Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 218

BORI CE: 03-218-001

मार्कण्डेय उवाच
उपविष्टं ततः स्कन्दं हिरण्यकवचस्रजम्
हिरण्यचूडमुकुटं हिरण्याक्षं महाप्रभम्

MN DUTT: 02-229-001

मार्कण्डेय उवाच उपविष्टं तु तं स्कन्दं हिरण्यकवचस्रजम्
हिरण्यचूडमुकुटं हिरण्याक्षं महाप्रभम्

M. N. Dutt: Markandeya said : Skanda was adorned with a golden armlet and garland; he wore a crest and crown of gold; his eyes were gold coloured and they were very bright.

BORI CE: 03-218-002

लोहिताम्बरसंवीतं तीक्ष्णदंष्ट्रं मनोरमम्
सर्वलक्षणसंपन्नं त्रैलोक्यस्यापि सुप्रियम्

MN DUTT: 02-229-002

लोहिताम्बरसंवीतं तीक्ष्णदंष्ट्र मनोरमम्
सर्वलक्षणसम्पन्नं त्रैलोक्यस्यापि सुप्रियम्

M. N. Dutt: He had sharp teeth, he was clad in a red garment, he looked very handsome, he had a most charming appearance, he possessed all good characteristics, he was the favorite of the three worlds.

BORI CE: 03-218-003

ततस्तं वरदं शूरं युवानं मृष्टकुण्डलम्
अभजत्पद्मरूपा श्रीः स्वयमेव शरीरिणी

MN DUTT: 02-229-003

ततस्तं वरदं शूरं युवानं मृष्टकुण्डलम्
अभजत् पद्मरूपा श्रीः स्वयमेव शरीरिणी

M. N. Dutt: He was a giver of boons, he was brave and youthful and he was adorned with ear-rings. When he was resting, the goddess of wealth, looking like a lotus and assuming a body, came to him.

BORI CE: 03-218-004

श्रिया जुष्टः पृथुयशाः स कुमारवरस्तदा
निषण्णो दृश्यते भूतैः पौर्णमास्यां यथा शशी

MN DUTT: 02-229-004

श्रिया जुष्टः पृषुयशाः स कुमारवरस्तदा
निषण्णो दृश्यते भूतैः पौर्णमास्यां यथा शशी

M. N. Dutt: When he became thus possessed of the goddess of wealth, that illustrious and delicate being looked like the full moon.

BORI CE: 03-218-005

अपूजयन्महात्मानो ब्राह्मणास्तं महाबलम्
इदमाहुस्तदा चैव स्कन्दं तत्र महर्षयः

MN DUTT: 02-229-005

अपूजयन् महात्मानो ब्राह्मणास्तं महाबलम्
इदमाहुस्तदा चैव स्कन्दं तत्र महर्षयः

M. N. Dutt: The high-souled Brahmanas worshipped that greatly powerful one and the great Rishis spoke thus to Skanda.

BORI CE: 03-218-006

हिरण्यवर्ण भद्रं ते लोकानां शंकरो भव
त्वया षड्रात्रजातेन सर्वे लोका वशीकृताः

MN DUTT: 02-229-006

ऋषय ऊचुः हिरण्यगर्भ भद्रं ते लोकानां शङ्करो भव
त्वया षड्राजजातेन सर्वे लोका वशीकृताः

M. N. Dutt: The Rishis said: O golden egg-born one, may prosperity come to you. May you be the cause of doing good to the world. Though you have been born in six nights, all the worlds have come to your subjection.

BORI CE: 03-218-007

अभयं च पुनर्दत्तं त्वयैवैषां सुरोत्तम
तस्मादिन्द्रो भवानस्तु त्रैलोक्यस्याभयंकरः

MN DUTT: 02-229-007

अभयं च पुनर्दत्तं त्वयैवैषां सुरोत्तमा तस्मादिन्द्रो भवानस्तु त्रैलोक्यस्याभयंकरः

M. N. Dutt: O foremost of celestials, you have removed all their fears, therefore become the Indra of the three worlds and thus remove their cause of apprehension.

BORI CE: 03-218-008

स्कन्द उवाच
किमिन्द्रः सर्वलोकानां करोतीह तपोधनाः
कथं देवगणांश्चैव पाति नित्यं सुरेश्वरः

MN DUTT: 02-229-008

स्कन्द उवाच किमिन्द्रः सर्वलोकानां करोतीह तपोधनाः
कथं देवगणांश्चैव पाति नित्यं सुरेश्वरः

M. N. Dutt: Skanda said: O great ascetics, what Indra does with all this worlds? How does that lord of the celestials unceasingly protect the hosts of gods?

BORI CE: 03-218-009

ऋषय ऊचुः
इन्द्रो दिशति भूतानां बलं तेजः प्रजाः सुखम्
तुष्टः प्रयच्छति तथा सर्वान्दायान्सुरेश्वरः

MN DUTT: 02-229-009

ऋषय ऊचुः इन्द्रो दधाति भूतानां बलं तेजः प्रजाः सुखम्
तुष्टः प्रयच्छति तथा सर्वान् कामान् सुरेश्वरः

M. N. Dutt: The Rishis said: Indra gives strength, power, effspring and happiness to all beings. When propetiated that lord of the celestials bestows on all creatures all the objects of their desire.

BORI CE: 03-218-010

दुर्वृत्तानां संहरति वृत्तस्थानां प्रयच्छति
अनुशास्ति च भूतानि कार्येषु बलसूदनः

BORI CE: 03-218-011

असूर्ये च भवेत्सूर्यस्तथाचन्द्रे च चन्द्रमाः
भवत्यग्निश्च वायुश्च पृथिव्यापश्च कारणैः

BORI CE: 03-218-012

एतदिन्द्रेण कर्तव्यमिन्द्रे हि विपुलं बलम्
त्वं च वीर बलश्रेष्ठस्तस्मादिन्द्रो भवस्व नः

MN DUTT: 02-229-010

दुर्वृत्तानां संहरति व्रतस्थानां प्रयच्छति
अनुशास्ति च भूतानि कार्येषु बलसूदनः
असूर्ये च भवेत् सूर्यस्तथाचन्द्रे च चन्द्रमाः
भवत्यग्निश्च वायुश्च पृथिव्यापश्च कारणैः
एतदिन्द्रेण कर्तव्यमिन्द्रे हि विपुलं बलम्
त्वं च वीर बली श्रेष्ठस्तस्मादिन्द्रो भवस्व नः

M. N. Dutt: He destroys the wicked and fulfill the desires of the righteous. That destroyer of Bala assigns to all creatures their various duties. He officiates for the sun and the moon in places where there is no sun and the moon. When occasion requires he acts for fire, air, earth and water. These are the duties of Indra. His capacities are immense. You, too, are greatly powerful; therefore, O hero, become our Indra.

BORI CE: 03-218-013

शक्र उवाच
भवस्वेन्द्रो महाबाहो सर्वेषां नः सुखावहः
अभिषिच्यस्व चैवाद्य प्राप्तरूपोऽसि सत्तम

MN DUTT: 02-229-011

शक्र उवाच भवस्वेन्द्रो महाबाहो सर्वेषां नः सुखावहः
अभिषिच्यस्व चैवाद्य प्राप्तरूपोऽसि सत्तम

M. N. Dutt: Indra said: O mighty armed one, O excellent being, make us happy by becoming the lord of all of us. You are worthy of the honour; therefore we shall instal you this very day.

BORI CE: 03-218-014

स्कन्द उवाच
शाधि त्वमेव त्रैलोक्यमव्यग्रो विजये रतः
अहं ते किंकरः शक्र न ममेन्द्रत्वमीप्सितम्

MN DUTT: 02-229-012

स्कन्द उवाच शाधि त्वमेव त्रैलोक्यमव्यचो विजये रतः
अहं ते किङ्करः शक्र न ममेन्द्रत्वमीप्सितम्

M. N. Dutt: Skanda said: O Indra, continue to rule over the three worlds with self-possession and with a desire for (new) conquests. I shall remain your humble servant. I do not desire to get your sovereignity.

BORI CE: 03-218-015

शक्र उवाच
बलं तवाद्भुतं वीर त्वं देवानामरीञ्जहि
अवज्ञास्यन्ति मां लोका वीर्येण तव विस्मिताः

MN DUTT: 02-229-013

शक्र उवाच बलं तवाद्भुतं वीर त्वं देवानामरीन् जहि
अवज्ञास्यन्ति मां लोका वीर्येण तव विस्मिताः

M. N. Dutt: Indra said: O hero, your prowess is wonderful. Therefore vanquish the enemies of the celestials. People have been greatly astonished to see your unirivalled prowess.

BORI CE: 03-218-016

इन्द्रत्वेऽपि स्थितं वीर बलहीनं पराजितम्
आवयोश्च मिथो भेदे प्रयतिष्यन्त्यतन्द्रिताः

MN DUTT: 02-229-014

इन्द्रत्वे तु स्थितं वीर बलहीनं पराजितम्
आवयोश्च मिथो भेदे प्रयतिष्यन्त्यतन्द्रिताः
भेदिते च त्वयि विभो लोको द्वैधमुपेष्यति
द्विधाभूतेषु लोकेषु निश्चितेष्वावयोस्तथा

M. N. Dutt: I have been bereft of my prowess. Defeated as I am by you, if I am now to act as Indra, I will not be able to command the respect of all creatures. Every one would be busy to bring about disunion, then O lord, they would be the partisans of one or other of us.

BORI CE: 03-218-017

भेदिते च त्वयि विभो लोको द्वैधमुपेष्यति
द्विधाभूतेषु लोकेषु निश्चितेष्वावयोस्तथा
विग्रहः संप्रवर्तेत भूतभेदान्महाबल

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-218-018

तत्र त्वं मां रणे तात यथाश्रद्धं विजेष्यसि
तस्मादिन्द्रो भवानद्य भविता मा विचारय

MN DUTT: 02-229-015

विचहः सम्प्रवर्तेत भूतभेदान्महाबल
तत्र त्वं मां रणे तात यथाश्रद्धं विजेष्यसि
तस्मादिन्द्रो भवानेव भविता मा विचारय

M. N. Dutt: O greatly powerful one, when they will form themselves into two distinct factions, war as before would be the result of that disunion. In that war you will undoubtedly be able to defeat me at your pleasure and then to become the lord of all the worlds. Don't think on this subject.

BORI CE: 03-218-019

स्कन्द उवाच
त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च
करोमि किं च ते शक्र शासनं तद्ब्रवीहि मे

MN DUTT: 02-229-016

स्कन्द उवाच त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च
करोमि किं च ते शक्र शासनं तद् ब्रवीहि मे

M. N. Dutt: Skanda said: O Indra, you are my king as well as that of the three worlds. May prosperity come to you. Tell me if I can obey any of your commands.

BORI CE: 03-218-020

शक्र उवाच
यदि सत्यमिदं वाक्यं निश्चयाद्भाषितं त्वया
यदि वा शासनं स्कन्द कर्तुमिच्छसि मे शृणु

MN DUTT: 02-229-017

इन्द्र उवाच अहमिन्द्रो भविष्यामि तव वाक्यान्महाबल
यदि सत्यमिदं वाक्यं निश्चयाद् भाषितं त्वया
यदि वा शासनं स्कन्द कर्तुमिच्छसि मे शृणु

M. N. Dutt: Indra said: O greatly powerful one, O Skanda, at your command I shall continue to act as Indra. If you have said this deliberately and earnestly then hear me how you can gratify your desire to serve me. Become the generallissimo of the celestial army.

BORI CE: 03-218-021

अभिषिच्यस्व देवानां सेनापत्ये महाबल
अहमिन्द्रो भविष्यामि तव वाक्यान्महाबल

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-218-022

स्कन्द उवाच
दानवानां विनाशाय देवानामर्थसिद्धये
गोब्राह्मणस्य त्राणार्थं सेनापत्येऽभिषिञ्च माम्

MN DUTT: 02-229-018

स्कन्द उवाच दानवानां विनाशाय देवानामर्थसिद्धये
गोब्राह्मणहितार्थाय सैनापत्येऽभिषिञ्च माम्

M. N. Dutt: Skand said: Instal me (then) as the generallisimo (of the celestial army) for the destruction of the Danavas, for the good of the celestials and for the well-being of Brahmanas and kine.

BORI CE: 03-218-023

मार्कण्डेय उवाच
सोऽभिषिक्तो मघवता सर्वैर्देवगणैः सह
अतीव शुशुभे तत्र पूज्यमानो महर्षिभिः

BORI CE: 03-218-024

तस्य तत्काञ्चनं छत्रं ध्रियमाणं व्यरोचत
यथैव सुसमिद्धस्य पावकस्यात्ममण्डलम्

MN DUTT: 02-229-019

मार्कण्डेय उवाच सोऽभिषिक्तो मघवता सर्वैर्देवगणैः सह
अतीव शुशुभे तत्र पूज्यमानो महर्षिभिः
तत्र तत् काञ्चनं छत्रं ध्रियमाणं व्यरोचत
यथैव सुसमिद्धस्य पावकस्यात्ममण्डलम्

M. N. Dutt: Markandeya said : Thus having been installed by Indra and all the other celestials and honoured by the great Rishis, he looked exceedingly grand. The golden umbrella (held over his head) looked like a halo of blazing fire.

BORI CE: 03-218-025

विश्वकर्मकृता चास्य दिव्या माला हिरण्मयी
आबद्धा त्रिपुरघ्नेन स्वयमेव यशस्विना

MN DUTT: 02-229-020

विश्वकर्मकृता चास्य दिव्या माला हिरण्मयी
आबद्धा त्रिपुरघ्नेन स्वयमेव यशस्विना
आगम्य मनुजव्याघ्र सह देव्या परंतप

M. N. Dutt: O foremost of men, that illustrious deity, the vanquisher of Tripura (Indra) Lord Shiva with his wife came there and put round his neck the celestial garland of gold mady by Vishwakarma.

BORI CE: 03-218-026

आगम्य मनुजव्याघ्र सह देव्या परंतप
अर्चयामास सुप्रीतो भगवान्गोवृषध्वजः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-229-021

अर्चयामास सुप्रीतो भगवान् गोवृषध्वजः
रुद्रमग्निं द्विजाः प्राहू रुद्रसूनुस्ततस्तु सः

M. N. Dutt: That exalted god Vrishadhvaja (Siva) honoured him with a joyous heart. That deity is called Rudra by the Brahmanas and therefore Skanda is called the son of Rudra.

BORI CE: 03-218-027

रुद्रमग्निं द्विजाः प्राहू रुद्रसूनुस्ततस्तु सः
रुद्रेण शुक्रमुत्सृष्टं तच्छ्वेतः पर्वतोऽभवत्
पावकस्येन्द्रियं श्वेते कृत्तिकाभिः कृतं नगे

MN DUTT: 02-229-022

रुद्रेण शुक्रमुत्सृष्टं तच्छ्वेत: पर्वतोऽभवत्
पावकस्येन्द्रियं श्वेते कृत्तिकाभिः कृतं नगे

M. N. Dutt: The semen ejaculated by Rudra converted in the form of a white mountain. The constalations Krittikas etc. had transmitted the was fire semen at that white mountain made of Rudras semen.

BORI CE: 03-218-028

पूज्यमानं तु रुद्रेण दृष्ट्वा सर्वे दिवौकसः
रुद्रसूनुं ततः प्राहुर्गुहं गुणवतां वरम्

MN DUTT: 02-229-023

पूज्यमानं तु रुद्रेण दृष्ट्वा सर्वे दिवौकसः
रुद्रसूनुं ततः प्राहुर्गुहं गुणवतां वरम्

M. N. Dutt: As Rudra was seen by all the dwellers of heaven to honour Guha (Skanda), the foremost of all accomplished beings is for this reason called the son of Rudra.

BORI CE: 03-218-029

अनुप्रविश्य रुद्रेण वह्निं जातो ह्ययं शिशुः
तत्र जातस्ततः स्कन्दो रुद्रसूनुस्ततोऽभवत्

MN DUTT: 02-229-024

अनुप्रविश्य रुद्रेण वह्नि जातो ह्ययं शिशुः
तत्र जातस्ततः स्कन्दो रुद्रसूनुस्ततोऽभवत्

M. N. Dutt: The child had his birth from the action of Rudra entering into the constitution of the deity of fire and for this reasort Skanda is called the son of Rudra.

BORI CE: 03-218-030

रुद्रस्य वह्नेः स्वाहायाः षण्णां स्त्रीणां च तेजसा
जातः स्कन्दः सुरश्रेष्ठो रुद्रसूनुस्ततोऽभवत्

MN DUTT: 02-229-025

रुद्रस्य वह्नः स्वाहायाः षण्णां स्त्रीणां च भारत
जातः स्कन्दः सुरश्रेष्ठो रुद्रसूनुस्ततोऽभवत्

M. N. Dutt: O descendant of Bharata, as Rudra, that fire god, (Skanda) Svaha and the six wives (of the seven Rishis) were the cause of the birth of the great deity Skanda, so was he for that reason called the son of Rudra.

BORI CE: 03-218-031

अरजे वाससी रक्ते वसानः पावकात्मजः
भाति दीप्तवपुः श्रीमान्रक्ताभ्राभ्यामिवांशुमान्

MN DUTT: 02-229-026

अरजे वाससी रक्त वसानः पावकात्मजः
भाति दीप्तवपुः श्रीमान् रक्ताभ्राभ्यामिवांशुमान्

M. N. Dutt: That son of the deity of fire was clad in a pair of red cloths. He thus looked like the sun peeing from behind a mass of red clouds.

BORI CE: 03-218-032

कुक्कुटश्चाग्निना दत्तस्तस्य केतुरलंकृतः
रथे समुच्छ्रितो भाति कालाग्निरिव लोहितः

MN DUTT: 02-229-027

कुक्कुटश्चाग्निना दत्तस्तस्य केतुरलंकृतः
रथे समुच्छ्रितो भाति कालाग्निरिव लोहितः

M. N. Dutt: The red cock given to him by the fire god became his sign. When sitting on the flag-staff of his car it looked like the very image of the all destroying fire.

Corresponding verse not found in BORI CE

MN DUTT: 02-229-028

या चेष्टा सर्वभूतानां प्रभा शान्तिर्बलं तथा
अचतस्तस्य सा शक्तिर्देवानां जयवर्धिनी

M. N. Dutt: The presiding deity of the power which gives voctory to the celestials, which is the direction of all exertions of all creatures and which constitutes their glory, then came to him.

BORI CE: 03-218-033

विवेश कवचं चास्य शरीरं सहजं ततः
युध्यमानस्य देवस्य प्रादुर्भवति तत्सदा

BORI CE: 03-218-034

शक्तिर्वर्म बलं तेजः कान्तत्वं सत्यमक्षतिः
ब्रह्मण्यत्वमसंमोहो भक्तानां परिरक्षणम्

BORI CE: 03-218-035

निकृन्तनं च शत्रूणां लोकानां चाभिरक्षणम्
स्कन्देन सह जातानि सर्वाण्येव जनाधिप

MN DUTT: 02-229-029

विवेश कवचं चास्य शरीरे सहजं तथा
युध्यमानस्य देवस्य प्रादुर्भवति तत् सदा
शक्तिधर्मो बलं तेजः कान्तत्वं सत्यमुन्नतिः
ब्रह्मण्यत्वमसम्मोहो भक्तानां परिरक्षणम्
निकृन्तनं च शत्रूणां लोकानां चाभिरक्षणम्
स्कन्देन सह जातानि सर्वाण्येव जनाधिप

M. N. Dutt: A mystreious charm entered into his constitution, the charm which manifests its power on the battle field. Beauty, strength, piety, power, might, truthfulness, rectitude, devotion to Brahmanas, freedom from illusion or perplexity, protection of followers, destruction of foes and care of all creatures, these, O lord of men, are the onborn virtues of Skanda.

BORI CE: 03-218-036

एवं देवगणैः सर्वैः सोऽभिषिक्तः स्वलंकृतः
बभौ प्रतीतः सुमनाः परिपूर्णेन्दुदर्शनः

MN DUTT: 02-229-030

एवं देवगणैः सर्वैः सोऽभिषिक्तः स्वलंकृतः
बभौ प्रतीत: सुमनाः परिपूर्णेन्दुमण्डल डलः

M. N. Dutt: Thus installed by all the celestial, he looked pleased and complacient. Dressed in his best style, he looked as beautiful as the full moon.

BORI CE: 03-218-037

इष्टैः स्वाध्यायघोषैश्च देवतूर्यरवैरपि
देवगन्धर्वगीतैश्च सर्वैरप्सरसां गणैः

MN DUTT: 02-229-031

इष्टैः स्वाध्यायघोषैश्च देवतूर्यवरैरपि
देवगन्धर्वगीतैश्च सर्वैरप्सरसां गणैः

M. N. Dutt: The much esteemed incantation of the Vedic hymns, the music of the celestial musicians, the songs of the celestial and the Gandharvas then rose on all sides.

BORI CE: 03-218-038

एतैश्चान्यैश्च विविधैर्हृष्टतुष्टैरलंकृतैः
क्रीडन्निव तदा देवैरभिषिक्तः स पावकिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-218-039

अभिषिक्तं महासेनमपश्यन्त दिवौकसः
विनिहत्य तमः सूर्यं यथेहाभ्युदितं तथा

BORI CE: 03-218-040

अथैनमभ्ययुः सर्वा देवसेनाः सहस्रशः
अस्माकं त्वं पतिरिति ब्रुवाणाः सर्वतोदिशम्

BORI CE: 03-218-041

ताः समासाद्य भगवान्सर्वभूतगणैर्वृतः
अर्चितश्च स्तुतश्चैव सान्त्वयामास ता अपि

BORI CE: 03-218-042

शतक्रतुश्चाभिषिच्य स्कन्दं सेनापतिं तदा
सस्मार तां देवसेनां या सा तेन विमोक्षिता

BORI CE: 03-218-043

अयं तस्याः पतिर्नूनं विहितो ब्रह्मणा स्वयम्
इति चिन्त्यानयामास देवसेनां स्वलंकृताम्

BORI CE: 03-218-044

स्कन्दं चोवाच बलभिदियं कन्या सुरोत्तम
अजाते त्वयि निर्दिष्टा तव पत्नी स्वयंभुवा

BORI CE: 03-218-045

तस्मात्त्वमस्या विधिवत्पाणिं मन्त्रपुरस्कृतम्
गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसम्

BORI CE: 03-218-046

एवमुक्तः स जग्राह तस्याः पाणिं यथाविधि
बृहस्पतिर्मन्त्रविधिं जजाप च जुहाव च

MN DUTT: 02-229-032

एतैश्चान्यैश्च बहुभिस्तुष्टैर्हष्टैः स्वलंकृतैः
सुसंवृतः पिशाचानां गणैर्देवगणैस्तथा
क्रीडन् भाति तदा देवैरभिषिक्तश्च पावकिः
अभिषिक्तं महासेनमपश्यन्त दिवौकसः
विनिहत्य तमः सूर्यं यथेहाभ्युदितं तथा
अथैनमभ्ययुः सर्वा देवसेनाः सहस्रशः

MN DUTT: 02-229-033

अस्माकं त्वं पतिरिति ब्रुवाणा: सर्वतो दिशः
ताः समासाद्य भगवान् सर्वभूतगणैर्वृतः
अर्चितस्तु स्तुतश्चैव सान्त्वयामास ता अपि
शतक्रतुश्चाभिषिच्य स्कन्दं सेनापति तदा

MN DUTT: 02-229-034

सस्मार तां देवसेनां या सा तेन विमोक्षिता
अयं तस्याः पतिर्नूनं विहितो ब्रह्मणा स्वयम्
विचिन्त्येत्यानयामास देवसेनां ह्यलंकृताम्
स्कन्दं प्रोवाच बलभिदियं कन्या सुरोत्तम
अजाते त्वयि निर्दिष्टा त्व पत्नी स्वयम्भुवा
तस्मात् त्वमस्या विधिवत् पाणि मन्त्रपुरस्कृतम्
गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसा
एवमुक्तः स जचाह तस्याः पाणिं यथाविधि

MN DUTT: 02-229-035

बृहस्पतिर्मन्त्रविद्धि जजाप च जुहाव च
एवं स्कन्दस्य महिषीं देवसेनां विदुर्जनाः

M. N. Dutt: Surrounded by the well dressed Apsaras, by many gay and happy looking Pishachas and by the celestial, that son of Agni sported in all his grandeur. To the dwellers of heaven, the installed Skanda looked like the sun rising after the darkness has passed away. Then thousands of the celestial forces. Saying “You are our lord”, came to him from all directions. That exalted one, surrounded by all creatures and praised and with honoured by them, encouraged them in return. Satakratu (Indra) also, after having installed Skanda as the generallissimo of the celestial army. Remembered Devasena whom he had once rescued. "This one has undoubtedly been destined by Brahma himself to be the husband of that lady," thus reflecting, the slayer of Vala (Indra) brought her adorned all ornaments; and he then thus spoke to Skanda, “O foremost of the celestial, even before your birth this lady was destined to be your wife by the Self-create (Brahma); therefore with due rites and Mantras accept her hand, her right hand which is like a lotus." Having been thus addressed, he accepted her hands in due rites. Brihaspati learned in Mantras performed all necessary prayers and oblations. Thus Devasena became known amongst men as the wife of Skanda.

BORI CE: 03-218-047

एवं स्कन्दस्य महिषीं देवसेनां विदुर्बुधाः
षष्ठीं यां ब्राह्मणाः प्राहुर्लक्ष्मीमाशां सुखप्रदाम्
सिनीवालीं कुहूं चैव सद्वृत्तिमपराजिताम्

MN DUTT: 02-229-036

षष्ठी यां ब्राह्मणाः प्राहुर्लक्ष्मीमाशां सुखप्रदाम्
सिनीवाली कुहूं चैव सवृत्तिमपराजिताम्

M. N. Dutt: She was also called by the Brahmanas as Shashti, Lakshmi, Asha, Sukhaprada, Sinivali, Kuhu, Sadvritti and Aprajita.

BORI CE: 03-218-048

यदा स्कन्दः पतिर्लब्धः शाश्वतो देवसेनया
तदा तमाश्रयल्लक्ष्मीः स्वयं देवी शरीरिणी

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-218-049

श्रीजुष्टः पञ्चमीं स्कन्दस्तस्माच्छ्रीपञ्चमी स्मृता
षष्ठ्यां कृतार्थोऽभूद्यस्मात्तस्मात्षष्ठी महातिथिः

MN DUTT: 02-229-037

यदा स्कन्दः पतिर्लब्धः शाश्वतो देवसेनया
तदा तमाश्रयल्लक्ष्मीः स्वयं देवी शरीरिणी
श्रीजुष्टः पञ्चमी स्कन्दस्तस्माच्छ्रीपञ्चमी स्मृता
षष्ठ्यां कृतार्थोऽभूद्यस्मात्तस्मात् षष्ठी महातिथिः

M. N. Dutt: When Skanda was married to Devasena, the goddess of wealth in her embodied form waited upon him with diligence. As Skanda attained celebrity on the fifth lunar day, it was called Sripanchami; and as he obtained his object in the sixth, that day was considered to be a great tihi.

Home | About | Back to Book 03 Contents | ← Chapter 217 | Chapter 219 →