Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 213

BORI CE: 03-213-001

मार्कण्डेय उवाच
अग्नीनां विविधो वंशः कीर्तितस्ते मयानघ
शृणु जन्म तु कौरव्य कार्त्तिकेयस्य धीमतः

MN DUTT: 02-223-001

मार्कण्डेय उवाच अग्नीनां विविधा वंशाः कीर्तितास्ते मयानघ
शृणु जन्म तु कौरव्य कार्तिकेयस्य धीमतः

M. N. Dutt: Markandeya said : O sinless one, O descendant of Kuru, I have told you the history of the various branches of the Agni race. (Now) hear about the birth of the intelligent Kartikeya.

BORI CE: 03-213-002

अद्भुतस्याद्भुतं पुत्रं प्रवक्ष्याम्यमितौजसम्
जातं सप्तर्षिभार्याभिर्ब्रह्मण्यं कीर्तिवर्धनम्

MN DUTT: 02-223-002

अद्भुतस्याद्भुतं पुत्रं प्रवक्ष्याम्यमितौजसम्
जातं ब्रह्मर्षिभार्याभिर्ब्रह्मण्यं कीर्तिवर्धनम्

M. N. Dutt: I shall (now) speak to you about the wonderful and famous and highly effulgent son of Adbhut, who was born of the wives of the Brahmarsis.

BORI CE: 03-213-003

देवासुराः पुरा यत्ता विनिघ्नन्तः परस्परम्
तत्राजयन्सदा देवान्दानवा घोररूपिणः

MN DUTT: 02-223-003

देवासुराः ए
यत्ता विनिघ्नन्तः परस्परम्
तत्राजयन् सदा देवान् दानवा घोररूपिणः

M. N. Dutt: In the days of yore, the Devas and the Danavas were always engaged in destroying one another. The fearful Danavas were always able to vanquish the Devas.

BORI CE: 03-213-004

वध्यमानं बलं दृष्ट्वा बहुशस्तैः पुरंदरः
स्वसैन्यनायकार्थाय चिन्तामाप भृशं तदा

MN DUTT: 02-223-004

वध्यमानं बलं दृष्ट्वा बहुशस्तैः पुरंदरः
स सैन्यनायकार्थाय चिन्तामाप भृशं तदा

M. N. Dutt: Findings his armies slaughtered by them and being eager to find out a Generalissimo for the celestials army Purandara (Indra) was filled with great anxiety.

BORI CE: 03-213-005

देवसेनां दानवैर्यो भग्नां दृष्ट्वा महाबलः
पालयेद्वीर्यमाश्रित्य स ज्ञेयः पुरुषो मया

MN DUTT: 02-223-005

देवसेनां दानवैर्हि भग्नां दृष्ट्वा महाबलः
पालयेद् वीर्यमाश्रित्य स ज्ञेयः पुरुषो मया

M. N. Dutt: (He thought), "I must find out a powerful person, who will be able to reorganize the celestials army, slaughtered as it is by the Danavas."

BORI CE: 03-213-006

स शैलं मानसं गत्वा ध्यायन्नर्थमिमं भृशम्
शुश्रावार्तस्वरं घोरमथ मुक्तं स्त्रिया तदा

MN DUTT: 02-223-006

स शैलं मानसं गत्वा ध्यायनर्थमिदं भृशम्
शुश्रावार्तस्वरं घोरमय मुक्तं स्त्रिया तदा

M. N. Dutt: He then went to the Mandara mountain. When he was deeply engaged in his own thought, he heard a piteous voice of a woman crying.

BORI CE: 03-213-007

अभिधावतु मा कश्चित्पुरुषस्त्रातु चैव ह
पतिं च मे प्रदिशतु स्वयं वा पतिरस्तु मे

MN DUTT: 02-223-007

अभिधावतु मां कश्चित् पुरुषस्त्रातु चैव ह
पतिं च मे प्रदिशतु स्वयं वा पतिरस्तु मे

M. N. Dutt: "May some one soon come to me. Let him point out to me a protector or become my protector himself.”

BORI CE: 03-213-008

पुरंदरस्तु तामाह मा भैर्नास्ति भयं तव
एवमुक्त्वा ततोऽपश्यत्केशिनं स्थितमग्रतः

MN DUTT: 02-223-008

पुरंदरस्तु तामाह मा भर्नास्ति भयं तव
एवमुक्त्वा ततोऽपश्यत् केशिनं स्थितमग्रतः

M. N. Dutt: Purandara said to her, “Don't be afraid; you have no fear.” When he said this he saw Keshin (an Asura) standing before him.

BORI CE: 03-213-009

किरीटिनं गदापाणिं धातुमन्तमिवाचलम्
हस्ते गृहीत्वा तां कन्यामथैनं वासवोऽब्रवीत्

MN DUTT: 02-223-009

किरीटिनं गदापाणि धातुमन्तमिवाचलम्
हस्ते गृहीत्वा कन्यां तामथैनं वासवोऽब्रवीत्

M. N. Dutt: Like a hill of metals. He had a crown on his head and a mace in his hand, he held a lady by the hand. To him Vasava thus spoke,

BORI CE: 03-213-010

अनार्यकर्मन्कस्मात्त्वमिमां कन्यां जिहीर्षसि
वज्रिणं मां विजानीहि विरमास्याः प्रबाधनात्

MN DUTT: 02-223-010

अनार्यकर्मन् कस्मात् त्वमिमां कन्यां जिहीर्षसि
वलिाणं मां विजानीहि विरमास्याः प्रबाधनात्

M. N. Dutt: “Why are you insolently behaving towards this lady? Know that I am the wielder of thunder. Stop from doing any violence to this lady."

BORI CE: 03-213-011

केश्युवाच
विसृजस्व त्वमेवैनां शक्रैषा प्रार्थिता मया
क्षमं ते जीवतो गन्तुं स्वपुरं पाकशासन

MN DUTT: 02-223-011

केश्युवाच विसृजस्व त्वमेवैनां शत्रैषा प्रार्थिता मया
क्षमं ते जीवतो गन्तुं स्वपुरं पाकशासन

M. N. Dutt: Keshin said: O chastiser of Paka, leave her alone. I desire to possess her. Do you think that you will be able to return home with your life?

BORI CE: 03-213-012

मार्कण्डेय उवाच
एवमुक्त्वा गदां केशी चिक्षेपेन्द्रवधाय वै
तामापतन्तीं चिच्छेद मध्ये वज्रेण वासवः

MN DUTT: 02-223-012

एवमुक्त्वा गदां केशी चिक्षेपेन्द्रवधाय वै
तामापतन्तीं चिच्छेद मध्ये वलोण वासवः

M. N. Dutt: Markandeya said : Having said this, Keshin hurled his mace to kill Indra. When falling Vasava cut it down with his thunderbolt.

BORI CE: 03-213-013

अथास्य शैलशिखरं केशी क्रुद्धो व्यवासृजत्
तदापतन्तं संप्रेक्ष्य शैलशृङ्गं शतक्रतुः
बिभेद राजन्वज्रेण भुवि तन्निपपात ह

MN DUTT: 02-223-013

अथास्य शैलशिखरं केशी क्रुद्धो व्यवासृजत्
तदा पतन्तं सम्प्रेक्ष्य शैलशृङ्गं शतक्रतुः

M. N. Dutt: Thereupon Keshin in great anger hurled upon Indra a large mass of rocks. Seeing that the mass of rocks was falling (upon him) Shatakratu.

BORI CE: 03-213-014

पतता तु तदा केशी तेन शृङ्गेण ताडितः
हित्वा कन्यां महाभागां प्राद्रवद्भृशपीडितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-223-014

बिभेद राजन् वलोण भुवि तन्निपपात ह
पतता तु तदा केशी तेन शृङ्गेण ताडितः

M. N. Dutt: O king, cut it down with his thunderbolt and it fell on the ground. Keshin himself was wounded by that falling mass of rocks.

BORI CE: 03-213-015

अपयातेऽसुरे तस्मिंस्तां कन्यां वासवोऽब्रवीत्
कासि कस्यासि किं चेह कुरुषे त्वं शुभानने

MN DUTT: 02-223-015

हित्वा कन्यां महाभागां प्राद्रवद् भृशपीडितः
अपयातेऽसुरे तस्मिंस्तां कन्यां वासवोऽब्रवीत्
कासि कस्यासि किछेह कुरुषे त्वं शुभानने

M. N. Dutt: Having been thus wounded, he fled away leaving the damsel behind. When the Asura was gone, Indra thus spoke to the lady, “Who and whose are you? O beautiful one, what has brought you here?” CHADTCR 29A

BORI CE: 03-213-016

कन्योवाच
अहं प्रजापतेः कन्या देवसेनेति विश्रुता
भगिनी दैत्यसेना मे सा पूर्वं केशिना हृता

MN DUTT: 02-224-001

कन्योवाच अहं प्रजापतेः कन्या देवसेनेति विश्रुता
भगिनी दैत्यसेना मे सा पूर्वं केशिना हृता

M. N. Dutt: The lady said : I am the daughter of Prajapati; I am called Devsena. My sister Daityasena has already been carried away by Keshin.

BORI CE: 03-213-017

सहैवावां भगिन्यौ तु सखीभिः सह मानसम्
आगच्छावेह रत्यर्थमनुज्ञाप्य प्रजापतिम्

MN DUTT: 02-224-002

सदैवावां भगिन्यौ तु सखीभिः सह मानसम्
आगच्छावेह रत्यर्थमनुज्ञाप्य प्रजापतिम्

M. N. Dutt: We, two sisters, always used to come with our maids to this Mandara mountain to sport with the permission of Prajapati.

BORI CE: 03-213-018

नित्यं चावां प्रार्थयते हर्तुं केशी महासुरः
इच्छत्येनं दैत्यसेना न त्वहं पाकशासन

MN DUTT: 02-224-003

नित्यं चावां प्रार्थयते हर्तुं केशी महासुरः
इच्छत्येनं दैत्यसेना न चाहं पाकशासन

M. N. Dutt: The great Asura daily paid his court to us. O chastiser of Paka, Daityasena agreed, but I did not.

BORI CE: 03-213-019

सा हृता तेन भगवन्मुक्ताहं त्वद्बलेन तु
त्वया देवेन्द्र निर्दिष्टं पतिमिच्छामि दुर्जयम्

MN DUTT: 02-224-004

सा हृतानेन भगवन् मुक्ताहं त्वद्बलेन तु
त्वया देवेन्द्र निर्दिष्टं पतिमिच्छामि दुर्जयम्

M. N. Dutt: O exalted one, she was carried away, but I have been rescued by your prowess. O lord of the celestials, I desire that you should select for me an invincible husband.

BORI CE: 03-213-020

इन्द्र उवाच
मम मातृष्वसेया त्वं माता दाक्षायणी मम
आख्यातं त्वहमिच्छामि स्वयमात्मबलं त्वया

MN DUTT: 02-224-005

इन्द्र उवाच मम मातृष्वसेयी त्वं माता दाक्षायणी मम
आख्यातुं त्वहमिच्छामि स्वयमात्मबलं त्वया

M. N. Dutt: Indra said: You are one of my cousins, for your mother is a sister of my mother Dakshayani. I desire that you should speak to me about your own prowess.

BORI CE: 03-213-021

कन्योवाच
अबलाहं महाबाहो पतिस्तु बलवान्मम
वरदानात्पितुर्भावी सुरासुरनमस्कृतः

MN DUTT: 02-224-006

कन्योवाच अबलाहं महाबाहो पतिस्तु बलवान् मम
वरदानात् पितुर्भावी सुरासुरनमस्कृतः

M. N. Dutt: Devasena said: O mighty-armed deity, I am a Abala (weak woman), but my husband must be powerful. By my father's boon he will be adorable of the celestials and the Asura.

BORI CE: 03-213-022

इन्द्र उवाच
कीदृशं वै बलं देवि पत्युस्तव भविष्यति
एतदिच्छाम्यहं श्रोतुं तव वाक्यमनिन्दिते

MN DUTT: 02-224-007

इन्द्र उवाच कीदृशं तु बलं देवि पत्युस्तव भविष्यति
एतदिच्छाम्यहं श्रोतुं तव वाक्यमनिन्दिते

M. N. Dutt: Indra said: O lady, O faultless one, I desire to hear what sort of power your husband must wield.

BORI CE: 03-213-023

कन्योवाच
देवदानवयक्षाणां किंनरोरगरक्षसाम्
जेता स दृष्टो दुष्टानां महावीर्यो महाबलः

BORI CE: 03-213-024

यस्तु सर्वाणि भूतानि त्वया सह विजेष्यति
स हि मे भविता भर्ता ब्रह्मण्यः कीर्तिवर्धनः

MN DUTT: 02-224-008

कन्योवाच देवदानवयक्षाणां किन्नरोरगरक्षसाम्
जेता यो दुष्टदैत्यानां महावीर्यो महाबलः
यस्तु सर्वाणि भूतानि त्वया सह विजेष्यति
स हि मे भविता भर्ता ब्रह्मण्यः कीर्तिवर्धनः

M. N. Dutt: Devasena said : That mighty, celebrated and powerful being who will be ever devoted to Brahma, who will be able to conquer the Devas, the Danavas, the Yakshas, the Kinnaras, the Nagas, the Rakshashas and the evil minded Daityas and who will be able to subjugate all the worlds, should be my husband.

BORI CE: 03-213-025

मार्कण्डेय उवाच
इन्द्रस्तस्या वचः श्रुत्वा दुःखितोऽचिन्तयद्भृशम्
अस्या देव्याः पतिर्नास्ति यादृशं संप्रभाषते

MN DUTT: 02-224-009

मार्कण्डेय उवाच इन्द्रस्तस्या वचः श्रुत्वा दुःखितोऽचिन्तयद् भृशम्
अस्या देव्याः पतिर्नास्ति यादृशं सम्प्रभाषते

M. N. Dutt: Having heard her these words, he (Indra) became sorry and pensive. (He thought), “There is no husband for this lady like the one she desires to possess.

BORI CE: 03-213-026

अथापश्यत्स उदये भास्करं भास्करद्युतिः
सोमं चैव महाभागं विशमानं दिवाकरम्

MN DUTT: 02-224-010

अथापश्यत् स उदये भास्करं भास्करद्युतिः
सोमं चैव महाभागं विशमानं दिवाकरम्

M. N. Dutt: That sun-like effulgent one then saw the sun on the Udaya (rising) mountain. He also saw the greatly exalted moon entering into the sun.

BORI CE: 03-213-027

अमावास्यां संप्रवृत्तं मुहूर्तं रौद्रमेव च
देवासुरं च संग्रामं सोऽपश्यदुदये गिरौ

MN DUTT: 02-224-011

अमावास्यां प्रवृत्तायां मुहूर्ते रौद्र एव तु
देवासुरं च संग्रामं सोऽपश्यदुदये गिरौ

M. N. Dutt: It being the time of the new moon, Shatakratu saw in that Rudra (fearful) moment that the celestials and the Asuras were fighting on the Udaya mountain.

BORI CE: 03-213-028

लोहितैश्च घनैर्युक्तां पूर्वां संध्यां शतक्रतुः
अपश्यल्लोहितोदं च भगवान्वरुणालयम्

MN DUTT: 02-224-012

लोहितैश्च घनैर्युक्तां पूर्वां संध्यां शतक्रतुः
अपश्यल्लोहितोदं च भगवान् वरुणालयम्

M. N. Dutt: Shatakratu saw that the morning twilight was tinged with red clouds. The exalted one also saw that the abode of Varuna (ocean) had become as red as blood.

BORI CE: 03-213-029

भृगुभिश्चाङ्गिरोभिश्च हुतं मन्त्रैः पृथग्विधैः
हव्यं गृहीत्वा वह्निं च प्रविशन्तं दिवाकरम्

MN DUTT: 02-224-013

भृगुभिश्चाङ्गिरोभ्यश्च हुतं मन्त्रैः पृथग्विधैः
हव्यं गृहीत्वा वह्निं च प्रविशन्तं दिवाकरम्

M. N. Dutt: He also saw that Agni, carrying oblations offered with various mantras by Bhrigu, Angira and others, entered the disc of the sun.

BORI CE: 03-213-030

पर्व चैव चतुर्विंशं तदा सूर्यमुपस्थितम्
तथा धर्मगतं रौद्रं सोमं सूर्यगतं च तम्

MN DUTT: 02-224-014

पर्व चैव चतुर्विशं तदा सूर्यमुपस्थितम्
तथा धर्मगतं रौद्रं सोमं सूर्यगतं च तम्

M. N. Dutt: He also saw the twenty four Parvas adoring the sun. The beautiful Soma was also present in the sun with such surroundings.

BORI CE: 03-213-031

समालोक्यैकतामेव शशिनो भास्करस्य च
समवायं तु तं रौद्रं दृष्ट्वा शक्रो व्यचिन्तयत्

MN DUTT: 02-224-015

समालोक्यैकतामेव शशिनो भास्करस्य च
समवायं तु तं रौद्रं दृष्ट्वा शक्रोऽन्वचिन्तयत्

M. N. Dutt: Having seen this union of the sun and the moon and also that terrible conjunction, Indra thus reflected.

Corresponding verse not found in BORI CE

MN DUTT: 02-224-016

सूर्याचन्द्रमसोधैरं दृश्यते परिवेषणम्
एतस्मिन्नेव रात्र्यन्ते महद् युद्धं तु शंसति

M. N. Dutt: “This fearful conjunction of the sun and the moon forebodes a terrible battle at the ends of this night.

Corresponding verse not found in BORI CE

MN DUTT: 02-224-017

सरित्सिन्धुरपीयं तु प्रत्यसृग्वाहिनी भृशम्
शृगालिन्यग्निवक्त्रा च प्रत्यादित्यं विराविणी

M. N. Dutt: The river Sindhu is flowing with a current of fresh blood. The jackals with fiery faces are crying to the sun.

BORI CE: 03-213-032

एष रौद्रश्च संघातो महान्युक्तश्च तेजसा
सोमस्य वह्निसूर्याभ्यामद्भुतोऽयं समागमः
जनयेद्यं सुतं सोमः सोऽस्या देव्याः पतिर्भवेत्

MN DUTT: 02-224-018

एष रौद्रश्च सङ्घातो महान् युक्तश्च तेजसा
सोमस्य वह्निसूर्याभ्यामद्भुतोऽयं समागमः

M. N. Dutt: This great conjunction is terrible and it is full of effulgence. This union of the sun, moon and the fire is very wonderful.

Corresponding verse not found in BORI CE

MN DUTT: 02-224-019

जनयेद् यं सुतं सोमः सोऽस्या देव्याः पतिर्भवेत्
अग्निश्चैतैर्गुणैर्युक्तः सर्वैरग्निश्च देवता

M. N. Dutt: If Soma beget a son now, that son may become the husband of this damsel. Agni has also similar surroundings. Agni is also a deity of heaven.

BORI CE: 03-213-033

अग्निश्चैतैर्गुणैर्युक्तः सर्वैरग्निश्च देवता
एष चेज्जनयेद्गर्भं सोऽस्या देव्याः पतिर्भवेत्

MN DUTT: 02-224-019

जनयेद् यं सुतं सोमः सोऽस्या देव्याः पतिर्भवेत्
अग्निश्चैतैर्गुणैर्युक्तः सर्वैरग्निश्च देवता

MN DUTT: 02-224-020

एष चेज्जनयेद् गर्भ सोऽस्या देव्याः पतिर्भवेत्
एवं संचिन्त्य भगवान् ब्रह्मलोकं तदा गतः

M. N. Dutt: If Soma beget a son now, that son may become the husband of this damsel. Agni has also similar surroundings. Agni is also a deity of heaven. If he too beget a son, that son may become the husband of this damsel. “Having thus, though the exalted one went to the abode of Brahma.

BORI CE: 03-213-034

एवं संचिन्त्य भगवान्ब्रह्मलोकं तदा गतः
गृहीत्वा देवसेनां तामवन्दत्स पितामहम्
उवाच चास्या देव्यास्त्वं साधु शूरं पतिं दिश

MN DUTT: 02-224-021

गृहीत्वा देवसेनां तामवदत् स पितामहम्
उवाच चास्या देव्यास्त्वं साधुशूरं पतिं दिश

M. N. Dutt: Taking Devasena with him. Saluting the Grandsire he said, "Grant this lady a good warrior for her husband."

BORI CE: 03-213-035

ब्रह्मोवाच
यथैतच्चिन्तितं कार्यं त्वया दानवसूदन
तथा स भविता गर्भो बलवानुरुविक्रमः

MN DUTT: 02-224-022

ब्रह्मोवाच मयतच्चिन्तितं कार्यं त्वया दानवसूदन
तथा स भविता गर्भो बलवानुरुविक्रमः

M. N. Dutt: Brahma said: O slayer of Danavas, it shall be as you desire. The issue of this union will be very powerful and mighty.

BORI CE: 03-213-036

स भविष्यति सेनानीस्त्वया सह शतक्रतो
अस्या देव्याः पतिश्चैव स भविष्यति वीर्यवान्

MN DUTT: 02-224-023

स भविष्यति सेनानीस्त्वया सह शतक्रतो
अस्या देव्याः पतिश्चैव स भविष्यति वीर्यवान्

M. N. Dutt: O Shatakratu, that powerful being will be the husband of this lady and the generallissimo of your army,

BORI CE: 03-213-037

मार्कण्डेय उवाच
एतच्छ्रुत्वा नमस्तस्मै कृत्वासौ सह कन्यया
तत्राभ्यगच्छद्देवेन्द्रो यत्र देवर्षयोऽभवन्
वसिष्ठप्रमुखा मुख्या विप्रेन्द्राः सुमहाव्रताः

MN DUTT: 02-224-024

एतच्छ्रुत्वा नमस्तस्मै कृत्वासौ सह कन्यया
तत्राभ्यगच्छद् देवेन्द्रो यत्र देवर्षयोऽभवन्
वसिष्ठप्रमुखा मुख्या विप्रेन्द्राः सुमहाबलाः

M. N. Dutt: Having heard this, Indra, with that damsel bowed to him; and then he went to the place where those great Brahmanas, the mighty celestials Rishis, Mahatmans and other lived.

BORI CE: 03-213-038

भागार्थं तपसोपात्तं तेषां सोमं तथाध्वरे
पिपासवो ययुर्देवाः शतक्रतुपुरोगमाः

MN DUTT: 02-224-025

भागार्थं तपसो धातुं तेषां सोमं तथाध्वरे
पिपासवो ययुर्देवा: शतक्रतुपुरोगमाः

M. N. Dutt: With Indra at their head, the celestials with the desire of drinking the Soma to receive their respective shares, went to the sacrifices of those Rishis.

BORI CE: 03-213-039

इष्टिं कृत्वा यथान्यायं सुसमिद्धे हुताशने
जुहुवुस्ते महात्मानो हव्यं सर्वदिवौकसाम्

MN DUTT: 02-224-026

इष्टि कृत्वा यथान्यायं सुसमिद्धे हुताशने
जुहुवुस्ते महात्मानो हव्यं सर्वदिवौकसाम्

M. N. Dutt: Having duly performed the ceremony with the blazing fire, those high-souled men offered oblation to the dwellers of heaven.

BORI CE: 03-213-040

समाहूतो हुतवहः सोऽद्भुतः सूर्यमण्डलात्
विनिःसृत्याययौ वह्निर्वाग्यतो विधिवत्प्रभुः
आगम्याहवनीयं वै तैर्द्विजैर्मन्त्रतो हुतम्

MN DUTT: 02-224-027

समाहूतो हुतवहः सोऽद्भुतः सूर्यमण्डलात्
विनिःसृत्य ययौ वह्निर्वाग्यतो विधिवत् प्रभुः
आगम्याहवनीयं वै तैर्द्विजैर्मन्त्रतो हुतम्
स तत्र विविधं हव्यं प्रतिगृह्य हुताशनः
ऋषिभ्यो भरतश्रेष्ठ प्रायच्छत दिवौकसाम्

M. N. Dutt: The Adbhuta fire, that carrier of oblations, was invoked with mantras. Coming out of the disc of the sun, that exalted fire restrained his speech and went there. O best of the Bharata race, entering the sacrificial fire that had been made and into which various offerings were made by the Rishis with mantras, the fire took them with him and made them over to the dwellers of heaven.

BORI CE: 03-213-041

स तत्र विविधं हव्यं प्रतिगृह्य हुताशनः
ऋषिभ्यो भरतश्रेष्ठ प्रायच्छत दिवौकसाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-213-042

निष्क्रामंश्चाप्यपश्यत्स पत्नीस्तेषां महात्मनाम्
स्वेष्वाश्रमेषूपविष्टाः स्नायन्तीश्च यथासुखम्

MN DUTT: 02-224-028

निष्क्रामंश्चाप्यपश्यत् स पत्नीस्तेषां महात्मनाम्
स्वेष्वासनेषूपविष्टाः स्वपन्तीश्च तथा सुखम्

M. N. Dutt: Coming out from that place, he saw the wives of those high-souled Rishis sleeping comfortably on their respective beds,

BORI CE: 03-213-043

रुक्मवेदिनिभास्तास्तु चन्द्रलेखा इवामलाः
हुताशनार्चिप्रतिमाः सर्वास्तारा इवाद्भुताः

MN DUTT: 02-224-029

रुक्मवेदिनिभास्तास्तु चन्द्रलेखा इवामलाः
हुताशनार्चिप्रतिमाः सर्वास्तारा इवाद्भुताः

M. N. Dutt: Their complexion was like that of an alter of gold. It was spotless like the disc of moon. It was scattering the beam of light like flames and their bauty was like that of galaxy in the sky.

BORI CE: 03-213-044

स तद्गतेन मनसा बभूव क्षुभितेन्द्रियः
पत्नीर्दृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ

MN DUTT: 02-224-030

स तत्र तेन मनसा बभूव क्षुभितेन्द्रियः
पत्नीदृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ

M. N. Dutt: Seeing the wives of those foremost of Brahmanas with eager eyes, his mind became greatly agitated; he was filled with desires.

BORI CE: 03-213-045

स भूयश्चिन्तयामास न न्याय्यं क्षुभितोऽस्मि यत्
साध्वीः पत्नीर्द्विजेन्द्राणामकामाः कामयाम्यहम्

BORI CE: 03-213-046

नैताः शक्या मया द्रष्टुं स्प्रष्टुं वाप्यनिमित्ततः
गार्हपत्यं समाविश्य तस्मात्पश्याम्यभीक्ष्णशः

MN DUTT: 02-224-031

भूयः संचिन्तयामास न न्याय्यं क्षुभितो ह्यहम्
साध्व्यः पत्न्यो द्विजेन्द्राणामकामाः कामयाम्यहम्
नैताः शक्या मया द्रष्टुं स्प्रष्टुं वाप्यनिमित्ततः
गार्हपत्यं समाविश्य तस्मात् पश्याम्यभीक्ष्णशः

M. N. Dutt: Restraining his heart, he considered to be very improper it to be thus moved (will desire). He thought, “The wives of these illustrated Brahınanas are chaste and faithful. They are beyond the reach of other people's desires. I am filled with desire to possess them. I shall therefore by becoming their household fire gratify myself with daily looking at them.”

BORI CE: 03-213-047

संस्पृशन्निव सर्वास्ताः शिखाभिः काञ्चनप्रभाः
पश्यमानश्च मुमुदे गार्हपत्यं समाश्रितः

MN DUTT: 02-224-032

मार्कण्डेय उवाच संस्पृशन्निव सर्वास्ताः शिखाभिः काञ्चनप्रभाः
पश्यमानश्च मुमुदे गार्हपत्यं समाश्रितः

M. N. Dutt: Thus transforming himself into a household fire Adbhuta fire was highly gratified with seeing those gold complexioned ladies and touching them with his flames.

BORI CE: 03-213-048

निरुष्य तत्र सुचिरमेवं वह्निर्वशं गतः
मनस्तासु विनिक्षिप्य कामयानो वराङ्गनाः

MN DUTT: 02-224-033

निरुष्य तत्र सुचिरमेवं वह्रिर्वशं गतः
मनस्तासु विनिक्षिप्य कामयानो वराङ्गनाः

M. N. Dutt: Attracted by their beauty, he lived there for a long time. Being filled with great love for them, he gave them his heart.

BORI CE: 03-213-049

कामसंतप्तहृदयो देहत्यागे सुनिश्चितः
अलाभे ब्राह्मणस्त्रीणामग्निर्वनमुपागतः

MN DUTT: 02-224-034

कामसंतप्तहदयो देहत्यागविनिश्चितः
अलाभे ब्राह्मणस्त्रीणामग्निर्वनमुपागमत्

M. N. Dutt: Being disappointed to win the hearts of those Brahmana women and being much afflicted by love, he went to a forest to commit suicide.

BORI CE: 03-213-050

स्वाहा तं दक्षदुहिता प्रथमं कामयत्तदा
सा तस्य छिद्रमन्वैच्छच्चिरात्प्रभृति भामिनी
अप्रमत्तस्य देवस्य न चापश्यदनिन्दिता

MN DUTT: 02-224-035

स्वाहा तं दक्षदुहिता प्रथमं कामयत् तदा
सा तस्य छिद्रमन्वैच्छच्चिरात्प्रभृति भाविनी

M. N. Dutt: But a little while ago, Svaha, the daughter of Daksha, had bestowed her heart on him. That lady was seeking to detect his weak moments.

BORI CE: 03-213-051

सा तं ज्ञात्वा यथावत्तु वह्निं वनमुपागतम्
तत्त्वतः कामसंतप्तं चिन्तयामास भामिनी

BORI CE: 03-213-052

अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम्
कामयिष्यामि कामार्तं तासां रूपेण मोहितम्
एवं कृते प्रीतिरस्य कामावाप्तिश्च मे भवेत्

MN DUTT: 02-224-036

अप्रमत्तस्य देवस्य न च पश्यत्यनिन्दिता
सा तं ज्ञात्वा यथावत् तु वह्नि वनमुपागतम्
तत्त्वतः कामसंतप्तं चिन्तयामास भाविनी
अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम्
कामयिष्यामि कामार्ता तासां रूपेण मोहितम्
एवं कृते प्रीतिरस्य कामावाप्तिश्च मे भवेत्

M. N. Dutt: That faultless lady did not succeed in finding out any weakness in that cool and collected deity of fire. But now that the fire-deity had gone to the forest afflicted with the pangs of love; she thought thus, "As I am too much afflicted with love, I shall assume the disguise of the wives of the seven Rishis and in that disguise I shall find out the deity of fire who is so much smitten with their charms. He will be then gratified and my desire also will be satisfied.

Home | About | Back to Book 03 Contents | ← Chapter 212 | Chapter 214 →