Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 219

BORI CE: 03-219-001

मार्कण्डेय उवाच
श्रिया जुष्टं महासेनं देवसेनापतिं कृतम्
सप्तर्षिपत्न्यः षड्देव्यस्तत्सकाशमथागमन्

MN DUTT: 02-230-001

मार्कण्डेय उवाच श्रिया जुष्टं महासेनं देवसेनापतिं कृतम्
सप्तर्षिपत्न्यः षड् देव्यस्तत्सकाशमथागमन्

M. N. Dutt: Markandeya said : Those six ladies, the wives of the seven Rishis, when they learnt that Mahasena had been blessed with good fortune and he had been made the generallissimo of the celestial army, all came to him.

BORI CE: 03-219-002

ऋषिभिः संपरित्यक्ता धर्मयुक्ता महाव्रताः
द्रुतमागम्य चोचुस्ता देवसेनापतिं प्रभुम्

MN DUTT: 02-230-002

ऋषिभिः सम्परित्यक्ता धर्मयुक्ता महाव्रताः
द्रुतमागम्य चोचुस्ता देवसेनापतिं प्रभुम्

M. N. Dutt: Those virtuous and vow-observing ones, having been abandoned by the Rishis, came to the celestial and exalted generallisimo and spoke to him thus.

BORI CE: 03-219-003

वयं पुत्र परित्यक्ता भर्तृभिर्देवसंमितैः
अकारणाद्रुषा तात पुण्यस्थानात्परिच्युताः

BORI CE: 03-219-004

अस्माभिः किल जातस्त्वमिति केनाप्युदाहृतम्
असत्यमेतत्संश्रुत्य तस्मान्नस्त्रातुमर्हसि

MN DUTT: 02-230-003

वयं पुत्र परित्यक्ता भर्तृभिर्देवसम्मितैः
अकारणाद् रुषा तैस्तु पुण्यस्थानात् परिच्युताः
अस्माभिः किल जातस्त्वमिति केनाप्युदाहृतम्
तत् सत्यमेतत् संश्रुत्य तस्मान्नस्त्रातुमर्हसि

M. N. Dutt: “O son, we have been abandoned by our celestial like husbands without any cause. Some spread the remour that we gave birth to you. Believing this story, they beacme angry and they banished us from our holy places. You should save us from this infamy.

BORI CE: 03-219-005

अक्षयश्च भवेत्स्वर्गस्त्वत्प्रसादाद्धि नः प्रभो
त्वां पुत्रं चाप्यभीप्सामः कृत्वैतदनृणो भव

MN DUTT: 02-230-004

अक्षयश्च भवेत् स्वर्गस्त्वत्प्रसादाद्धि नः प्रभो
त्वां पुत्रं चाप्यभीप्सामः कृत्वैतदनृणो भव

M. N. Dutt: We desire to adopt you as our son, so that, O lord, everlasting bliss might be secured to us through your favour. Repay thus the obligation you owe to us.

BORI CE: 03-219-006

स्कन्द उवाच
मातरो हि भवत्यो मे सुतो वोऽहमनिन्दिताः
यच्चाभीप्सथ तत्सर्वं संभविष्यति वस्तथा

MN DUTT: 02-230-005

स्कन्द उवाच मातरो हि भवत्यो मे सुतो वोऽहमनिन्दिताः
यद्वापीच्छत तत् सर्वं सम्भविष्यति वस्तथा

M. N. Dutt: Skanda said: Ofurltless ones, become my mothers. I am your son. You will obtain all the desires of your mind.

BORI CE: 03-219-007

मार्कण्डेय उवाच
एवमुक्ते ततः शक्रं किं कार्यमिति सोऽब्रवीत्
उक्तः स्कन्देन ब्रूहीति सोऽब्रवीद्वासवस्ततः

MN DUTT: 02-230-006

मार्कण्डेय उवाच विवक्षन्तं ततः शक्रं किं कार्यमिति सोऽब्रवीत्
उक्तः स्कन्देन ब्रूहीति सोऽब्रवीद् वासवस्ततः

M. N. Dutt: Markandeya said : Thereupon Shakra (Indra), having expressed his desire to say something to Skanda, the latter said, "What is it? Tell it to me.” Being thus told by Skanda, Vasava thus spoke.

BORI CE: 03-219-008

अभिजित्स्पर्धमाना तु रोहिण्या कन्यसी स्वसा
इच्छन्ती ज्येष्ठतां देवी तपस्तप्तुं वनं गता

MN DUTT: 02-230-007

अभिजित् स्पर्धमाना तु रोहिण्या अनुजा स्वसा
इच्छन्ती ज्येष्ठतां देवी तपस्तप्तुं वनं गता

M. N. Dutt: "The lady Abhijit, the younger sister of Rohini, being jealous and desirous of becoming the eldest, has gone to the forest to perform asceticism.

BORI CE: 03-219-009

तत्र मूढोऽस्मि भद्रं ते नक्षत्रं गगनाच्च्युतम्
कालं त्विमं परं स्कन्द ब्रह्मणा सह चिन्तय

MN DUTT: 02-230-008

तत्र मूढोऽस्मि भद्रं ते नक्षत्रं गगनाच्च्युतम्
कालं त्विमं परं स्कन्द ब्रह्मणा सह चिन्तय

M. N. Dutt: I amn at a loss to find out one to replace that fallen star. O Skanda, be blessed. Consult with Brahma about this matter.

BORI CE: 03-219-010

धनिष्ठादिस्तदा कालो ब्रह्मणा परिनिर्मितः
रोहिण्याद्योऽभवत्पूर्वमेवं संख्या समाभवत्

MN DUTT: 02-230-009

धनिष्ठादिस्तदा कालो ब्रह्मणा परिकल्पितः
रोहिणी ह्यभवत् पूर्वमेवं संख्या समाभवत्

M. N. Dutt: Dhanishtha and other constellations were created by Brahma. Rohini was one of them and with her their number was full."

BORI CE: 03-219-011

एवमुक्ते तु शक्रेण त्रिदिवं कृत्तिका गताः
नक्षत्रं शकटाकारं भाति तद्वह्निदैवतम्

MN DUTT: 02-230-010

एवमुक्ते तु शक्रेण त्रिदिवं कृत्तिका गताः
नक्षत्रं सप्तशीर्षाभं भाति तद् वह्निदैवतम्

M. N. Dutt: Having been thus addressed (by Indra), Skanda sent Kritika. She was placed in heavens. That star, presided over by Agni, shone as if with seven heads.

BORI CE: 03-219-012

विनता चाब्रवीत्स्कन्दं मम त्वं पिण्डदः सुतः
इच्छामि नित्यमेवाहं त्वया पुत्र सहासितुम्

MN DUTT: 02-230-011

विनता चाब्रवीत् स्कन्दं मम त्वं पिण्डदः सुतः
इच्छामि नित्यमेवाहं त्वया पुत्र सहासितुम्

M. N. Dutt: Vinata also said to Skanda, “You are my son entitled to offer me oblations. O son, I desire to live with you always."

BORI CE: 03-219-013

स्कन्द उवाच
एवमस्तु नमस्तेऽस्तु पुत्रस्नेहात्प्रशाधि माम्
स्नुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा

MN DUTT: 02-230-012

स्तुताः
स्कन्द उवाच एवमस्तु नमस्तेऽस्तु पुत्रस्नेहात् प्रशाधि माम्
स्नुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा

M. N. Dutt: Skanda said: "So be it. I bow my head to you. Guide me with a mother's affection. Respected by your daughter-in-law, you will always live with me.

BORI CE: 03-219-014

मार्कण्डेय उवाच
अथ मातृगणः सर्वः स्कन्दं वचनमब्रवीत्
वयं सर्वस्य लोकस्य मातरः कविभिः स्तुताः
इच्छामो मातरस्तुभ्यं भवितुं पूजयस्व नः

MN DUTT: 02-230-013

मार्कण्डेय उवाच अथ मातृगणः सर्वः स्कन्दं वचनमब्रवीत्
वयं सर्वस्य लोकस्य मातरः कविभिः इच्छामो मातरस्तुभ्यं भवितुं पूजयस्व नः

M. N. Dutt: Markandeya said : Thereupon the great mothers thus spoke to Skanda, “We are called by the learned as the mothers of all creatures. But we desire to be your mother; therefore honour and respect us.

BORI CE: 03-219-015

स्कन्द उवाच
मातरस्तु भवत्यो मे भवतीनामहं सुतः
उच्यतां यन्मया कार्यं भवतीनामथेप्सितम्

MN DUTT: 02-230-014

स्कन्द उवाच मातरो हि भवत्यो मे भवतीनामहं सुतः
उच्यतां यन्मया कार्यं भवतीनामथेप्सितम्

M. N. Dutt: Skanda said: Become mothers to me and let me be your son. Tell me what I can do to please you.

BORI CE: 03-219-016

मातर ऊचुः
यास्तु ता मातरः पूर्वं लोकस्यास्य प्रकल्पिताः
अस्माकं तद्भवेत्स्थानं तासां चैव न तद्भवेत्

BORI CE: 03-219-017

भवेम पूज्या लोकस्य न ताः पूज्याः सुरर्षभ
प्रजास्माकं हृतास्ताभिस्त्वत्कृते ताः प्रयच्छ नः

MN DUTT: 02-230-015

मातर ऊचुः यास्तु ता मातरः पूर्वं लोकस्यास्य प्रकल्पिताः
अस्माकं तु भवेत् स्थानं तासां चैव न तद् भवेत्
१६
भवेम पूज्या लोकस्य न ताः पूज्याः सुरर्षभ
प्रजाऽस्माकं हृतास्ताभिस्त्वत्कृते ताः प्रयच्छ न:

M. N. Dutt: The mothers said: in the days of your, the ladies were appointed as the mothers of creatures. O foremost of deities, we desire that they are disposed of that dignity. Let us be installed in their place. Let us be worshipped instead of them by all the worlds. Restore us our those progeny whom we have been deprived of by thein.

BORI CE: 03-219-018

स्कन्द उवाच
दत्ताः प्रजा न ताः शक्या भवतीभिर्निषेवितुम्
अन्यां वः कां प्रयच्छामि प्रजां यां मनसेच्छथ

MN DUTT: 02-230-016

स्कन्द उवाच वृत्ताः प्रजा न ताः शक्या भवतीभिनिषेवितुम्
अन्यां वः कां प्रयच्छामि प्रजां यां मनसेच्छथा
१८

M. N. Dutt: Skanda said: You shall not get back those offsprings that have been once given away. But if you like, I can give you (new) progeny.

BORI CE: 03-219-019

मातर ऊचुः
इच्छाम तासां मातॄणां प्रजा भोक्तुं प्रयच्छ नः
त्वया सह पृथग्भूता ये च तासामथेश्वराः

MN DUTT: 02-230-017

मातर ऊचुः इच्छाम तासां मातृणां प्रजा भोक्तुं प्रयच्छ नः
त्वया सह पृथग्भूता ये च तासामथेश्वराः

M. N. Dutt: The mothers said : We desire that while living with you we may be able to eat up the progeny of those mothers and their grandsons by assuming different shapes. Grant us this favour.

BORI CE: 03-219-020

स्कन्द उवाच
प्रजा वो दद्मि कष्टं तु भवतीभिरुदाहृतम्
परिरक्षत भद्रं वः प्रजाः साधु नमस्कृताः

MN DUTT: 02-230-018

स्कन्द उवाच प्रजा वो दयि कष्टं तु भवतीभिरुदाहृतम्
परिरक्षत भद्रं वः प्रजाः साधु नमस्कृताः

M. N. Dutt: Skanda said: I can grant you progeny. But what you ask is very painful. Be blessed. O mothers, I bow my head to you, do give them your protection and care.

BORI CE: 03-219-021

मातर ऊचुः
परिरक्षाम भद्रं ते प्रजाः स्कन्द यथेच्छसि
त्वया नो रोचते स्कन्द सहवासश्चिरं प्रभो

MN DUTT: 02-230-019

मातर ऊचुः परिरक्षाम भद्रं ते प्रजाः स्कन्द यथेच्छसि
त्वया नो रोचते स्कन्द सहवासश्चिरं प्रभो

M. N. Dutt: The mothers said: O Skanda, we shall protect them as you desire. Be blessed, O lord Skanda, we desire to live with you always.

BORI CE: 03-219-022

स्कन्द उवाच
यावत्षोडश वर्षाणि भवन्ति तरुणाः प्रजाः
प्रबाधत मनुष्याणां तावद्रूपैः पृथग्विधैः

BORI CE: 03-219-023

अहं च वः प्रदास्यामि रौद्रमात्मानमव्ययम्
परमं तेन सहिता सुखं वत्स्यथ पूजिताः

MN DUTT: 02-230-020

स्कन्द उवाच यावत् घोडश वर्षाणि भवन्ति तरुणाः प्रजाः
प्रबाधत मनुष्याणां तावद्रूपैः पृथग्विधैः
अहं च वः प्रदास्यामि रौद्रमात्मानमव्ययम्
परमं तेन सहिताः सुखं वत्स्यथ पूजिताः

M. N. Dutt: Skanda said: So long the children of the human race do not attain the youthful state in their sixteenth year, you will afflict them inyour various forms. I shall bestow on you a fearful and inexhaustible spirit; with this you shall live happily and you shall also be worshipped by all.

BORI CE: 03-219-024

मार्कण्डेय उवाच
ततः शरीरात्स्कन्दस्य पुरुषः काञ्चनप्रभः
भोक्तुं प्रजाः स मर्त्यानां निष्पपात महाबलः

MN DUTT: 02-230-021

मार्कण्डेय उवाच ततः शरीरात् स्कन्दस्य पुरुषः पावकप्रभः
भोक्तुं प्रजाः स मर्त्यानां निष्पपात महाप्रभः

M. N. Dutt: Markandeya said : Then a mighty fiery-being sprang up from the body of Skanda to devour the progeny of the human beings.

BORI CE: 03-219-025

अपतत्स तदा भूमौ विसंज्ञोऽथ क्षुधान्वितः
स्कन्देन सोऽभ्यनुज्ञातो रौद्ररूपोऽभवद्ग्रहः
स्कन्दापस्मारमित्याहुर्ग्रहं तं द्विजसत्तमाः

MN DUTT: 02-230-022

अपतत् सहसा भूमौ विसंज्ञोऽथ क्षुधादितः
स्कन्देन सोऽभ्यनुज्ञातो रौद्ररूपोऽभवद् ग्रहः

M. N. Dutt: He fell down upon the ground senseless and hungry. At the command of Skanda, that evil spirit assumed a fearful form.

BORI CE: 03-219-026

विनता तु महारौद्रा कथ्यते शकुनिग्रहः
पूतनां राक्षसीं प्राहुस्तं विद्यात्पूतनाग्रहम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-230-023

स्कन्दापस्मारमित्याहुर्चहं तं द्विजसत्तमाः
विनता तु महारौद्रा कथ्यते शकुनिग्रहः

M. N. Dutt: Skandapasmara is the name by which it is known amongst the excellent Brahmanas, Vinata is called the fearful Sukani Graha.

BORI CE: 03-219-027

कष्टा दारुणरूपेण घोररूपा निशाचरी
पिशाची दारुणाकारा कथ्यते शीतपूतना
गर्भान्सा मानुषीणां तु हरते घोरदर्शना

MN DUTT: 02-230-024

पूतनां राक्षसी प्राहुस्तं विद्यात् पूतनाग्रहम्
कष्टा दारुणरूपेण घोररूपा निशाचरी
पिशाची दारुणाकारा कथ्यते शीतपूतना
गर्भान् सा मानुषीणां तु हरते घोरदर्शना

M. N. Dutt: She, who is known as Putana Rakshashi by the learned, is the Graha called Putana. That fearful and terrible Rakshashi of a hideous form is called the Pishachi Shita Putana. That fearful spirit causes abortion in women.

BORI CE: 03-219-028

अदितिं रेवतीं प्राहुर्ग्रहस्तस्यास्तु रैवतः
सोऽपि बालाञ्शिशून्घोरो बाधते वै महाग्रहः

MN DUTT: 02-230-025

अदितिं रेवतीं प्राहुर्चहस्तस्यास्तु रैवतः
सोऽपि बालान् महाघोरो बाधते वै महाग्रहः

M. N. Dutt: Aditi is also known by the name of Revati; her spirits are called Raivata. That Graha also afflicts children.

BORI CE: 03-219-029

दैत्यानां या दितिर्माता तामाहुर्मुखमण्डिकाम्
अत्यर्थं शिशुमांसेन संप्रहृष्टा दुरासदा

BORI CE: 03-219-030

कुमाराश्च कुमार्यश्च ये प्रोक्ताः स्कन्दसंभवाः
तेऽपि गर्भभुजः सर्वे कौरव्य सुमहाग्रहाः

MN DUTT: 02-230-026

दैत्यानां या दितिर्माता तामाहुर्मुखण्डिकाम्
अत्यर्थं शिशुमांसेन सम्प्रहृष्टा दुरासदा
कुमाराश्च कुमार्यश्च ये प्रोक्ता: स्कन्दसम्भवाः
तेऽपि गर्भभुजः सर्वे कौरव्य सुमहाग्रहाः

M. N. Dutt: O descendant of Kuru, Diti, the mother of the Daityas, is also called Mukhamandika. That fearful spirit is very fond of little children's flesh. Those male and female children, who are said to have been begotten by Skanda, are also evil spirits; and they all destroy the fetus in the womb.

BORI CE: 03-219-031

तासामेव कुमारीणां पतयस्ते प्रकीर्तिताः
अज्ञायमाना गृह्णन्ति बालकान्रौद्रकर्मिणः

MN DUTT: 02-230-027

तासामेव पत्नीनां पतयस्ते प्रकीर्तिताः
आजायमानान् गृहणन्ति बालकान् रौद्रकर्मिणः

M. N. Dutt: They are known as the husbands of these female spirits. Children are unawares attacked by these female creatures.

BORI CE: 03-219-032

गवां माता तु या प्राज्ञैः कथ्यते सुरभिर्नृप
शकुनिस्तामथारुह्य सह भुङ्क्ते शिशून्भुवि

MN DUTT: 02-230-028

गवां माता तु या प्राज्ञैः कथ्यते सुरभिर्नृप
शकुनिस्तामथारुह्य सह भुङ्क्ते शिशून् भुवि

M. N. Dutt: O king, Surabhi, who is called the mother of all animals of the bovine species, is ridden by Shakuni who along with her devours children on earth.

BORI CE: 03-219-033

सरमा नाम या माता शुनां देवी जनाधिप
सापि गर्भान्समादत्ते मानुषीणां सदैव हि

MN DUTT: 02-230-029

सरमा नाम या माता शुनां देवी जनाधिप
सापि गर्भान् समादत्ते मानुषीणां सदैव हि

M. N. Dutt: O ruler of men, Sarama the mother of gods, also habitually kills all children when they remain in the womb.

BORI CE: 03-219-034

पादपानां च या माता करञ्जनिलया हि सा
करञ्जे तां नमस्यन्ति तस्मात्पुत्रार्थिनो नराः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-230-030

पादपानां च या माता करञ्जनिलया हि सा
वरदा सा हि सौम्या च नित्यं भूतानुकम्पिनी

M. N. Dutt: She, who is the mother of all trees, dwells in a Karanja tree. She is a giver of boons, she has a placid countenance and she is always favourably disposed towards all creatures.

BORI CE: 03-219-035

इमे त्वष्टादशान्ये वै ग्रहा मांसमधुप्रियाः
द्विपञ्चरात्रं तिष्ठन्ति सततं सूतिकागृहे

BORI CE: 03-219-036

कद्रूः सूक्ष्मवपुर्भूत्वा गर्भिणीं प्रविशेद्यदा
भुङ्क्ते सा तत्र तं गर्भं सा तु नागं प्रसूयते

MN DUTT: 02-230-031

करञ्जे तां नमस्यन्ति तस्मात् पुत्रार्थिनो नराः
इमे त्वष्टादशान्ये वै ग्रहा मांसमधुप्रियाः
द्विपञ्चरात्रं तिष्ठन्ति सततं सूतिकागृहे
कदूः सूक्ष्मवपुर्भूत्वा गर्भिणी प्रविशत्यथ
भुङ्क्ते सा तत्र तं गर्भं सा तु नागं प्रसूयते

M. N. Dutt: Those who desire to have children bow down to her who seats on Karanja tree. Those eighteen evil spirits, fond of meat and wine and also other food of the same kind, live for ten days in the lyings in room. Kadru assuming a subtle form enters into the womb of a woman. And she there destroys the fetus. The mother is thus made to give birth to a Naga.

BORI CE: 03-219-037

गन्धर्वाणां तु या माता सा गर्भं गृह्य गच्छति
ततो विलीनगर्भा सा मानुषी भुवि दृश्यते

MN DUTT: 02-230-032

गन्धर्वाणां तु या माता सा गर्भ गृह्य गच्छति
ततो विलीनगर्भा सा मानुषी भुवि दृश्यते

M. N. Dutt: She who is the mother of the Gandharvas takes away the fetus. And thus the woman is seen on the earth to have an abhortive conception.

BORI CE: 03-219-038

या जनित्री त्वप्सरसां गर्भमास्ते प्रगृह्य सा
उपविष्टं ततो गर्भं कथयन्ति मनीषिणः

MN DUTT: 02-230-033

या जनित्री त्वप्सरसां गर्भमास्ते प्रगृह्य सा
उपनष्टं ततो गर्भ कथयन्ति मनीषिणः

M. N. Dutt: She who is the mother of the Apsaras removes the fetus from the womb. And then the learned men say that the conception has become stationary.

BORI CE: 03-219-039

लोहितस्योदधेः कन्या धात्री स्कन्दस्य सा स्मृता
लोहितायनिरित्येवं कदम्बे सा हि पूज्यते

MN DUTT: 02-230-034

लोहितस्योदधेः कन्या धात्री स्कन्दस्य सा स्मृता
लोहितायनिरित्येवं कदम्बे सा हि पूज्यते

M. N. Dutt: The daughter of the deity of blood is said to be the nurse of Skanda. She is therefore worshipped under the name of Lohitayani on Kadamba trees.

BORI CE: 03-219-040

पुरुषेषु यथा रुद्रस्तथार्या प्रमदास्वपि
आर्या माता कुमारस्य पृथक्कामार्थमिज्यते

BORI CE: 03-219-041

एवमेते कुमाराणां मया प्रोक्ता महाग्रहाः
यावत्षोडश वर्षाणि अशिवास्ते शिवास्ततः

MN DUTT: 02-230-035

पुरुषेषु यथा रुद्रस्तथाऽऽर्या प्रमदास्वपि
आर्या माता कुमारस्य पृथक् कामार्थमिज्यते
एवमेते कुमाराणां मया प्रोक्ता महाग्रहाः
यावत् षोडश वर्षाणि शिशूनां ह्यशिवास्ततः

M. N. Dutt: This revered goddess acts the same part among the females as does Rudra among the males. She is the mother of all children; she is specially worshipped for their welfare. I have thus described to you all the evil spirits that preside over the destiny of children. Until children attain their sixteenth year, these spirits exercise their influence for evil and after that for good.

BORI CE: 03-219-042

ये च मातृगणाः प्रोक्ताः पुरुषाश्चैव ये ग्रहाः
सर्वे स्कन्दग्रहा नाम ज्ञेया नित्यं शरीरिभिः

MN DUTT: 02-230-036

ये च मातृगणाः प्रोक्ताः पुरुषाश्चैव ये ग्रहाः
सर्वे स्कन्दग्रहा नाम ज्ञेया नित्यं शरीरिभिः

M. N. Dutt: The male and female spirits that I have described to you are always called by men as the spirits of Skanda.

BORI CE: 03-219-043

तेषां प्रशमनं कार्यं स्नानं धूपमथाञ्जनम्
बलिकर्मोपहारश्च स्कन्दस्येज्या विशेषतः

MN DUTT: 02-230-037

तेषां प्रशमनं कार्यं स्नानं धूपमथाञ्जनम्
बलिकार्मोपहाराच स्कन्दस्यज्याविशेषतः

M. N. Dutt: They are propitiated with burnt offerings, ablutions, unguents, sacrifices and other offerings and particularly by the worship of Skanda.

BORI CE: 03-219-044

एवमेतेऽर्चिताः सर्वे प्रयच्छन्ति शुभं नृणाम्
आयुर्वीर्यं च राजेन्द्र सम्यक्पूजानमस्कृताः

BORI CE: 03-219-045

ऊर्ध्वं तु षोडशाद्वर्षाद्ये भवन्ति ग्रहा नृणाम्
तानहं संप्रवक्ष्यामि नमस्कृत्य महेश्वरम्

MN DUTT: 02-230-038

एवमभ्यर्चिताः सर्वे प्रयच्छन्ति शुभं नृणाम्
आयुर्वीर्यं च राजेन्द्र सम्यक्पूजानमस्कृताः
ऊर्ध्वं तु षोडशाद् वर्षाद् ये भवन्ति ग्रहा नृणाम् तानहं सम्प्रवक्ष्यामि नमस्कृत्य महेश्वरम्

M. N. Dutt: O king of kings, when they are respected and honoured in due form, they bestow on men whatever is good for them and also valour and long life. Having made due salutation to the great god, I shall now describe to you the nature of those spirits that influence the destinies of men after they have attained their sixteenth year.

BORI CE: 03-219-046

यः पश्यति नरो देवाञ्जाग्रद्वा शयितोऽपि वा
उन्माद्यति स तु क्षिप्रं तं तु देवग्रहं विदुः

MN DUTT: 02-230-039

यः पश्यति नरो देवान् जाचद् वा शयितोऽपि वा
उन्माद्यति स तु क्षिप्रं तं तु देवग्रहं विदुः

M. N. Dutt: The man who sees the celestials while sleeping or while he is awake soon turn mad. The spirits under whose influence this happens, are called the celestial spirits.

BORI CE: 03-219-047

आसीनश्च शयानश्च यः पश्यति नरः पितॄन्
उन्माद्यति स तु क्षिप्रं स ज्ञेयस्तु पितृग्रहः

MN DUTT: 02-230-040

आसीनश्च शयानश्च यः पश्यति नरः पितृन्
उन्माद्यति स तु क्षिप्रं स ज्ञेयस्तु पितृग्रहः

M. N. Dutt: When a man sees his deceased ancestors while he is comfortably seated or while he is lying in his bed, he turns mad. The spirit who causes this is called ancestral spirit.

BORI CE: 03-219-048

अवमन्यति यः सिद्धान्क्रुद्धाश्चापि शपन्ति यम्
उन्माद्यति स तु क्षिप्रं ज्ञेयः सिद्धग्रहस्तु सः

MN DUTT: 02-230-041

अवमन्यति यः सिद्धान् क्रुद्धाश्चापि शपन्ति यम्
उन्माद्यति स तु क्षिप्रं ज्ञेयः सिद्धग्रहस्तु सः

M. N. Dutt: The man who shows disrespect to the Siddhas and who is cursed by them in return soon turns mad. The evil spirit who causes this is called the Siddha spirit.

BORI CE: 03-219-049

उपाघ्राति च यो गन्धान्रसांश्चापि पृथग्विधान्
उन्माद्यति स तु क्षिप्रं स ज्ञेयो राक्षसो ग्रहः

MN DUTT: 02-230-042

उपाघ्राति च यो गन्धान् रसांश्चापि पृथग्विधान्
उन्माद्यति स तु क्षिप्रं स ज्ञेयो राक्षसो ग्रहः

M. N. Dutt: The spirit by whose influence a man smells sweet fragrance and becomes cognisant of various tastes and thus turns mad is called the Rakshasha spirit.

BORI CE: 03-219-050

गन्धर्वाश्चापि यं दिव्याः संस्पृशन्ति नरं भुवि
उन्माद्यति स तु क्षिप्रं ग्रहो गान्धर्व एव सः

MN DUTT: 02-230-043

गन्धर्वाश्चापि यं दिव्याः संविशन्ति नरं भुवि
उन्माद्यति स तु क्षिप्रं ग्रहो गान्धर्व एव सः

M. N. Dutt: The spirit by whose influence a man is possessed by the celestial musicians (Gandharvas) is thus made mad is called the Gandharva spirit.

BORI CE: 03-219-051

आविशन्ति च यं यक्षाः पुरुषं कालपर्यये
उन्माद्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस्तु सः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-219-052

अधिरोहन्ति यं नित्यं पिशाचाः पुरुषं क्वचित्
उन्माद्यति स तु क्षिप्रं पैशाचं तं ग्रहं विदुः

MN DUTT: 02-230-044

अधिरोहन्ति यं नित्यं पिशाचा: पुरुषं प्रति
उन्माद्यति स तु क्षिप्रं ग्रहः पैशाच एव सः

M. N. Dutt: The evil spirit by whose influence men are always persiented by the Pishachas and thus turn mad is called the Pishacha spirit.

Corresponding verse not found in BORI CE

MN DUTT: 02-230-045

आविशन्ति च यं यक्षाः पुरुषं कालपर्यये
उन्माद्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस्तु सः

M. N. Dutt: When a Yaksha spirit by some means or other enters the body of a human being, he immediately turns mad. Such a spirit is called the Yaksha spirit.

BORI CE: 03-219-053

यस्य दोषैः प्रकुपितं चित्तं मुह्यति देहिनः
उन्माद्यति स तु क्षिप्रं साधनं तस्य शास्त्रतः

MN DUTT: 02-230-046

यस्य दोषैः प्रकुपितं चित्तं मुह्यति देहिनः
उन्माद्यति स तु क्षिप्रं साधनं तस्य शास्त्रतः

M. N. Dutt: The illness of the man who goes mad, his mind being demoralised with vices, must be cured according to the methods prescribed in the Shastras.

BORI CE: 03-219-054

वैक्लव्याच्च भयाच्चैव घोराणां चापि दर्शनात्
उन्माद्यति स तु क्षिप्रं सत्त्वं तस्य तु साधनम्

MN DUTT: 02-230-047

वैक्लव्याच्च भयाच्चैव घोराणां चापि दर्शानात् उन्माद्यति स तु क्षिप्रं सान्त्वं तस्य तु साधनम्

M. N. Dutt: Men also turn mad from perplexity, from fear, as also on seeing hideous sights. Their remedy is in quieting their minds.

BORI CE: 03-219-055

कश्चित्क्रीडितुकामो वै भोक्तुकामस्तथापरः
अभिकामस्तथैवान्य इत्येष त्रिविधो ग्रहः

MN DUTT: 02-230-048

कश्चित् क्रीडितुकामो वै भोक्तुकामस्तथापरः
अभिकामस्तथैवान्य इत्येष त्रिविधो ग्रहः

M. N. Dutt: There are three classes of evil spirits, some frolicsome, some gluttonous and some sensual.

BORI CE: 03-219-056

यावत्सप्ततिवर्षाणि भवन्त्येते ग्रहा नृणाम्
अतः परं देहिनां तु ग्रहतुल्यो भवेज्ज्वरः

MN DUTT: 02-230-049

यावत् सप्ततिवर्षाणि भवन्त्येते ग्रहा नृणाम्
अतः परं देहिनां तु ग्रहतुल्यो भवेज्ज्वरः

M. N. Dutt: Until men attain the age of one hundred years these evil spirits continue to persecute them. Afterwards fever becomes the only evil spirit that affects human beings.

BORI CE: 03-219-057

अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यमतन्द्रितम्
आस्तिकं श्रद्दधानं च वर्जयन्ति सदा ग्रहाः

MN DUTT: 02-230-050

अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यमतन्द्रितम्
आस्तिकं श्रद्दधानं च वर्जयन्ति सदा ग्रहाः

M. N. Dutt: Those evil spirits always avoid those who are self-controlled and self-restrained, who are of cleanly habits, who are god-fearing and free from laziness and contamination.

BORI CE: 03-219-058

इत्येष ते ग्रहोद्देशो मानुषाणां प्रकीर्तितः
न स्पृशन्ति ग्रहा भक्तान्नरान्देवं महेश्वरम्

MN DUTT: 02-230-051

इत्येष ते ग्रहोद्देशो मानुषाणां प्रकीर्तितः
न स्पृशन्ति ग्रहा भक्तान् नरान् देवं महेश्वरम्

M. N. Dutt: O king, I have thus described to you all the evil spirits that influence the destiny of man. You who are devoted to the great god (Siva) will never be troubled.

Home | About | Back to Book 03 Contents | ← Chapter 218 | Chapter 220 →