Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 212

BORI CE: 03-212-001

मार्कण्डेय उवाच
आपस्य मुदिता भार्या सहस्य परमा प्रिया
भूपतिर्भुवभर्ता च जनयत्पावकं परम्

BORI CE: 03-212-002

भूतानां चापि सर्वेषां यं प्राहुः पावकं पतिम्
आत्मा भुवनभर्तेति सान्वयेषु द्विजातिषु

MN DUTT: 02-222-001

मार्कण्डेय उवाच आपस्य मुदिता भार्या सहस्य परमा प्रिया
भूपतिर्भुवभर्ता च जनयत् पावकं परम्
भूतानां चापि सर्वेषां यं प्राहुः पावकं पतिम्
आत्मा भुवनभर्तेति सान्वयेषु द्विजातिषु

M. N. Dutt: Markandeya said : Mudita, the favourite wife of the fire named Svaha, live in water. Svaha who was the lord of the sky, begot on his that wife a greatly sacred fire named Adbhuta. There is a tradition among the Brahmanas, namely that this fire is the ruler and the inner soul of all creatures.

BORI CE: 03-212-003

महतां चैव भूतानां सर्वेषामिह यः पतिः
भगवान्स महातेजा नित्यं चरति पावकः

BORI CE: 03-212-004

अग्निर्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यते
हुतं वहति यो हव्यमस्य लोकस्य पावकः

MN DUTT: 02-222-002

महतां चैव भूतानां सर्वेषामिह यः पतिः
भगवान् स महातेजा नित्यं चरति पावकः
अग्निहपति म नित्यं यज्ञेषु पूज्यते
हुतं वहति यो हव्यमस्य लोकस्य पावकः

M. N. Dutt: That fire is adorable and effulgent, he is the lord of all the Bhutas here. And that fire under the name of Grihapati is always worshipped at all sacrifices and conveys all the oblations that are made in this world.

BORI CE: 03-212-005

अपां गर्भो महाभागः सहपुत्रो महाद्भुतः
भूपतिर्भुवभर्ता च महतः पतिरुच्यते

MN DUTT: 02-222-003

अपां गर्भो महाभागः सत्त्वभुग् यो महाद्भुतः
भूपतिर्भुवभर्ता च महतः पतिरुच्यते

M. N. Dutt: That great son of Svaha, the great Adbhuta fire, is the soul of the waters and the prince and the regent of the sky and the lord of everything great.

BORI CE: 03-212-006

दहन्मृतानि भूतानि तस्याग्निर्भरतोऽभवत्
अग्निष्टोमे च नियतः क्रतुश्रेष्ठो भरस्य तु

MN DUTT: 02-222-004

दहन् मृतानि भूतानी तस्याग्निर्भरतोऽभवत्
अग्निष्टोमे च नियतः क्रतुश्रेष्ठो भरस्य तु

M. N. Dutt: His son, the Bharata fire, consumes the dead bodies of all creatures. His first Kratu is known as Niyata at the performance of Agnishtoma.

Corresponding verse not found in BORI CE

MN DUTT: 02-222-005

स वह्निः प्रथमो नित्यं देवैरन्विष्यते प्रभुः
आयान्तं नियतं दृष्ट्वा प्रविवेशार्णवं भयात्

M. N. Dutt: That mighty chief fire (Svaha) is always missed by the celestials, for when he sees Niyata coming towards him, he hides himself in the sea for fear.

BORI CE: 03-212-007

आयान्तं नियतं दृष्ट्वा प्रविवेशार्णवं भयात्
देवास्तं नाधिगच्छन्ति मार्गमाणा यथादिशम्

MN DUTT: 02-222-005

स वह्निः प्रथमो नित्यं देवैरन्विष्यते प्रभुः
आयान्तं नियतं दृष्ट्वा प्रविवेशार्णवं भयात्

MN DUTT: 02-222-006

देवास्तत्रापि गच्छन्ति मार्गमाणा यथादिशम्
दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत्

M. N. Dutt: That mighty chief fire (Svaha) is always missed by the celestials, for when he sees Niyata coming towards him, he hides himself in the sea for fear. Seeing him in every direction, the celestials could not find him out and seeing Atharvan, the fire thus spoke to him.

BORI CE: 03-212-008

दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत्
देवानां वह हव्यं त्वमहं वीर सुदुर्बलः
अथर्वन्गच्छ मध्वक्षं प्रियमेतत्कुरुष्व मे

MN DUTT: 02-222-007

देवानां वह हव्यं त्वमहं वीर सुदुर्बलः
अथ त्वं गच्छ मध्वक्षं प्रियमेतत् कुरुष्व मे

M. N. Dutt: "O hero, carry the oblations for the celestials. I am unable to do it for the want of strength. Becoming the red-eyed fire, be good enough to do me this favour."

BORI CE: 03-212-009

प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत्
मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत्

MN DUTT: 02-222-008

प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत्
मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत्
भक्ष्या वै विविधैर्भावैर्भविष्यथ शरीरिणाम्

M. N. Dutt: Having thus spoken to Atharvan, the fire went away to some other place. But his place of concealment was divulged by the fish, Upon them he passed this course in anger.

BORI CE: 03-212-010

भक्ष्या वै विविधैर्भावैर्भविष्यथ शरीरिणाम्
अथर्वाणं तथा चापि हव्यवाहोऽब्रवीद्वचः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-222-009

अथर्वाणं तथा चापि हव्यवाहोऽब्रवीद् वचः
११

M. N. Dutt: You shall be the food of all creatures in various ways." Then the fire spoke to Atharvan (again as he did before).

BORI CE: 03-212-011

अनुनीयमानोऽपि भृशं देववाक्याद्धि तेन सः
नैच्छद्वोढुं हविः सर्वं शरीरं च समत्यजत्

MN DUTT: 02-222-010

अनुनीयमानो हि भृशं देववाक्याद्धि तेन सः
नैच्छद् वोढुं हविः सोढुं शरीरं चापि सोऽत्यजत्

M. N. Dutt: Though entreated by the celestials, he did not agree to continue to carry the oblations. He then became insensible and abandoned his body.

BORI CE: 03-212-012

स तच्छरीरं संत्यज्य प्रविवेश धरां तदा
भूमिं स्पृष्ट्वासृजद्धातून्पृथक्पृथगतीव हि

BORI CE: 03-212-013

आस्यात्सुगन्धि तेजश्च अस्थिभ्यो देवदारु च
श्लेष्मणः स्फटिकं तस्य पित्तान्मरकतं तथा

BORI CE: 03-212-014

यकृत्कृष्णायसं तस्य त्रिभिरेव बभुः प्रजाः
नखास्तस्याभ्रपटलं शिराजालानि विद्रुमम्
शरीराद्विविधाश्चान्ये धातवोऽस्याभवन्नृप

BORI CE: 03-212-015

एवं त्यक्त्वा शरीरं तु परमे तपसि स्थितः
भृग्वङ्गिरादिभिर्भूयस्तपसोत्थापितस्तदा

MN DUTT: 02-222-011

स तच्छरीरं संत्यज्य प्रविवेश धरां तदा
भूमिं स्पृष्टासृजद् धातून पृथक् पृथगतीव हि
पूयात् स गन्धं तेजश्च अस्थिभ्यो देवदारु च
श्लेष्मणः स्फाटिकं तस्य पित्तान्मारकतं तथा
यकृत् कृष्णायसं तस्य त्रिभिरेव वभुः प्रजाः
नखास्तस्याभ्रपटलं शिराजलानि विदुमम्

MN DUTT: 02-222-012

शरीराद् विविधाश्चान्ये धातवोऽस्याभवन् नृप
एवं त्यक्त्वा शरीरं च परमे तपसि स्थितः

MN DUTT: 02-222-013

भृग्वङ्गिरादिभिर्भूयस्तपसोत्थापितस्तदा
भृशं जज्वाल तेजस्वी तपसाऽऽप्यायित: शिखी

M. N. Dutt: Leaving his material body, he entered into the nether world. Coming in contact with the earth, he created different force and perfume arose from his puss, the Deodar tree from his bones, grass from this phlegm, the Marakata jewel from his bile and the black iron from his liver. All the worlds have been established with these three substances. The clouds were made from his nails and corals from his arteries, O King, various other metals were produced from his body. Thus leaving his material body, he lay absorbed in meditation. He was roused by the penance of Bhrigu and Angirasa. The mighty Agni, thus gratified by their penance, blazed forth in great effulgence.

BORI CE: 03-212-016

भृशं जज्वाल तेजस्वी तपसाप्यायितः शिखी
दृष्ट्वा ऋषीन्भयाच्चापि प्रविवेश महार्णवम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-212-017

तस्मिन्नष्टे जगद्भीतमथर्वाणमथाश्रितम्
अर्चयामासुरेवैनमथर्वाणं सुरर्षयः

MN DUTT: 02-222-014

दृष्ट्वा ऋषि भयाच्चापि प्रविवेश महार्णवम्
तस्मिन् नष्टे जगद् भीतमथर्वाणमथाश्रितम्
अर्चयामासुरेवैनमथर्वाणं सुरादयः

M. N. Dutt: But seeing the Rishi, he in fear again entered the great ocean. When he thus disappeared, all the worlds were filled with fear and came to Atharvan for protection. The celestials and others then began to adore Atharvan.

BORI CE: 03-212-018

अथर्वा त्वसृजल्लोकानात्मनालोक्य पावकम्
मिषतां सर्वभूतानामुन्ममाथ महार्णवम्

BORI CE: 03-212-019

एवमग्निर्भगवता नष्टः पूर्वमथर्वणा
आहूतः सर्वभूतानां हव्यं वहति सर्वदा

MN DUTT: 02-222-015

अथर्वा त्वसृजल्लोकानात्मनाऽऽलोक्य पावकम्
मिषतां सर्वभूतानामुन्ममाथ महार्णवम्
एवमग्निर्भगवता नष्टः पूर्वमथर्वणा
आहूतः सर्वभूतानां हव्यं वहति सर्वदा

M. N. Dutt: Atharvan overhauled the whole sea and (at last) finding Agni, he himself (then) began the creation. Thus the fire was destroyed and rescued from the sea. thus was he revived by the exalted Atharvan; and thus from that time he always carries the oblations of all creatures.

BORI CE: 03-212-020

एवं त्वजनयद्धिष्ण्यान्वेदोक्तान्विबुधान्बहून्
विचरन्विविधान्देशान्भ्रममाणस्तु तत्र वै

MN DUTT: 02-222-016

एवं त्वजनयद् धिष्ण्यान् वेदोक्तान् विबुधान् बहून्
विचरन् विविधान् देशान् भ्रममाणस्तु तत्र वै

M. N. Dutt: Living in the sea and travelling in various countries, he produced the various fires mentioned in the Shastras.

BORI CE: 03-212-021

सिन्धुवर्जं पञ्च नद्यो देविकाथ सरस्वती
गङ्गा च शतकुम्भा च शरयूर्गण्डसाह्वया

BORI CE: 03-212-022

चर्मण्वती मही चैव मेध्या मेधातिथिस्तथा
ताम्रावती वेत्रवती नद्यस्तिस्रोऽथ कौशिकी

BORI CE: 03-212-023

तमसा नर्मदा चैव नदी गोदावरी तथा
वेण्णा प्रवेणी भीमा च मेद्रथा चैव भारत

BORI CE: 03-212-024

भारती सुप्रयोगा च कावेरी मुर्मुरा तथा
कृष्णा च कृष्णवेण्णा च कपिला शोण एव च
एता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्तिताः

MN DUTT: 02-222-017

सिन्धुनदं पञ्चनदं देविकाथ सरस्वती
गङ्गा च शतकुम्भा च सरयूर्गण्डसाह्वया
चर्मग्वती मही चैव मेध्या मेधातिथिस्तदा
ताम्रवती वेत्रवती नद्यस्तिस्रोऽथ कौशिकी
तमसा नर्मदा चैव नदी गोदावरी तथा
वेणोपवेणा भीमा च वडवा चैव भारत
भारती सुप्रयोगा च कावेरी मुर्मुरा तथा
तुड़वेणा कृष्णवेणा कपिला शोण एव च
एता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्तिताः

M. N. Dutt: The river Sindhu, the five rivers, the Devika, the Sarasvati, the Ganga, the Shatakumbha, the Sarayu, the Gandaki, the Charmnavati, the Mahi, the Medhya, the Medhatithi, the three rivers Tamravati, the Vetravati, the Kaushiki, the Tamasa, the Narmada, the Godavari, the Vena, the Upavena, the Bhima, the Vadava, the Bharati, the Suprayoga, the Kaveri, the Murmura, the Tungavena, the Krishnavena, the Kapila and the Sonabhadra, these rivers are said to be the mothers of the fires.

BORI CE: 03-212-025

अद्भुतस्य प्रिया भार्या तस्याः पुत्रो विडूरथः
यावन्तः पावकाः प्रोक्ताः सोमास्तावन्त एव च

MN DUTT: 02-222-018

अद्भुतस्य प्रिया भार्या तस्य पुत्रो विभूरसिः
यावन्तः पावकाः प्रोक्ताः सोमास्तावन्त एव तु
अत्रेचाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः

M. N. Dutt: Adbhuta had a wife named Priya and Vibhurasi was his eldest son. There are as many kinds of Soma sacrifices as the number of fires mentioned. All these fires were first born from the spirit of Brahma, but they also sprung from the race of Atri.

BORI CE: 03-212-026

अत्रेश्चाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः
अत्रिः पुत्रान्स्रष्टुकामस्तानेवात्मन्यधारयत्
तस्य तद्ब्रह्मणः कायान्निर्हरन्ति हुताशनाः

MN DUTT: 02-222-019

अत्रिः पुत्रान् स्रष्टुकामस्तानेवात्मन्यधारयत्
२८
तस्य तद्ब्रह्मणः कार्यान्निर्हरन्ति हुताशनाः

M. N. Dutt: He in his own mind conceived these sons in order to extend the creation. These fires all sprung from his Brahmic body.

BORI CE: 03-212-027

एवमेते महात्मानः कीर्तितास्तेऽग्नयो मया
अप्रमेया यथोत्पन्नाः श्रीमन्तस्तिमिरापहाः

MN DUTT: 02-222-020

एवमेते महात्मानः कीर्तितास्तेऽग्नयो मया
अप्रमेया यथोत्पन्नाः श्रीमन्तस्तिमिरापहाः

M. N. Dutt: I have thus narrated to you the history of the origin of the (different) fires. They are great, effulgent and matchless in prowess; and they are the destroyer of darkness.

BORI CE: 03-212-028

अद्भुतस्य तु माहात्म्यं यथा वेदेषु कीर्तितम्
तादृशं विद्धि सर्वेषामेको ह्येष हुताशनः

MN DUTT: 02-222-021

अद्भुतस्य तु माहात्म्यं यथा वेदेषु कीर्तितम्
तादृशं विद्धि सर्वेषामेको ह्येषु हुताशनः

M. N. Dutt: Know that the prowess of all fires is the same as that of the Adbhuta fire as described in the Vedas. All these fires are one and the same.

BORI CE: 03-212-029

एक एवैष भगवान्विज्ञेयः प्रथमोऽङ्गिराः
बहुधा निःसृतः कायाज्ज्योतिष्टोमः क्रतुर्यथा

MN DUTT: 02-222-022

एक एवैष भगवान् विज्ञेयः प्रथमोऽङ्गिराः
बहुधा निःसृतः कायाज्ज्योतिष्टोमः क्रतुर्यथा

M. N. Dutt: This adorable and exalted being, the firstborn fire, must be considered as all the fires, for like the Jyotishtoma sacrifice, he came out of Angira's body in various forms.

BORI CE: 03-212-030

इत्येष वंशः सुमहानग्नीनां कीर्तितो मया
पावितो विविधैर्मन्त्रैर्हव्यं वहति देहिनाम्

MN DUTT: 02-222-023

इत्येष वंशः सुमहानग्नीनां कीर्तितो मया
योऽर्चितो विविधैर्मन्त्रैर्हव्यं वहति देहिनाम्

M. N. Dutt: I have thus told you the history of the great Agni race. When duly worshipped with hymns they carry the oblations of all creatures to the celestials.

Home | About | Back to Book 03 Contents | ← Chapter 211 | Chapter 213 →