Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 214

BORI CE: 03-214-001

मार्कण्डेय उवाच
शिवा भार्या त्वङ्गिरसः शीलरूपगुणान्विता
तस्याः सा प्रथमं रूपं कृत्वा देवी जनाधिप
जगाम पावकाभ्याशं तं चोवाच वराङ्गना

BORI CE: 03-214-002

मामग्ने कामसंतप्तां त्वं कामयितुमर्हसि
करिष्यसि न चेदेवं मृतां मामुपधारय

BORI CE: 03-214-003

अहमङ्गिरसो भार्या शिवा नाम हुताशन
सखीभिः सहिता प्राप्ता मन्त्रयित्वा विनिश्चयम्

MN DUTT: 02-225-001

मार्कण्डेय उवाच शिवा भार्या त्वङ्गिरसः शीलरूपगुणान्विता
तस्याः सा प्रथमं रूपं कृत्वा देवी जनाधिप
जगाम पावकाभ्याशं तं चोवाच वराङ्गना
मामग्ने कामसंतप्तां त्वं कामयितुमर्हसि
करिष्यसि न चेदेवं मृतां मामुपधारय
अहमङ्गिरसो भार्या शिवा नाम हुताशन
शिष्टाभिः प्रहिता प्राप्ता मन्त्रयित्वा विनिश्चयम्

M. N. Dutt: Markandeya said : O ruler of men, Angirasa's wife possessed good behaviour, beauty and accomplishments. That lady, then assuming the disguise went to the fire, That charming lady thus spoke to him, “O Angi, 1 am afflicted with desire, you should satisfy me. If you refused to do it, I shall commit suicide. O Hutasana, I am Angirasa's wife, named Siva. I have come at the advice of others who have sent me to you after due deliberation.

BORI CE: 03-214-004

अग्निरुवाच
कथं मां त्वं विजानीषे कामार्तमितराः कथम्
यास्त्वया कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः

MN DUTT: 02-225-002

अग्निरुवाच कथं मां त्वं विजानीये कामार्तमितराः कथम्
यास्त्वता कीर्तिताः सर्वाः सप्तर्षीणां प्रियाः स्त्रियः

M. N. Dutt: Agni said : How did you know that I was afflicted with desire? How did the others, the beloved wives of the seven Rishis, as you say, know this?

BORI CE: 03-214-005

शिवोवाच
अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव
त्वच्चित्तमिङ्गितैर्ज्ञात्वा प्रेषितास्मि तवान्तिकम्

MN DUTT: 02-225-003

शिवोवाच अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव
त्वच्चित्तमिङ्गित्तैख़त्वा प्रेषितास्मि तवान्तिकम्

M. N. Dutt: Shiva said: You are always beloved to us, but we are afraid of you. Now knowing your mind by clear signs, they have sent me to you.

BORI CE: 03-214-006

मैथुनायेह संप्राप्ता कामं प्राप्तं द्रुतं चर
मातरो मां प्रतीक्षन्ते गमिष्यामि हुताशन

MN DUTT: 02-225-004

मैथुनायेह सम्प्राप्ता कामं प्राप्तं दुतं चर
जामयो मां प्रतीक्षन्ते गमिष्यामि हुताशन

M. N. Dutt: O Hutasana, I have come here to satisfy my desire. Kindly gratify me. My sister-in-law are waiting for me; I must soon return.

BORI CE: 03-214-007

मार्कण्डेय उवाच
ततोऽग्निरुपयेमे तां शिवां प्रीतिमुदायुतः
प्रीत्या देवी च संयुक्ता शुक्रं जग्राह पाणिना

MN DUTT: 02-225-005

मार्कण्डेय उवाच ततोऽग्निरुपयेमे तां शिवां प्रीतिमुदायुतः
प्रीत्या देवी समायुक्ता शुक्रं जग्राह पाणिना

M. N. Dutt: Markandeya said : Then Agni being exceedingly pleased lived with her; and that lady too joyfully held intercourse with him; and she also held the seed in her hand.

BORI CE: 03-214-008

अचिन्तयन्ममेदं ये रूपं द्रक्ष्यन्ति कानने
ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावके

MN DUTT: 02-225-006

अचिन्तयन्ममेदं ये रूपं द्रक्ष्यन्ति कानने
ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावक

M. N. Dutt: Then she thought that those who would see her in that disguise in the forest would speak ill of the Brahmana women and Agni.

BORI CE: 03-214-009

तस्मादेतद्रक्ष्यमाणा गरुडी संभवाम्यहम्
वनान्निर्गमनं चैव सुखं मम भविष्यति

MN DUTT: 02-225-007

तस्मादेतद् रक्ष्यमाणा गरुडी सम्भवाम्यहम्
वनानिर्गमनं चैव सुख मम भविष्यति

M. N. Dutt: Therefore she should be a 'Garudi' bird and go out of the forest without being seen by anybody.

BORI CE: 03-214-010

सुपर्णी सा तदा भूत्वा निर्जगाम महावनात्
अपश्यत्पर्वतं श्वेतं शरस्तम्बैः सुसंवृतम्

MN DUTT: 02-225-008

मार्कण्डेय उवाच सुपर्णी सा तदा भूत्वा निर्जगाम महावनात्
अपश्यत् पर्वतं श्वेतं शरस्तम्बैः सुसंवृतम्

M. N. Dutt: Then becoming a bird, she went out of the great forest and saw the white mountain covered with the clumps of heath.

BORI CE: 03-214-011

दृष्टीविषैः सप्तशीर्षैर्गुप्तं भोगिभिरद्भुतैः
रक्षोभिश्च पिशाचैश्च रौद्रैर्भूतगणैस्तथा
राक्षसीभिश्च संपूर्णमनेकैश्च मृगद्विजैः

MN DUTT: 02-225-009

दृष्टीविषैः सप्तशीर्षैर्गुप्तं भोगिभिरद्भुतैः
रक्षोभिश्च पिशाचैश्च रौद्रैर्भूतगणैस्तथा
राक्षसीभिश्च सम्पूर्णमनेकैश्च मृगद्विजैः

M. N. Dutt: That mountain guarded by seven headed serpents with poison in their very looks and frequented by the male and famale, Rakshashas, the Pishachas, the fearful spirits and various kinds of birds and beasts.

BORI CE: 03-214-012

सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम्
प्राक्षिपत्काञ्चने कुण्डे शुक्रं सा त्वरिता सती

MN DUTT: 02-225-010

सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम्
प्राक्षिपत् काञ्चने कुण्डे शुक्रं सा त्वरिता शुभा

M. N. Dutt: Suddenly going up to an inaccessible peak that excellent lady threw the seed into a golden well.

BORI CE: 03-214-013

शिष्टानामपि सा देवी सप्तर्षीणां महात्मनाम्
पत्नीसरूपतां कृत्वा कामयामास पावकम्

BORI CE: 03-214-014

दिव्यरूपमरुन्धत्याः कर्तुं न शकितं तया
तस्यास्तपःप्रभावेण भर्तृशुश्रूषणेन च

BORI CE: 03-214-015

षट्कृत्वस्तत्तु निक्षिप्तमग्ने रेतः कुरूत्तम
तस्मिन्कुण्डे प्रतिपदि कामिन्या स्वाहया तदा

BORI CE: 03-214-016

तत्स्कन्नं तेजसा तत्र संभृतं जनयत्सुतम्
ऋषिभिः पूजितं स्कन्नमनयत्स्कन्दतां ततः

BORI CE: 03-214-017

षट्शिरा द्विगुणश्रोत्रो द्वादशाक्षिभुजक्रमः
एकग्रीवस्त्वेककायः कुमारः समपद्यत

MN DUTT: 02-225-011

सप्तानामपि सा देवी सप्तर्षीणां महात्मनाम्
पत्नीसरूपतां कृत्वा कामयामास पावकम्
दिव्यरूपमरुन्धत्याः कर्तुं न शकितं तया
तस्यास्तपःप्रभावेण भर्तृशुश्रूषणेन च
षट्कृत्वस्तत् तु निक्षिप्तमग्ने रेतः कुरूत्तम

MN DUTT: 02-225-012

तस्मिन् कुण्डे प्रतिपदि कामिन्या स्वाहया तदा
तत् स्कन्नं तेजसा तत्र संवृतं जनयत् सुतम्
ऋषिभिः पूजितं स्कन्नमनयत् स्कन्दतां ततः
षशिरा द्विगुणश्रोत्रो द्वादशाक्षिभुजक्रमः

MN DUTT: 02-225-013

एकग्रीवैकजठरः कुमारः समपद्यत
द्वितीयायामभिव्यक्तस्तृतीयायां शिशुर्बभौ

M. N. Dutt: Then assuming successively the forms of the wives of the illustrious seven Rishis, she held intercourse with Agni, But she could not assume the disguise of Arundhuti. On account of her great ascetic merit and her great devoition towards her husband. O foremost of Kurus, the damsel Svaha in the first lunar day threw six times into that (golden) well the seed of Agni. Thrown there, it produced a greatly powerful male child. As it was considered by the Rishis as cast off, that child came to be called Skanda. The child had six heads, twelve ears, twelve eyes and twelve arms. One nack and one stomach. It first assumed a form on the second lunar day; and on the third lunar day it grew to be a little child.

BORI CE: 03-214-018

द्वितीयायामभिव्यक्तस्तृतीयायां शिशुर्बभौ
अङ्गप्रत्यङ्गसंभूतश्चतुर्थ्यामभवद्गुहः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-214-019

लोहिताभ्रेण महता संवृतः सह विद्युता
लोहिताभ्रे सुमहति भाति सूर्य इवोदितः

MN DUTT: 02-225-014

अङ्गप्रत्यङ्गसम्भूतश्चतूर्थ्यामभवद् गुहः
लोहिताभ्रेण महता संवृतः सह विद्युताः
लोहिताभ्रे सुमहति भाति सूर्य इवोदितः

M. N. Dutt: The limbs of Guhaka (Skanda) were developed on the fourth day. Being surrounded by a mass of red clouds flashing blazing lightnings, it shone like the sun rising in the midst of a mass of red clouds.

BORI CE: 03-214-020

गृहीतं तु धनुस्तेन विपुलं लोमहर्षणम्
न्यस्तं यत्त्रिपुरघ्नेन सुरारिविनिकृन्तनम्

MN DUTT: 02-225-015

गृहीतं तु धनुस्तेन विपुलं लोमहर्षणम्
न्यस्तं यत् त्रिपुरघ्नेन सुरारिविनिकृन्तनम्
तद् गृहीत्वा धनुः श्रेष्ठं ननाद बलवांस्तदा

M. N. Dutt: Seizing the fearful great bow used by the destroyer of the Asura Tripura for the destruction of the enemies of the celestials.

BORI CE: 03-214-021

तद्गृहीत्वा धनुःश्रेष्ठं ननाद बलवांस्तदा
संमोहयन्निवेमान्स त्रीँल्लोकान्सचराचरान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-214-022

तस्य तं निनदं श्रुत्वा महामेघौघनिस्वनम्
उत्पेततुर्महानागौ चित्रश्चैरावतश्च ह

BORI CE: 03-214-023

तावापतन्तौ संप्रेक्ष्य स बालार्कसमद्युतिः
द्वाभ्यां गृहीत्वा पाणिभ्यां शक्तिं चान्येन पाणिना
अपरेणाग्निदायादस्ताम्रचूडं भुजेन सः

BORI CE: 03-214-024

महाकायमुपश्लिष्टं कुक्कुटं बलिनां वरम्
गृहीत्वा व्यनदद्भीमं चिक्रीड च महाबलः

MN DUTT: 02-225-016

सम्मोहयन्निवेमान् स त्रील्लोकान् सचराचरान्
तस्य तं निनदं श्रुत्वा महामेघौघनिः स्वनम्
उत्पेततुर्महानागौ चित्रश्चैरावतश्च ह
तावापतन्तौ सम्प्रेक्ष्य स बालोऽर्कसमद्युतिः
द्वाभ्यां गृहीत्वा पाणिभ्यां शक्ति चान्येन पाणिना अपरेणाग्निदायादस्ताम्रचूडं भुजेन सः
महाकायमुपश्लिष्टं कुक्कुटं बलिनां वरम्
गृहीत्वा व्यनदद् भीमं चिक्रीड च महाभुजः

M. N. Dutt: That mighty one uttered such a terrible roar that the three worlds with their mobile and immobile divisions became struck with fear. Hearing that sound which seemed like the roarings of big clouds, the great Nagas, Chitra and Airavata, were shaken with fear. Seeing them unsteady, that lad shining with sun like refulgence, held them with both his hands. With a dart in one hand and with a stout, redcentral and big cock fast secured in another, that mighty-armed son of Agni sported about making a fearful noise.

BORI CE: 03-214-025

द्वाभ्यां भुजाभ्यां बलवान्गृहीत्वा शङ्खमुत्तमम्
प्राध्मापयत भूतानां त्रासनं बलिनामपि

MN DUTT: 02-225-017

द्वाभ्यां भुजाभ्यां बलवान् गृहीत्वा शङ्खमुत्तमम्
प्राध्यापयत भूतानां त्रासनं बलिनामपि

M. N. Dutt: Holding an excellent conch in two of his hands, that mighty one blew it, frightening even the most powerful creatures.

BORI CE: 03-214-026

द्वाभ्यां भुजाभ्यामाकाशं बहुशो निजघान सः
क्रीडन्भाति महासेनस्त्रीँल्लोकान्वदनैः पिबन्
पर्वताग्रेऽप्रमेयात्मा रश्मिमानुदये यथा

MN DUTT: 02-225-018

द्वाभ्यां भुझाभ्यामाकाशं बहुशो निजधान ह
क्रीडन् भाति महासेनस्त्रील्लोकान् वदनैः पिबन्

M. N. Dutt: Striking the air with two hands and playing about on the hill-top, the mighty Mahasena of matchless prowess looked as if he were on the point of devouring the three worlds.

BORI CE: 03-214-027

स तस्य पर्वतस्याग्रे निषण्णोऽद्भुतविक्रमः
व्यलोकयदमेयात्मा मुखैर्नानाविधैर्दिशः
स पश्यन्विविधान्भावांश्चकार निनदं पुनः

BORI CE: 03-214-028

तस्य तं निनदं श्रुत्वा न्यपतन्बहुधा जनाः
भीताश्चोद्विग्नमनसस्तमेव शरणं ययुः

MN DUTT: 02-225-019

पर्वताचेऽप्रमेयात्मा रश्मिमानुदये यथा
स तस्य पर्वतस्याचे निषण्णोऽद्भुतविक्रमः
व्यलोकयदमेयात्मा मुखैर्नानाविधैर्दिशः
स पश्यन् विविधान् भावांश्चकार निनदं पुनः
तस्य तं निनदं श्रुत्वा न्यपतन् बहुधा जनाः
भीताश्चोद्विग्नमनसस्तमेव शरणं ययुः

M. N. Dutt: He looked like Surya when he rises in heavens. That wonderfully shining and matchlessly powerful one, seated on the top of that hill saw with many directions. He again raised up a loud roar. Hearing his those roars many creatures fell down on the ground in fear. Frightened and anxious, they sought protection.

BORI CE: 03-214-029

ये तु तं संश्रिता देवं नानावर्णास्तदा जनाः
तानप्याहुः पारिषदान्ब्राह्मणाः सुमहाबलान्

MN DUTT: 02-225-020

ये तु तं संश्रिता देवं नानावर्णास्तदा जनाः
तानप्याहुः पारिषदान् ब्राह्मणाः सुमहाबलान्

M. N. Dutt: All those persons of various orders that sought the protection of that god are known as his mighty Brahmana flowers,

BORI CE: 03-214-030

स तूत्थाय महाबाहुरुपसान्त्व्य च ताञ्जनान्
धनुर्विकृष्य व्यसृजद्बाणाञ्श्वेते महागिरौ

MN DUTT: 02-225-021

स तूत्थाय महाबाहुरुपसान्त्व्य च तान् जनान्
धनुर्विकृष्य व्यसृजद् बाणान् श्वेते महागिरौ

M. N. Dutt: Rising from his seat, that mighty deity dispelled the fear of all creature and then drawing his bow, he discharged his arrows towards the great white mountain.

BORI CE: 03-214-031

बिभेद स शरैः शैलं क्रौञ्चं हिमवतः सुतम्
तेन हंसाश्च गृध्राश्च मेरुं गच्छन्ति पर्वतम्

MN DUTT: 02-225-022

बिभेद स शरैः शैलं क्रौचं हिमवतः सुतम्
तेन हंसाश्च गृध्राश्च मेरुं गच्छन्ति पर्वतम्

M. N. Dutt: With those arrows, the hill Karaneha the son of Himavat, was rent asunder. Therefore white swans and vultures now migrate to the Meru mountains.

BORI CE: 03-214-032

स विशीर्णोऽपतच्छैलो भृशमार्तस्वरान्रुवन्
तस्मिन्निपतिते त्वन्ये नेदुः शैला भृशं भयात्

MN DUTT: 02-225-023

स विशीर्णोऽपतच्छैलो भृशमार्तस्वरान् रुवन्
तस्मिन् निपतिते त्वन्ये नेदुः शैला भृशं तदा

M. N. Dutt: The Krauncha hill, being fearfully wounded, fell down uttering terrible groans. Seeing him fallen, the other hills also began to scream.

BORI CE: 03-214-033

स तं नादं भृशार्तानां श्रुत्वापि बलिनां वरः
न प्राव्यथदमेयात्मा शक्तिमुद्यम्य चानदत्

MN DUTT: 02-225-024

स तं नादं भृशार्तानां श्रुत्वापि बलिनां वरः
न प्राच्यवदमेयात्मा शक्तिमुद्यम्य चानदत्

M. N. Dutt: That mighty being of matchless prowess, hearing the groans of the afflicted hills, was not at all moved, but uplifting his mace he yelled forth his cry.

BORI CE: 03-214-034

सा तदा विपुला शक्तिः क्षिप्ता तेन महात्मना
बिभेद शिखरं घोरं श्वेतस्य तरसा गिरेः

MN DUTT: 02-225-025

सा तदा विमला शक्तिः क्षिप्ता तेन महात्मना
बिभेद शिखरं घोरं श्वेतस्य तरसा गिरेः

M. N. Dutt: That high-souled one then hurled his mace of great lustre. The quickly rent in two the peaks of the great white mountain.

BORI CE: 03-214-035

स तेनाभिहतो दीनो गिरिः श्वेतोऽचलैः सह
उत्पपात महीं त्यक्त्वा भीतस्तस्मान्महात्मनः

MN DUTT: 02-225-026

स तेनाभिहतो दीर्णो गिरिः श्वेतोऽचलैः सह
उत्पपात महीं त्यक्त्वा भीतस्तस्मान्महात्मनः

M. N. Dutt: The white mountain being thus pierced by him was greatly afraid of him and disassociating himself from the earth she fled away with the other mountains.

BORI CE: 03-214-036

ततः प्रव्यथिता भूमिर्व्यशीर्यत समन्ततः
आर्ता स्कन्दं समासाद्य पुनर्बलवती बभौ

MN DUTT: 02-225-027

ततः प्रव्यथिता भूमिळशीर्यत समन्ततः
आर्ता स्कन्दं समासाद्य पुनर्बलवती बभौ

M. N. Dutt: The earth was greatly afflicted and she was bereft off all her ornaments. She went to Skanda and she again became as shining as before.

BORI CE: 03-214-037

पर्वताश्च नमस्कृत्य तमेव पृथिवीं गताः
अथायमभजल्लोकः स्कन्दं शुक्लस्य पञ्चमीम्

MN DUTT: 02-225-028

पर्वताश्च नमस्कृत्य तमेव पृथिवीं गताः
अथैनमभजल्लोकः स्कन्दं शुक्लस्य पञ्चमीम्

M. N. Dutt: The mountains also bowed down to Skanda and cane back and stuck into the earth. All creatures then performed the Puja (worship) of Skanda on the fifth day of the lunar month.

Corresponding verse not found in BORI CE

MN DUTT: 02-226-001

मार्कण्डेय उवाच तस्मिञ्जाते महासत्त्वे महासेने महाबले
समुत्तस्थुर्महोत्पाता घोररूपाः पृथग्विधाः

M. N. Dutt: Markandey said : When that powerful, mighty and high-souled one (Mahasena) was born, various kinds of fearful evil omens appeared.

Corresponding verse not found in BORI CE

MN DUTT: 02-226-002

स्त्रीपुंसोर्विपरीतं च तथा द्वन्द्वानि यानि च
ग्रहा दीप्ता दिशः खं च ररास च मही भृशम्

M. N. Dutt: The nature of male and female, of heat and cold and of such other pairs of contraies was reversed. The planets, the cardinal points and the firmaments became radient with light and the earth began to roar.

Home | About | Back to Book 03 Contents | ← Chapter 213 | Chapter 215 →