Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 220

BORI CE: 03-220-001

मार्कण्डेय उवाच
यदा स्कन्देन मातॄणामेवमेतत्प्रियं कृतम्
अथैनमब्रवीत्स्वाहा मम पुत्रस्त्वमौरसः

MN DUTT: 02-231-001

मार्कण्डेय उवाच यदा स्कन्देन मातृणामेवमेतत् प्रियं कृतम्
अथैनमब्रवीत् स्वाहा मम पुत्रस्त्वमौरसः

M. N. Dutt: Markandeya said : When Skanda had done all these favourite works of the mothers, Svaha appeared before him and said, “You are my son.

BORI CE: 03-220-002

इच्छाम्यहं त्वया दत्तां प्रीतिं परमदुर्लभाम्
तामब्रवीत्ततः स्कन्दः प्रीतिमिच्छसि कीदृशीम्

MN DUTT: 02-231-002

इच्छाम्यहं त्वया दत्तां प्रीतिं परमदुर्लभाम्
तामब्रवीत् ततः स्कन्दः प्रीतिमिच्छसि कीदृशीम्

M. N. Dutt: I desire that you should give me great happiness." "To her Skanda replied,” What sort of happiness you desire to get?

BORI CE: 03-220-003

स्वाहोवाच
दक्षस्याहं प्रिया कन्या स्वाहा नाम महाभुज
बाल्यात्प्रभृति नित्यं च जातकामा हुताशने

BORI CE: 03-220-004

न च मां कामिनीं पुत्र सम्यग्जानाति पावकः
इच्छामि शाश्वतं वासं वस्तुं पुत्र सहाग्निना

MN DUTT: 02-231-003

स्वाहोवाच दक्षस्याहं प्रिया कन्या स्वाहा नाम महाभुजा बाल्यात्प्रभृति नित्यं च जातकामा हुताशने
न स मां कामिनी पुत्र सम्यक् जानाति पावकः
इच्छामि शाश्वतं वासं वस्तुं पुत्र सहाग्निना

M. N. Dutt: Svaha said: O mighty-armed one, O child, I am the favourite daughter of Daksha. My name is Svaha; from my youth I am in love with Agni, but that deity does not understand my feelings. I desire to live forever with him.

BORI CE: 03-220-005

स्कन्द उवाच
हव्यं कव्यं च यत्किंचिद्द्विजा मन्त्रपुरस्कृतम्
होष्यन्त्यग्नौ सदा देवि स्वाहेत्युक्त्वा समुद्यतम्

BORI CE: 03-220-006

अद्य प्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः
एवमग्निस्त्वया सार्धं सदा वत्स्यति शोभने

MN DUTT: 02-231-004

स्कन्द उवाच हव्यं कव्यं च यत्किचिद् द्विजानां मन्त्रसंस्तुतम्
होष्यन्त्यग्नौ सदा देवि स्वाहेत्युक्त्वा समुद्धृतम्
अद्यप्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः
एवमग्निस्त्वया सार्धं सदा वत्स्यति शोभने

M. N. Dutt: Skanda said: O lady, O beautiful one, from this day all the oblations that virtuous, men, who do not deviate from the path of virtue, will offer to the celestials and the Pitris with Mantras uttered by the Brahmanas shall always be offered to Agni coupled with the name of Svaha. Thus, O excellent one, you will always live with Agni.

BORI CE: 03-220-007

मार्कण्डेय उवाच
एवमुक्ता ततः स्वाहा तुष्टा स्कन्देन पूजिता
पावकेन समायुक्ता भर्त्रा स्कन्दमपूजयत्

MN DUTT: 02-231-005

मार्कण्डेय उवाच एवमुक्ता ततः स्वाहा तुष्टा स्कन्देन पूजिता
पावकेन समायुक्ता भर्ना स्कन्दमपूजयत्

M. N. Dutt: Markandeya said : Having been thus addressed and worshipped by Skanda, Svaha was greatly pleased. Being thus united with her husband Pavaka (Agni), she much honoured Skanda.

BORI CE: 03-220-008

ततो ब्रह्मा महासेनं प्रजापतिरथाब्रवीत्
अभिगच्छ महादेवं पितरं त्रिपुरार्दनम्

MN DUTT: 02-231-006

ततो ब्रह्मा महासेनं प्रजापतिरथाब्रवीत्
अभिगच्छ महादेवं पितरं त्रिपुरार्दनम्

M. N. Dutt: Then Brahma, the lord of creatures, said to Mahasena, “Go and see your father Maheshvara, the chastiser of Tripura.

BORI CE: 03-220-009

रुद्रेणाग्निं समाविश्य स्वाहामाविश्य चोमया
हितार्थं सर्वलोकानां जातस्त्वमपराजितः

MN DUTT: 02-231-007

रुद्रेणाग्नि समाविश्य स्वाहामाविश्य चोमया
हितार्थं सर्वलोकानां जातस्त्वमपराजितः

M. N. Dutt: Rudra with Agni and Uma and with Svaha have combined to make you invincible for the good of the world.

BORI CE: 03-220-010

उमायोन्यां च रुद्रेण शुक्रं सिक्तं महात्मना
आस्ते गिरौ निपतितं मिञ्जिकामिञ्जिकं यतः

BORI CE: 03-220-011

संभूतं लोहितोदे तु शुक्रशेषमवापतत्
सूर्यरश्मिषु चाप्यन्यदन्यच्चैवापतद्भुवि
आसक्तमन्यद्वृक्षेषु तदेवं पञ्चधापतत्

BORI CE: 03-220-012

त एते विविधाकारा गणा ज्ञेया मनीषिभिः
तव पारिषदा घोरा य एते पिशिताशनाः

BORI CE: 03-220-013

एवमस्त्विति चाप्युक्त्वा महासेनो महेश्वरम्
अपूजयदमेयात्मा पितरं पितृवत्सलः

MN DUTT: 02-231-008

उमायोन्यां च रुद्रेण शुक्रं सिक्तं महात्मना
अस्मिन् गिरौ निपतितं मिञ्जिकामिञ्जिकं यतः
सम्भूतं लोहितोदे तु शुक्रशेषमवापतत्
सूर्यरश्मिषु चाप्यन्यदन्यच्चैवापतद् भुवि
आसक्तमन्यद् वृक्षेषु तदेवं पञ्चधापतत्
तत्र ते विविधाकारा गणा ज्ञेया मनीषिभिः
तव पारिषदा घोरा य एते पिशिताशिनः
एवमस्त्विति चाप्युक्त्वा महासेनो महेश्वरम्
अपूजयदमेयात्मा पितरं पितृवत्सलः

M. N. Dutt: (Slokas to 13 not translated for obvious reason).

BORI CE: 03-220-014

अर्कपुष्पैस्तु ते पञ्च गणाः पूज्या धनार्थिभिः
व्याधिप्रशमनार्थं च तेषां पूजां समाचरेत्

MN DUTT: 02-231-009

मार्कण्डेय उवाच अर्कपुष्पैस्तु ते पञ्च गणाः पूज्या धनार्थिभिः
व्याधिप्रशमनार्थं च तेषां पूजां समाचरेत्

M. N. Dutt: Men who are desirous of acquiring wealth should worship these five classes of spirits with the sun-flower. They should also be worshipped for the alleviation of diseases.

BORI CE: 03-220-015

मिञ्जिकामिञ्जिकं चैव मिथुनं रुद्रसंभवम्
नमस्कार्यं सदैवेह बालानां हितमिच्छता

BORI CE: 03-220-016

स्त्रियो मानुषमांसादा वृद्धिका नाम नामतः
वृक्षेषु जातास्ता देव्यो नमस्कार्याः प्रजार्थिभिः

BORI CE: 03-220-017

एवमेते पिशाचानामसंख्येया गणाः स्मृताः
घण्टायाः सपताकायाः शृणु मे संभवं नृप

MN DUTT: 02-231-010

मिञ्जिकामिञ्जिकं चैव मिथुनं रुद्रसम्भवम्
नमस्कार्यं सदैवेह बालानां हितमिच्छता
स्त्रियो मानुषमांसादा वृद्धिका नाम नामतः
वृक्षेषु जातास्ता देव्यो नमस्कार्याः प्रजार्थिभिः
एवमेते पिशाचानामसंख्येय गणाः स्मृताः
घण्टायाः सपताकायाः शृणु मे सम्भवं नृप

M. N. Dutt: Minjika and Minjika, begotten by Rudra should always be worshipped by those who desire the good of their children. Those who desire to have children born to them should always worship those female spirits that live on human flesh and that are produced in trees. Thus all Pishachas are divided into innumerable classes. O king, hear now the origin of the bells and standards of Skanda.

BORI CE: 03-220-018

ऐरावतस्य घण्टे द्वे वैजयन्त्याविति श्रुते
गुहस्य ते स्वयं दत्ते शक्रेणानाय्य धीमता

MN DUTT: 02-231-011

ऐरावतस्य घण्टे द्वे वैजयन्त्याविति श्रुते
गुहस्य ते स्वयं दत्ते क्रमेणानाय्य धीमता

M. N. Dutt: Airavata had two Bells named Vaijayanti. The intelligent Indra brought them and personally gave them to Guha.

BORI CE: 03-220-019

एका तत्र विशाखस्य घण्टा स्कन्दस्य चापरा
पताका कार्त्तिकेयस्य विशाखस्य च लोहिता

MN DUTT: 02-231-012

एका तत्र विशाखस्य घण्टा स्कन्दस्य चापरा
पताका कार्तिकेयस्य विशाखस्य च लोहिता

M. N. Dutt: Vishakha took one of those Bells and Skanda the other. The standards of both Kartikeya and Vishakha are of the red colour.

BORI CE: 03-220-020

यानि क्रीडनकान्यस्य देवैर्दत्तानि वै तदा
तैरेव रमते देवो महासेनो महाबलः

MN DUTT: 02-231-013

यानि क्रीडनकान्यस्य देवैर्दत्तानि वै तदा
तैरेव रमते देवो महासेनो महाबलः

M. N. Dutt: That greatly powerful deity Mahasena was very much pleased with the toys give to him by the celestials.

BORI CE: 03-220-021

स संवृतः पिशाचानां गणैर्देवगणैस्तथा
शुशुभे काञ्चने शैले दीप्यमानः श्रिया वृतः

MN DUTT: 02-231-014

स संवृतः पिशाचानां गणैर्देवगणैस्तथा
शुशुभे काञ्चने शैले दीप्यमानः श्रिया वृतः

M. N. Dutt: Surrounded by the celestials and the Pishachas and seated on the golden mountain, he looked effulgent in all the grandeur of prosperity.

BORI CE: 03-220-022

तेन वीरेण शुशुभे स शैलः शुभकाननः
आदित्येनेवांशुमता मन्दरश्चारुकन्दरः

MN DUTT: 02-231-015

तेन वीरेण शुशुभे स शैलः शुभकाननः
आदित्येनेवांशुमता मन्दरश्चारुकन्दरः

M. N. Dutt: That mountain covered with beautiful forests looked grand with the presence of that hero, as the Mandara with charming caves looks with the rays of the sun.

BORI CE: 03-220-023

संतानकवनैः फुल्लैः करवीरवनैरपि
पारिजातवनैश्चैव जपाशोकवनैस्तथा

BORI CE: 03-220-024

कदम्बतरुषण्डैश्च दिव्यैर्मृगगणैरपि
दिव्यैः पक्षिगणैश्चैव शुशुभे श्वेतपर्वतः

BORI CE: 03-220-025

तत्र देवगणाः सर्वे सर्वे चैव महर्षयः
मेघतूर्यरवाश्चैव क्षुब्धोदधिसमस्वनाः

BORI CE: 03-220-026

तत्र दिव्याश्च गन्धर्वा नृत्यन्त्यप्सरसस्तथा
हृष्टानां तत्र भूतानां श्रूयते निनदो महान्

MN DUTT: 02-231-016

संतानकवनैः फुल्लैः करवीरवनैरपि
पारिजातवनैश्चैव जपाशोकवनैस्तथा
२३
कदम्बतरुषण्डैश्च दिव्यैर्मगगणैरपि
दिव्यैः पक्षिगणैश्चैव शुशुभे श्वेतपर्वतः
तत्र देवगणा: सर्वे सर्वे देवर्षयस्तथा
मेघतूर्यरवाश्चैव क्षुब्धोदधिसमस्वनाः
तन्त्र दिव्याच गन्धर्वा नृत्यन्तेऽप्सररास्तथा! इष्टानां तत्र भूतानां श्रूयते निनदो महान्

M. N. Dutt: The white mountain was adorned with charming forests full of blossoming Santaka flowers and with forests of Karbira, Parijata, Japa and Ashoka trees and also with wild tracts, overgrown with Kadamba trees; it abounded in innumerable celestials deer and birds. The roaring clouds served the purpose of musical instruments. It sounded like the murmurs of an agitated sea. The celestials, the Gandharvas and the Apsaras began to dance. There rose a loud sound of joy from the merriment of all creatures.

BORI CE: 03-220-027

एवं सेन्द्रं जगत्सर्वं श्वेतपर्वतसंस्थितम्
प्रहृष्टं प्रेक्षते स्कन्दं न च ग्लायति दर्शनात्

MN DUTT: 02-231-017

एवं सेन्द्रं जगत् सर्वं श्वेतपर्वतसंस्थितम्
प्रहृष्टं प्रेक्षते स्कन्दं न च ग्लायति दर्शनात्

M. N. Dutt: It appeared as if Indra with all the worlds had been transferred to the white mountain. All looked at Skanda with great satisfaction. None felt tired in doing so.

Home | About | Back to Book 03 Contents | ← Chapter 219 | Chapter 221 →