये

MN DUTT: 02-221-024

मृतः श्रूयेत यो जीवः परेयुः पशवो यदा
इष्टिरष्टाकपालेन कार्या सुरभिमतेऽग्नये

M. N. Dutt: If at the time of the Agnihotra sacrifice, the death of any creature is spoken of or any animal dies, then rectification must be made with the performance of the Ashtakapala rites in the honour of the fire Surabhiman.

BORI CE: 03-211-029

आर्तो न जुहुयादग्निं त्रिरात्रं यस्तु ब्राह्मणः
इष्टिरष्टाकपालेन कार्या स्यादुत्तराग्नये

MN DUTT: 02-221-025

आर्तो न जुहुयादग्नि त्रिरात्रं यस्तु ब्राह्मणः
इष्टिरष्टाकपालेन कार्या स्यादुत्तराग्नये

M. N. Dutt: The Brahmana who is unable to offer oblations to the sacred fire for three nights, on account of illness must make Prayaschitya by performing Ashtakapala rites in honour of the southern fire.

BORI CE: 03-211-030

दर्शं च पौर्णमासं च यस्य तिष्ठेत्प्रतिष्ठितम्
इष्टिरष्टाकपालेन कार्या पथिकृतेऽग्नये

MN DUTT: 02-221-026

दर्श च पौर्णमासं च यस्य तिष्ठेत् प्रतिष्ठितम्
इष्टिरष्टाकपालेन कार्या पथिकृतेऽग्नये

M. N. Dutt: He who has performed the Darsha and the Paurnamasya rites, must make the rectification by performing Ashtakapala rites in honour of the northern fire named Pathikrit.

BORI CE: 03-211-031

सूतिकाग्निर्यदा चाग्निं संस्पृशेदग्निहोत्रिकम्
इष्टिरष्टाकपालेन कार्या चाग्निमतेऽग्नये

MN DUTT: 02-221-027

सूतिकाग्निर्यदा चाग्नि संस्पृशेदग्निहोत्रिकम्
इष्टिरष्टाकपालेन कार्या चाग्निमतेऽग्नये

M. N. Dutt: If the fire of a lying-in-room comes in contact with the eternal sacred fire, then rectification must be made with the performance of Ashtakapala in honour of the fire named Agniman.

Home | About | Back to Book 03 Contents | ← Chapter 210 | Chapter 212 →