Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 221

BORI CE: 03-221-001

मार्कण्डेय उवाच
यदाभिषिक्तो भगवान्सेनापत्येन पावकिः
तदा संप्रस्थितः श्रीमान्हृष्टो भद्रवटं हरः
रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः

BORI CE: 03-221-002

सहस्रं तस्य सिंहानां तस्मिन्युक्तं रथोत्तमे
उत्पपात दिवं शुभ्रं कालेनाभिप्रचोदितः

BORI CE: 03-221-003

ते पिबन्त इवाकाशं त्रासयन्तश्चराचरान्
सिंहा नभस्यगच्छन्त नदन्तश्चारुकेसराः

BORI CE: 03-221-004

तस्मिन्रथे पशुपतिः स्थितो भात्युमया सह
विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा

BORI CE: 03-221-005

अग्रतस्तस्य भगवान्धनेशो गुह्यकैः सह
आस्थाय रुचिरं याति पुष्पकं नरवाहनः

BORI CE: 03-221-006

ऐरावतं समास्थाय शक्रश्चापि सुरैः सह
पृष्ठतोऽनुययौ यान्तं वरदं वृषभध्वजम्

BORI CE: 03-221-007

जम्भकैर्यक्षरक्षोभिः स्रग्विभिः समलंकृतः
यात्यमोघो महायक्षो दक्षिणं पक्षमास्थितः

BORI CE: 03-221-008

तस्य दक्षिणतो देवा मरुतश्चित्रयोधिनः
गच्छन्ति वसुभिः सार्धं रुद्रैश्च सह संगताः

BORI CE: 03-221-009

यमश्च मृत्युना सार्धं सर्वतः परिवारितः
घोरैर्व्याधिशतैर्याति घोररूपवपुस्तथा

BORI CE: 03-221-010

यमस्य पृष्ठतश्चैव घोरस्त्रिशिखरः शितः
विजयो नाम रुद्रस्य याति शूलः स्वलंकृतः

BORI CE: 03-221-011

तमुग्रपाशो वरुणो भगवान्सलिलेश्वरः
परिवार्य शनैर्याति यादोभिर्विविधैर्वृतः

BORI CE: 03-221-012

पृष्ठतो विजयस्यापि याति रुद्रस्य पट्टिशः
गदामुसलशक्त्याद्यैर्वृतः प्रहरणोत्तमैः

BORI CE: 03-221-013

पट्टिशं त्वन्वगाद्राजंश्छत्रं रौद्रं महाप्रभम्
कमण्डलुश्चाप्यनु तं महर्षिगणसंवृतः

BORI CE: 03-221-014

तस्य दक्षिणतो भाति दण्डो गच्छञ्श्रिया वृतः
भृग्वङ्गिरोभिः सहितो देवैश्चाप्यभिपूजितः

BORI CE: 03-221-015

एषां तु पृष्ठतो रुद्रो विमले स्यन्दने स्थितः
याति संहर्षयन्सर्वांस्तेजसा त्रिदिवौकसः

BORI CE: 03-221-016

ऋषयश्चैव देवाश्च गन्धर्वा भुजगास्तथा
नद्यो नदा द्रुमाश्चैव तथैवाप्सरसां गणाः

BORI CE: 03-221-017

नक्षत्राणि ग्रहाश्चैव देवानां शिशवश्च ये
स्त्रियश्च विविधाकारा यान्ति रुद्रस्य पृष्ठतः
सृजन्त्यः पुष्पवर्षाणि चारुरूपा वराङ्गनाः

MN DUTT: 02-231-018

मार्कण्डेय उवाच यदाभिषिक्तो भगवान सैनापत्येन पावकिः
तदा सम्प्रस्थितः श्रीमान् हृष्टो भद्रवटं हरः
रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः
सहस्रं तस्य सिंहानां तस्मिन् युक्तं रथोत्तमे
उत्पपात दिवं शुभं कालेनाभिप्रचोदितम्
ते पिबन्त इवाकाशं त्रासयन्तश्चराचरान्

MN DUTT: 02-231-019

सिंहा नभस्यगच्छन्त नदन्तश्चारुकेसराः
तस्मिन् रथे पशुपतिः स्थितो भात्युमया सह

MN DUTT: 02-231-020

विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा
अचतस्तस्य भगवान् धनेशो गुह्यकैः सह

MN DUTT: 02-231-021

आस्थाय रुचिरं याति पुष्पकं नरवाहनः
ऐरावतं समास्थाय शक्रश्चापि सुरैः सह

MN DUTT: 02-231-022

पृष्ठतोऽनुययौ यान्तं वरदं वृषभध्वजम्
जृम्भकैर्यक्षरक्षोभिः स्रग्विभिः समलङ्कृतः
यात्यमोघो महायक्षो दक्षिणं पक्षमास्थितः
तस्य दक्षिणतो देवा बहवश्चित्रयोधिनः
गच्छन्ति वसुभिः सार्धं रुदैश्च सह सङ्गताः
यमश्च मृत्युना सार्धं सर्वतः परिवारितः
घोरैर्व्याधिशतैर्याति घोररूपवपुस्तथा
यमस्य पृष्ठतश्चैव घोरस्त्रिशिखरः शितः
विजयो नाम रुद्रस्य याति शूल: स्वलकृतः
तमुचपाशो वरुणो भगवान् सलिलेश्वरः
परिवार्य शनैर्याति यादोभिर्विविधैर्वृतः
पृष्ठतो विजयस्यापि याति रुद्रस्य पट्टिशः

MN DUTT: 02-231-023

गदामुसलशक्त्याद्यैर्वृतः प्रहरणोत्तमैः
पट्टिशं त्वन्वगाद् राजञ्छनं रौद्रं महाप्रभम्

MN DUTT: 02-231-024

कमण्डलुश्चाप्यनु तं महर्षिगणसेवितः
तस्य दक्षिणतो भाति दण्डो गच्छन् श्रियो वृतः

MN DUTT: 02-231-025

भृग्वङ्गिरोभिः सहितो दैवतैश्चानुपूजितः
एषां तु पृष्ठतो रुद्रो विमले स्यन्दने स्थितः
याति संहर्षयन् सर्वांस्तेजसा त्रिदिवौकसः
ऋषयश्चापि देवाश्च गन्धर्वा भुजगास्तथा
नद्यो ह्रदाः समुद्राश्च तथैवाप्सरसां गणाः
नक्षत्राणि ग्रहाश्चैव देवानां शिशवश्च ये
स्त्रियश्च विविधाकारा यान्ति रुद्रस्य पृष्ठतः
सृजन्त्यः पुष्पवर्षाणि चारुरूपा वराङ्गनाः

M. N. Dutt: When that exalted son of Pavaka was installed as the generallissimo of the celestials army, that handsome and happy lord, riding with Parvati on a car and shining as effulgent as the sun, went to a place called Bhadravata. To his beautiful chariot were yoked thousands of lions and it was driven by Kala (himself). They passed through space and seemed as if they were about to devour the sky. Striking terror into the hearts of all creatures in the mobile and immobile worlds, those lions flitted through the sky uttering fearful growls. In that chariot was seated Pashupati (Shiva) with the mother Uma. Looking like the sun with flames of lightening illuminating masses of clouds which are adorned with the bow of Indra. In front of him proceeded the lord of wealth (Kubera) with his followers Guhyakas, Riding on the backs of human beings and riding (also) on his beautiful car Pushpaka. Indra also with the celestials went riding on his elephant Airavata, And brought up the rear of Mahadeva, the giver of boons. The great Yaksha Amogha with his followers, the Jrimbhaka Yakshas and other Rakshasas adorned with garlands of flowers were in the right wing of the army. Many celestials warriors with the Vasus and the Rudras, marched in the right wing of the army. Then marched the terrible Yama in company with Death followed by hundreds of fearful diseases. Behind him was carried the fearful, sharp and well-adorned trident of Shiva called Vijaya. The exalted lord of waters Varuna with his terrible Pasha (weapon) surrounded by innumerable aquatic animals marched slowly with the trident. The trident of the Vijaya was followed by Pattisha (weapon) of Rudra guarded. By mace, balls, clubs and other excellent weapons. O king, Pattisha was followed by the greatly effulgent umbrella of Rudra. And by the vessels and by the great Rishis. On the right looked beautiful the effulgent scepter followed by Bhrigu Angira and others. Behind all these, rode Rudra on his white chariot, giving great encouragement to the celestials by his great prowess. Rivers and lakes, the seas, Apsaras, Rishis, celestials, Gandharvas, Nagas, stars, planets and other children of the celestials and also many handsome women followed him in his train. The beautiful ladies went scattering flowers all around.

BORI CE: 03-221-018

पर्जन्यश्चाप्यनुययौ नमस्कृत्य पिनाकिनम्
छत्रं तु पाण्डुरं सोमस्तस्य मूर्धन्यधारयत्
चामरे चापि वायुश्च गृहीत्वाग्निश्च विष्ठितौ

MN DUTT: 02-231-026

पर्जन्यश्चाप्यनुययौ नमस्कृत्य पिनाकिनम्
छत्रं च पाण्डुरं सोमस्तस्य मूर्धन्यधारयत्

M. N. Dutt: The clouds went along making their obeisance to the wielder of Pinaka. Soma held a white umbrella over his head.

BORI CE: 03-221-019

शक्रश्च पृष्ठतस्तस्य याति राजञ्श्रिया वृतः
सह राजर्षिभिः सर्वैः स्तुवानो वृषकेतनम्

MN DUTT: 02-231-027

चामरे चापि वायुश्च गृहीत्वाग्निश्च धिष्ठितौ
शक्रश्च पृष्ठतस्तस्य याति राजच्छ्रिया वृतः
सह राजर्षिभिः सर्वैः स्तुवानो वृषकेतनम्

M. N. Dutt: And Agni and Vayu fanned him with Chamaras. O king, he was followed by the prosperity-bound Indra accompanied with the Royal sages singing the praises of Vrishadhvaja (Shiva).

BORI CE: 03-221-020

गौरी विद्याथ गान्धारी केशिनी मित्रसाह्वया
सावित्र्या सह सर्वास्ताः पार्वत्या यान्ति पृष्ठतः

MN DUTT: 02-231-028

गौरी विद्याथ गान्धारी केशिनी मित्रसाह्वया
सावित्र्या सह सर्वास्ताः पार्वत्या यान्ति पृष्ठतः
तत्र विद्यागणा: सर्वे ये केचित् कविभिः कृताः

M. N. Dutt: Gauri, Vidhya, Gandhari, Keshini, Mitra and Savitri, all followed Parvati and so did also all those that are Vidhyas, created by the learned.

BORI CE: 03-221-021

तत्र विद्यागणाः सर्वे ये केचित्कविभिः कृताः
यस्य कुर्वन्ति वचनं सेन्द्रा देवाश्चमूमुखे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-231-029

तस्य कुर्वन्ति वचनं सेन्द्रा देवाश्चमूमुखे
गृहीत्वा तु पताकां वै यात्यचे राक्षसो ग्रहः

M. N. Dutt: The Rakshasas Grahas (spirits) that deliver different divisions of the army the commands (of Skanda) that are implicitly obeyed by Indra an the other celestials went in front of the army as standard-bearers.

BORI CE: 03-221-022

स गृहीत्वा पताकां तु यात्यग्रे राक्षसो ग्रहः
व्यापृतस्तु श्मशाने यो नित्यं रुद्रस्य वै सखा
पिङ्गलो नाम यक्षेन्द्रो लोकस्यानन्ददायकः

BORI CE: 03-221-023

एभिः स सहितस्तत्र ययौ देवो यथासुखम्
अग्रतः पृष्ठतश्चैव न हि तस्य गतिर्ध्रुवा

MN DUTT: 02-231-029

तस्य कुर्वन्ति वचनं सेन्द्रा देवाश्चमूमुखे
गृहीत्वा तु पताकां वै यात्यचे राक्षसो ग्रहः

MN DUTT: 02-231-030

व्यापृतस्तु श्मशाने यो नित्यं रुद्रस्य वै सखा
पिङ्गलो नाम यक्षेन्द्रो लोकस्यानन्ददायकः
एभिश्च सहितो देवस्तत्र याति यथासुखम्
अचतः पृष्ठतश्चैव न हि तस्य गतिर्बुवा

M. N. Dutt: The Rakshasas Grahas (spirits) that deliver different divisions of the army the commands (of Skanda) that are implicitly obeyed by Indra an the other celestials went in front of the army as standard-bearers. That foremost of Yakshas, named Pingala, the friend of Rudra, who is always present in the place where corpses are burnt and who is agreeable to all people, merrily marched with him, sometime going in front of the army and sometime falling behind it, his movements were not certain.

BORI CE: 03-221-024

रुद्रं सत्कर्मभिर्मर्त्याः पूजयन्तीह दैवतम्
शिवमित्येव यं प्राहुरीशं रुद्रं पिनाकिनम्
भावैस्तु विविधाकारैः पूजयन्ति महेश्वरम्

BORI CE: 03-221-025

देवसेनापतिस्त्वेवं देवसेनाभिरावृतः
अनुगच्छति देवेशं ब्रह्मण्यः कृत्तिकासुतः

BORI CE: 03-221-026

अथाब्रवीन्महासेनं महादेवो बृहद्वचः
सप्तमं मारुतस्कन्धं रक्ष नित्यमतन्द्रितः

MN DUTT: 02-231-031

रुद्र सत्कर्मभिर्माः पूजयन्तीह दैवतम्
शिवमित्येव यं प्राहुरीशं रुद्रं पितामहम्
भावस्तु विविधाकारैः पूजयन्ति महेश्वरम्
देवसेनापतिस्त्वेवं देवसेनाभिरावृतः
अनुगच्छति देवेशं ब्रह्मण्यः कृत्तिकासुतः
अथावबीन्महासेनं महादेवो बृहद् वचः
सप्तमं मारुतस्कन्धं रक्ष नित्यमतन्द्रितः

M. N. Dutt: Virtuous actions are the offerings with which the deity Rudra is worshipped by mortals. He is also called Shiva, the omnipotent god, the wielder of Pinaka; he is the great god. He is worshipped in various forms. The son of Kritika, the generallissimo of the celestials army, ever respectful to Brahmanas, being thus surrounded by the celestials forces, also followed that lord of the celestials. Then Mahadeva said these weighty words to Mahasena. "Carefully command the seventh army corps of the celestials forces.'

BORI CE: 03-221-027

स्कन्द उवाच
सप्तमं मारुतस्कन्धं पालयिष्याम्यहं प्रभो
यदन्यदपि मे कार्यं देव तद्वद माचिरम्

MN DUTT: 02-231-032

स्कन्द उवाच सप्तमं मारुतस्कन्धं पालयिष्याम्यहं प्रभो
यदन्यदपि में कार्यं देव तद् वद माचिरम्

M. N. Dutt: O lord, very well, I shall command, the seventh army corps. Now tell me soon if I am to do any thing else.

BORI CE: 03-221-028

रुद्र उवाच
कार्येष्वहं त्वया पुत्र संद्रष्टव्यः सदैव हि
दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि

MN DUTT: 02-231-033

रुद्र उवाच कार्येष्वहं त्वया पुत्र संद्रष्टव्यः सदैव हि
दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि

M. N. Dutt: Rudra said: O son, you shall always find me in the field of battle. By looking at me and by devotion to me, you shall derive great good.

BORI CE: 03-221-029

मार्कण्डेय उवाच
इत्युक्त्वा विससर्जैनं परिष्वज्य महेष्वरः
विसर्जिते ततः स्कन्दे बभूवौत्पातिकं महत्
सहसैव महाराज देवान्सर्वान्प्रमोहयत्

MN DUTT: 02-231-034

मार्कण्डेय उवाच इत्युक्त्वा विससर्जेनं परिष्वज्य महेश्वरः
विसर्जिते ततः स्कन्दे बभूवौत्पातिकं महत्

M. N. Dutt: Markandeya said : Having said this, Maheshvara Maheshvara (Shiva) embraced him and then permitted him to go. When Skanda was thus allowed to go, great disasters occurred.

Corresponding verse not found in BORI CE

MN DUTT: 02-231-035

सहसैव महाराज देवान् सर्वान् प्रमोहयत्
जज्वाल खं सनक्षत्रं प्रमूढं भुवनं भृशम्

M. N. Dutt: To disturb the equanimity of the celestials. The firmament with the stars was on a blaze. The whole universe became greatly confused.

BORI CE: 03-221-030

जज्वाल खं सनक्षत्रं प्रमूढं भुवनं भृशम्
चचाल व्यनदच्चोर्वी तमोभूतं जगत्प्रभो

BORI CE: 03-221-031

ततस्तद्दारुणं दृष्ट्वा क्षुभितः शंकरस्तदा
उमा चैव महाभागा देवाश्च समहर्षयः

BORI CE: 03-221-032

ततस्तेषु प्रमूढेषु पर्वताम्बुदसंनिभम्
नानाप्रहरणं घोरमदृश्यत महद्बलम्

BORI CE: 03-221-033

तद्धि घोरमसंख्येयं गर्जच्च विविधा गिरः
अभ्यद्रवद्रणे देवान्भगवन्तं च शंकरम्

BORI CE: 03-221-034

तैर्विसृष्टान्यनीकेषु बाणजालान्यनेकशः
पर्वताश्च शतघ्न्यश्च प्रासाश्च परिघा गदाः

BORI CE: 03-221-035

निपतद्भिश्च तैर्घोरैर्देवानीकं महायुधैः
क्षणेन व्यद्रवत्सर्वं विमुखं चाप्यदृश्यत

BORI CE: 03-221-036

निकृत्तयोधनागाश्वं कृत्तायुधमहारथम्
दानवैरर्दितं सैन्यं देवानां विमुखं बभौ

BORI CE: 03-221-037

असुरैर्वध्यमानं तत्पावकैरिव काननम्
अपतद्दग्धभूयिष्ठं महाद्रुमवनं यथा

BORI CE: 03-221-038

ते विभिन्नशिरोदेहाः प्रच्यवन्ते दिवौकसः
न नाथमध्यगच्छन्त वध्यमाना महारणे

BORI CE: 03-221-039

अथ तद्विद्रुतं सैन्यं दृष्ट्वा देवः पुरंदरः
आश्वासयन्नुवाचेदं बलवद्दानवार्दितम्

BORI CE: 03-221-040

भयं त्यजत भद्रं वः शूराः शस्त्राणि गृह्णत
कुरुध्वं विक्रमे बुद्धिं मा वः काचिद्व्यथा भवेत्

MN DUTT: 02-231-035

सहसैव महाराज देवान् सर्वान् प्रमोहयत्
जज्वाल खं सनक्षत्रं प्रमूढं भुवनं भृशम्

MN DUTT: 02-231-036

चचाल व्यनदच्चोर्वी तमोभूतं जगद् बभौ
ततस्तद् दारुणं दृष्ट्वा क्षुभितः शङ्करस्तदा
उमा चैव महाभागा देवाश्च समहर्षयः
ततस्तेषु प्रमूढेषु पर्वताम्बुदसंनिभम्
नानाप्रहरणं घोरमदृश्यत् महद् बलम्
तद् वै घोरमसंख्येयं गर्जच्च विविधा गिरः
अभ्यद्रवद् रणे देवान् भगवन्तं च शङ्करम्
तैर्विसृष्टान्यनीकेषु बाणजालान्यनेकशः

MN DUTT: 02-231-037

पर्वताश्च शतघ्यश्च प्रासासिपरिघा गदाः
निपतद्भिश्च तैोरैर्देवानीकं महायुधैः
क्षणेन व्यद्रवत् सर्वं विमुखं चाप्यदृश्यत
निकृत्तयोधनागाश्वं कृत्तायुधमहारथम्
दानवैरर्दितं सैन्यं देवानां विमुखं बभौ
असुरैर्वध्यमानं तत् पावकैरिव काननम्
अपतद् दग्धभूयिष्ठं महाद्रुमवनं यथा
ते विभिन्नशिरोदेहाः प्राद्रवन्तो दिवौकसः
न नाथमधिगच्छन्ति वध्यमाना महारणे
अथ तद् विद्रुतं सैन्यं दृष्ट्वा देवः पुरंदरः
आश्वासयन्नुवाचेदं बलभिद् दानवादितम्
भयं त्यजत भद्रं वः शूराः शस्त्राणि गृहणत

MN DUTT: 02-231-038

कुरुध्वं विक्रमे बुद्धि मा वः काचिद् व्यथा भवेत् जयतैनात् सुदुर्वृत्तान् दानवान् घोरदर्शनान्
अभिद्रवत भद्रं वो मया सह महासुरान्
शक्रस्य वचनं श्रुत्वा समाश्वस्ता दिवौकसः

M. N. Dutt: To disturb the equanimity of the celestials. The firmament with the stars was on a blaze. The whole universe became greatly confused. The earth tremble I and sent up a rumbling sound. Darkness covered the whole world. Seeing this fearful catastrophy, Shankara (Shiva) with the greatly blessed Uma and with the celestials and the great Rishis became greatly aggrieved. When such confusion overtook them, they saw before them a fearful and mighty army with various weapons; it looked like a mass of clouds and rocks. Those terrible and countless beings, speaking various languages, came where stood Shankara and the celestials. They hurled on the celestials showers of arrows from all directions, And also masses of rocks, maces, clubs, Shataghnis, Prasas and Parighas (all weapons). The celestials army was thrown into great confusion by the shower of those fearful weapons and they began to waver. The Danavas made a great havoc by cutting down the soldiers, horses, elephants, chariots and arins. The celestials forces were then seen to turn their backs upon the enemy. Many of them fell, killed by the Asuras as large trees fall in the forest when a wild fire takes place. The dwellers of heaven fell with their heads cut off from their bodies. They had none to lead them in that fearful battle and they were thus killed by the enemy. Seeing his army unsteady and hard pressed by the Danavas, the lord of the celestials, the slayer of Bala, Purandara, tried to rally them by saying, "O heroes, do not be afraid; may success attend you. Take up your arms. Resolve upon displaying bravery; you will then meet with no more misfortune and you will then be able to defeat these wicked and terrible wretches, the Danavas. Be blessed; attack the great Danavas with me.” Having heard the words of Shakra, the dwellers of heaven became reassured.

BORI CE: 03-221-041

जयतैनान्सुदुर्वृत्तान्दानवान्घोरदर्शनान्
अभिद्रवत भद्रं वो मया सह महासुरान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-221-042

शक्रस्य वचनं श्रुत्वा समाश्वस्ता दिवौकसः
दानवान्प्रत्ययुध्यन्त शक्रं कृत्वा व्यपाश्रयम्

BORI CE: 03-221-043

ततस्ते त्रिदशाः सर्वे मरुतश्च महाबलाः
प्रत्युद्ययुर्महावेगाः साध्याश्च वसुभिः सह

BORI CE: 03-221-044

तैर्विसृष्टान्यनीकेषु क्रुद्धैः शस्त्राणि संयुगे
शराश्च दैत्यकायेषु पिबन्ति स्मासृगुल्बणम्

BORI CE: 03-221-045

तेषां देहान्विनिर्भिद्य शरास्ते निशितास्तदा
निष्पतन्तो अदृश्यन्त नगेभ्य इव पन्नगाः

BORI CE: 03-221-046

तानि दैत्यशरीराणि निर्भिन्नानि स्म सायकैः
अपतन्भूतले राजंश्छिन्नाभ्राणीव सर्वशः

BORI CE: 03-221-047

ततस्तद्दानवं सैन्यं सर्वैर्देवगणैर्युधि
त्रासितं विविधैर्बाणैः कृतं चैव पराङ्मुखम्

BORI CE: 03-221-048

अथोत्क्रुष्टं तदा हृष्टैः सर्वैर्देवैरुदायुधैः
संहतानि च तूर्याणि तदा सर्वाण्यनेकशः

BORI CE: 03-221-049

एवमन्योन्यसंयुक्तं युद्धमासीत्सुदारुणम्
देवानां दानवानां च मांसशोणितकर्दमम्

BORI CE: 03-221-050

अनयो देवलोकस्य सहसैव व्यदृश्यत
तथा हि दानवा घोरा विनिघ्नन्ति दिवौकसः

BORI CE: 03-221-051

ततस्तूर्यप्रणादाश्च भेरीणां च महास्वनाः
बभूवुर्दानवेन्द्राणां सिंहनादाश्च दारुणाः

BORI CE: 03-221-052

अथ दैत्यबलाद्घोरान्निष्पपात महाबलः
दानवो महिषो नाम प्रगृह्य विपुलं गिरिम्

MN DUTT: 02-231-038

कुरुध्वं विक्रमे बुद्धि मा वः काचिद् व्यथा भवेत् जयतैनात् सुदुर्वृत्तान् दानवान् घोरदर्शनान्
अभिद्रवत भद्रं वो मया सह महासुरान्
शक्रस्य वचनं श्रुत्वा समाश्वस्ता दिवौकसः

MN DUTT: 02-231-039

दानवान् प्रत्ययुध्यन्त शक्रं कृत्वा व्यपाश्रयम्
ततस्ते त्रिदशाः सर्वे मरुतश्च महाबलाः

MN DUTT: 02-231-040

प्रत्युद्ययुर्महाभागाः साध्याश्च वसुभिः सह
तैर्विसृष्टान्यनीकेषु क्रुद्धः शस्त्राणि संयुगे
शराश्च दैत्यकायेषु पिबन्ति रुधिरं बहु
तेषां देहान् विनिर्भिद्य शरास्ते निशितास्तदा
निपतन्तोऽभ्यदृश्यन्त नगेभ्य इव पन्नगाः
तानि दैत्यशरीराणि निर्भिन्नानि स्म सायकैः
अपतन् भूतले राजंश्छिन्नाभ्राणीव सर्वशः
ततस्तद् दानवं सैन्यं सर्वैर्देवगणैर्युधि

MN DUTT: 02-231-041

त्रासितं विविधैर्बाणैः कृतं चैव पराङ्मुखम्
अथोत्क्रुष्टं तदा हृष्टैः सर्वैर्देवैरुदायुधैः
संहतनि च तूर्याणि प्रावाद्यन्त ह्यनेकशः
एवमन्योन्यसंयुक्तं युद्धमासीत् सुदारुणम्

MN DUTT: 02-231-042

देवानां दानवानां च मांसशोणितकर्दमम्
अनयो देवलोकस्य सहसैवाभ्यदृश्यत
तथा हि दानवा घोरा विनिघ्नन्ति दिवौकसः
ततस्तूर्यप्रणादाश्च भेरीणां च महास्वनः
बभूवुर्दानवेन्द्राणां सिहनादाश्च दारुणाः
अथ दैत्यवलाद् घोरान्निष्पपात महाबलः
दानवो महिषो नाम प्रगृह्य विपुलं गिरिम्

M. N. Dutt: Resolve upon displaying bravery; you will then meet with no more misfortune and you will then be able to defeat these wicked and terrible wretches, the Danavas. Be blessed; attack the great Danavas with me.” Having heard the words of Shakra, the dwellers of heaven became reassured. And under his leadership they again attacked the Danavas. Thereupon all the celestials and the greatly powerful Marutas. Along with the greatly exalted Sadhyas and the Vasus returned to the attack, the arrows which they angrily discharged against the enemy drank a large quantity of blood from the bodies of the Daityas and of their horses and elephants. Their sharp arrows passing through their bodies fell upon the ground looking like so inany snakes falling from the sides of a hill. O_king, the Daityas, thus pierced by the arrows, fell on all sides, looking like so many masses of clouds. Attacked by the celestials on the field of battle, the Danava forces. Were struck with panic and they wavered at that shower of various arrows. Then the celestials loudly gave vent to their joy with uplifted weapons. The celestials musicians began to play various airs. Thus took place that great battle, so fearful to both sides. The battle field was covered with blood and strewn with the bodies of both the Devas and the Danavas. The celestials however, were soon worsted and the fearful Danavas again made a great havoc of the celestials army. The Asura drums were sounded and their shrill bugles were loudly blown. The Danava chiefs sent forth terrific lion-like roars. Then came forward from the fearful Danava army a greatly powerful Danava, named Mahisha with a large mass of rocks in his hands.

BORI CE: 03-221-053

ते तं घनैरिवादित्यं दृष्ट्वा संपरिवारितम्
समुद्यतगिरिं राजन्व्यद्रवन्त दिवौकसः

MN DUTT: 02-231-043

ते तं घरिवादित्यं दृष्ट्वा सम्परिवारितम्
तमुद्यतगिरिं राजन् व्यद्रवन्त दिवौकसः

M. N. Dutt: He looked like the sun peeping from amongst a mass of dark clouds. O king, seeing that uplifted mass of rocks about to be hurled on them, the dwellers of heaven fled in confusion.

BORI CE: 03-221-054

अथाभिद्रुत्य महिषो देवांश्चिक्षेप तं गिरिम्
पतता तेन गिरिणा देवसैन्यस्य पार्थिव
भीमरूपेण निहतमयुतं प्रापतद्भुवि

MN DUTT: 02-231-044

अथाभिदुत्य महिषो देवांश्चिक्षेप तं गिरिम्
पतता तेन गिरिणा देवसैन्यस्य पार्थिव
भीमरूपेण निहतमयुतं प्रापतद् भुवि

M. N. Dutt: But they were pursued by Mahisha who hurled on them the rock. O ruler of earth, by the falling of that rock, ten thousand warriors of the celestials army were killed by being crushed to the ground.

BORI CE: 03-221-055

अथ तैर्दानवैः सार्धं महिषस्त्रासयन्सुरान्
अभ्यद्रवद्रणे तूर्णं सिंहः क्षुद्रमृगानिव

MN DUTT: 02-231-045

अथ तैर्दानवैः सार्धं महिषस्त्रासयन् सुरान्
अभ्यद्रवद् रणे तूर्णं सिंहः क्षुद्रमृगानिव

M. N. Dutt: This act of Mahisha struck terror into the hearts of the celestials. With other Danavas, he again attacked them as a lion attacks a herd of small deer.

BORI CE: 03-221-056

तमापतन्तं महिषं दृष्ट्वा सेन्द्रा दिवौकसः
व्यद्रवन्त रणे भीता विशीर्णायुधकेतनाः

MN DUTT: 02-231-046

तमापतन्तं महिषं दृष्ट्वा सेन्द्रा दिवौकसः
व्यद्रवन्त रणे भीता विकीर्णायुधकेतनाः

M. N. Dutt: When Indra and the other dwellers of heaven saw that Mahisha was advancing to attack them, they fled leaving behind their arms and colours.

BORI CE: 03-221-057

ततः स महिषः क्रुद्धस्तूर्णं रुद्ररथं ययौ
अभिद्रुत्य च जग्राह रुद्रस्य रथकूबरम्

MN DUTT: 02-231-047

ततः स महिषः क्रुद्धस्तूर्णं रुद्ररथं ययौ
अभिद्रुत्य च जग्राह रुद्रस्य रथकूबरम्

M. N. Dutt: Thereupon Mahisha was greatly enraged and the quickly advanced towards the chariot of Rudra. Reaching near, he seized its pole with his hands.

BORI CE: 03-221-058

यदा रुद्ररथं क्रुद्धो महिषः सहसा गतः
रेसतू रोदसी गाढं मुमुहुश्च महर्षयः

MN DUTT: 02-231-048

यदा रुद्ररथं क्रुद्धो महिषः सहसा गतः
रेसतू रोदसी गाढं मुमुहुश्च महर्षयः

M. N. Dutt: When Mahisha in great wrath thus seized the pole of Rudra's chariot, the earth began to groan and the great Rishis fainted away.

BORI CE: 03-221-059

व्यनदंश्च महाकाया दैत्या जलधरोपमाः
आसीच्च निश्चितं तेषां जितमस्माभिरित्युत

MN DUTT: 02-231-049

अनदंश्च महाकाया दैत्या जलधरोपमाः
आसीच्च निश्चितं तेषां जितमस्माभिरित्युत

M. N. Dutt: Huge and cloud-like Daityas made great noise in joy, thinking that they had already won the victory.

BORI CE: 03-221-060

तथाभूते तु भगवान्नावधीन्महिषं रणे
सस्मार च तदा स्कन्दं मृत्युं तस्य दुरात्मनः

MN DUTT: 02-231-050

तथाभूते तु भगवान् नावधीन्महिषं रणे
सस्मार च तदा स्कन्दं मृत्यु तस्य दुरात्मनः

M. N. Dutt: Though the exalted Rudra was in this plight, he did not kill Mahisha, for he knew that the wicked wretch would be killed by Skanda.

BORI CE: 03-221-061

महिषोऽपि रथं दृष्ट्वा रौद्रं रुद्रस्य नानदत्
देवान्संत्रासयंश्चापि दैत्यांश्चापि प्रहर्षयन्

MN DUTT: 02-231-051

महिषोऽपि रथं दृष्ट्वा रौद्रोरुद्रस्य चानदत्
देवान संत्रासयंश्चापि दैत्यांश्चापि प्रहर्षयन्

M. N. Dutt: The fiery Mahisha, gloating over the prize he had secured, sent up in great joy loud roars to the great alarm of the celestials and to the great joy of the Danavas.

BORI CE: 03-221-062

ततस्तस्मिन्भये घोरे देवानां समुपस्थिते
आजगाम महासेनः क्रोधात्सूर्य इव ज्वलन्

MN DUTT: 02-231-052

ततस्तस्मिन् भये घोरे देवानां समुपस्थिते
आजगाम महासेनः क्रोधात् सूर्य इव ज्वलन्

M. N. Dutt: When the celestials were in that great danger, Mahasena burning like a (second) sun came forward in great wrath.

BORI CE: 03-221-063

लोहिताम्बरसंवीतो लोहितस्रग्विभूषणः
लोहितास्यो महाबाहुर्हिरण्यकवचः प्रभुः

MN DUTT: 02-231-053

लोहिताम्बरसंवीतो लोहितस्त्रग्विभूषणः
लोहिताश्वो महाबाहुर्हिरण्यकवचः प्रभुः

M. N. Dutt: That mighty armed lord was clad in red , clothes, adorned with garlands of red flowers and incased in golden armour.

BORI CE: 03-221-064

रथमादित्यसंकाशमास्थितः कनकप्रभम्
तं दृष्ट्वा दैत्यसेना सा व्यद्रवत्सहसा रणे

MN DUTT: 02-231-054

रथमादित्यसंकाशमास्थितः कनकप्रभम्
तं दृष्ट्वा दैत्यसेना सा व्यद्रवत् सहसा रणे

M. N. Dutt: He rode on a golden chariot as bright as the sun, drawn by chest-nut horses. Seeing him the Daitya forces suddenly lost heart in the field of battle.

BORI CE: 03-221-065

स चापि तां प्रज्वलितां महिषस्य विदारिणीम्
मुमोच शक्तिं राजेन्द्र महासेनो महाबलः

BORI CE: 03-221-066

सा मुक्ताभ्यहनच्छक्तिर्महिषस्य शिरो महत्
पपात भिन्ने शिरसि महिषस्त्यक्तजीवितः

MN DUTT: 02-231-055

स चापि तां प्रज्वलितां महिषस्य विदारिणीम्
मुमोच शक्ति राजेन्द्र महासेनो महाबलः
सा मुक्ताभ्यहरत् तस्य महिषस्य शिरो महत्
पपात भिन्ने शिरसि महिषस्त्यक्तजीवितः

M. N. Dutt: O king of kings, the greatly powerful Mahasena hurled a blazing Shakti (weapon) for the destruction of Mahisha. That weapon cut off his head and he fell on the ground dead.

BORI CE: 03-221-067

क्षिप्ताक्षिप्ता तु सा शक्तिर्हत्वा शत्रून्सहस्रशः
स्कन्दहस्तमनुप्राप्ता दृश्यते देवदानवैः

BORI CE: 03-221-068

प्रायः शरैर्विनिहता महासेनेन धीमता
शेषा दैत्यगणा घोरा भीतास्त्रस्ता दुरासदैः
स्कन्दस्य पार्षदैर्हत्वा भक्षिताः शतसंघशः

BORI CE: 03-221-069

दानवान्भक्षयन्तस्ते प्रपिबन्तश्च शोणितम्
क्षणान्निर्दानवं सर्वमकार्षुर्भृशहर्षिताः

MN DUTT: 02-231-056

पतता शिरसा तेन द्वारं षोडशयोजनम्
पर्वताभेन पिहितं तदागम्यं ततोऽभवत्
उत्तराः कुरवस्तेन गच्छन्त्यद्य यथासुखम्
क्षिप्ताक्षिप्ता तु सा शक्तिहत्वा शत्रून् सहस्रशः
स्कन्दहस्तमनुप्राप्ता दृश्यते देवदानवैः
प्रायः शरैर्विनिहता महासेनेन धीमता
शेषा दैत्यगणा घोरा भीतास्त्रस्ता दुरासदैः
स्कन्दपारिषदैर्हत्वा भक्षिताश्च सहस्रशः
दानवान् भक्षयन्तस्ते प्रपिबन्तश्च शोणितम्
क्षणान्निनवं सर्वमकार्षु शहर्षिताः

M. N. Dutt: His head, as massive as a hill, extending in length sixteen yojanas, falling on the ground barred the entrance to the country of the northern Kurus, though now the people of that country easily pass by that gate. It was seen by the Devas and the Danavas that Skanda hurled his Shakti again and again on the field of battle. It returned to his hands again and again killing thousands of the enemies. The fearful Danavas were killed in large numbers by the arrows of the greatly intelligent Mahasena. Then they were exceedingly alarmed and the followers of Skanda began to kill and cut them down and drink their blood. They in great joy exterminated the Danavas in no time.

BORI CE: 03-221-070

तमांसीव यथा सूर्यो वृक्षानग्निर्घनान्खगः
तथा स्कन्दोऽजयच्छत्रून्स्वेन वीर्येण कीर्तिमान्

MN DUTT: 02-231-057

तमांसीव यथा सूर्यो वृक्षानग्निर्घनान् खगः
तथा स्कन्दोऽजयच्छत्रून् स्वेन वीर्येण कीर्तिमान्
१०२

M. N. Dutt: As the sun destroys darkness or as fire destroys a forest or as the wind drives away clouds. In this manner, the illustrious Skanda defeated all his enemies.

BORI CE: 03-221-071

संपूज्यमानस्त्रिदशैरभिवाद्य महेश्वरम्
शुशुभे कृत्तिकापुत्रः प्रकीर्णांशुरिवांशुमान्

MN DUTT: 02-231-058

सम्पूज्यमानस्त्रिदशैरभिवाद्य महेश्वरम्
शुशुभे कृत्तिकापुत्रः प्रकीर्णांशुरिवांशुमान

M. N. Dutt: The celestials came to congratulate him and he in his turn worshipped Maheshvara (Shiva). The son of Kritika looked as grand as the sun in all his glorious effulgence.

BORI CE: 03-221-072

नष्टशत्रुर्यदा स्कन्दः प्रयातश्च महेश्वरम्
अथाब्रवीन्महासेनं परिष्वज्य पुरंदरः

MN DUTT: 02-231-059

नष्टशत्रुर्यदा स्कन्दः प्रयातस्तु महेश्वरम्
तदाब्रवीन्महासेनं परिष्वज्य पुरंदरः

M. N. Dutt: When the enemies (of the celestials) were completely destroyed by Skanda and when Maheshvara went away, then Purandara embraced him and thus spoke to him,

BORI CE: 03-221-073

ब्रह्मदत्तवरः स्कन्द त्वयायं महिषो हतः
देवास्तृणमया यस्य बभूवुर्जयतां वर
सोऽयं त्वया महाबाहो शमितो देवकण्टकः

MN DUTT: 02-231-060

ब्रह्मदत्तवरः स्कन्द त्वयायं महिषो हतः
देवास्तृणसमा यस्य बभूवुर्जयतां वर

M. N. Dutt: "O Skanda, O foremost of all warriors, this Mahisha who was made invincible by Brahma is (now) killed by you. The celestials were like grass to him.

BORI CE: 03-221-074

शतं महिषतुल्यानां दानवानां त्वया रणे
निहतं देवशत्रूणां यैर्वयं पूर्वतापिताः

BORI CE: 03-221-075

तावकैर्भक्षिताश्चान्ये दानवाः शतसंघशः
अजेयस्त्वं रणेऽरीणामुमापतिरिव प्रभुः

MN DUTT: 02-231-061

सोऽयं त्वया महाबाहो शमितो देवकण्टकः
शतं महिषतुल्यानां दानवानां त्वया रणे
निहतं देवशत्रूणां यैर्वयं पूर्वतापिताः
तावकैर्भक्षिताश्चान्ये दानवाः शतसङ्घशः

MN DUTT: 02-231-062

अजेयस्त्वं रणेऽरीणामुमापतिरिव प्रभुः
एतत् ते प्रथमं देव ख्यातं कर्म भविष्यति

M. N. Dutt: O mighty armed hero, you have removed a thorn from the side of the celestials; you have killed in battle hundreds of Danavas, as brave as Mahisha, those enemies of the celestials who used to harass us always. Your followers have eaten up hundreds of Danavas, O god, you are as invincible in battle as the husband of Uma (Shiva). This victory will be celebrated as your first great achievement.

BORI CE: 03-221-076

एतत्ते प्रथमं देव ख्यातं कर्म भविष्यति
त्रिषु लोकेषु कीर्तिश्च तवाक्षय्या भविष्यति
वशगाश्च भविष्यन्ति सुरास्तव सुरात्मज

MN DUTT: 02-231-063

त्रिषु लोकेषु कीर्तिश्च तवाक्षय्या भविष्यति
वशगाश्च भविष्यन्ति सुरास्तव महाभुज

M. N. Dutt: Your fame will be everlasting all over the three worlds. O mighty armed hero, all the celestials will pay allegiance to you."

BORI CE: 03-221-077

महासेनेत्येवमुक्त्वा निवृत्तः सह दैवतैः
अनुज्ञातो भगवता त्र्यम्बकेन शचीपतिः

MN DUTT: 02-231-064

एवमुक्त्वा महासेनं निवृत्तः सह दैवतैः
अनुज्ञातो भगवता त्र्यम्बकेण शचीपतिः

M. N. Dutt: Having said this to Mahasena, the husband of Sachi with the permission of the three eyed deity (Shiva) left the place accompanied by the celestials.

BORI CE: 03-221-078

गतो भद्रवटं रुद्रो निवृत्ताश्च दिवौकसः
उक्ताश्च देवा रुद्रेण स्कन्दं पश्यत मामिव

MN DUTT: 02-231-065

गतो भद्रवट रुद्रो निवृत्ताश्च दिवौकसः
उक्ताश्च देवा रुद्रेण स्कन्दं पश्यत मामिव

M. N. Dutt: Rudra returned to Bhadravata and the celestials returned to their respective abodes. The celestials were thus addressed by Rudra, “Look at Skanda as you do me.

BORI CE: 03-221-079

स हत्वा दानवगणान्पूज्यमानो महर्षिभिः
एकाह्नैवाजयत्सर्वं त्रैलोक्यं वह्निनन्दनः

BORI CE: 03-221-080

स्कन्दस्य य इदं जन्म पठते सुसमाहितः
स पुष्टिमिह संप्राप्य स्कन्दसालोक्यतामियात्

MN DUTT: 02-231-066

स हत्वा दानवगणान् पूज्यमानो महर्षिभिः
एकाद्वैवाजयत् सर्वं त्रैलोक्यं वह्निनन्दनः
स्कन्दस्य य इदं विप्रः पठेज्जन्म समाहितः
स पुष्टिमिह सम्प्राप्य स्कन्दसालोक्यमाप्नुयात्

M. N. Dutt: That son of Agni, having killed the Danavas, have conquered the three worlds in one day. He has been worshipped by the great Rishis. The Brahmanas who attentively read this story of the birth of Skanda obtain prosperity in this world and the association with Skanda in the next world."

Corresponding verse not found in BORI CE

MN DUTT: 02-232-001

युधिष्ठिर उवाच भगवन् श्रोतुमिच्छामि नामान्यस्य महात्मनः
त्रिषु लोकेषु यान्यस्य विख्यातानि द्विजोत्तम

M. N. Dutt: Yudhishthira said : O high-souled and the exalted Brahmana, I desire to know the names of that great deity by which he is celebrated all over the three worlds.

Corresponding verse not found in BORI CE

MN DUTT: 02-232-002

वैशम्पायन उवाच इत्युक्तः पाण्डवेयेन महात्मा ऋषिसंनिधौ
उवाच भगवांस्तत्र मार्कण्डेयो महातपाः

M. N. Dutt: Vaishampayana said : Having been thus addressed by the illustrious Pandava in the midst of the Rishis, the exalted and the greatly ascetic Markandeya said-

Corresponding verse not found in BORI CE

MN DUTT: 02-232-003

मार्कण्डेय उवाच आग्नेयश्चैव स्कन्दश्च दीप्तकीर्तिरनामयः
मयूरकेतुर्धर्मात्मा भूतेशो महिषार्दनः
कामजित् कामदः कान्तः सत्यवाग् भुवेनश्वरः
शिशुः शीघ्रः शुचिश्चण्डो दीप्तवर्णः शुभाननः
अमोघस्त्वनधो रौद्रः प्रियश्चन्द्राननस्तथा
दीप्तशक्तिः प्रशान्तात्मा भद्रकृत् कूटमोहनः
षष्ठीप्रियश्च धर्मात्मा पवित्रो मातृवत्सलः
कन्याभर्ता विभक्तश्च स्वाहेयो रेवतीसुतः
प्रभुर्नेता विशाखश्च नैगमेयः सुदुश्चरः
सुव्रतो ललितश्चैव बालक्रीडनकप्रियः
खचारी ब्रह्मचारी च शूरः शरवणोद्भवः
विश्वामित्रप्रियश्चैव देवसेनाप्रियस्तथा
वासुदेवप्रियश्चैव प्रिय: प्रियकृदेव तु
नामान्येतानि दिव्यानि कार्तिकेयस्य यः पठेत्
स्वर्ग कीर्तिं धनं चैव स लभेन्नात्र संशयः

M. N. Dutt: Markandeya said : (They are) Agneya, Skanda, Diptakirti, Anameya, Mayuraketu, Dharmatma, Bhutesha, Mahishmardana, Kamajit, Kamada, Kanta, Satyavak, Bhuvaneshvara, Shishu, Shighra, Suchi, Chanda, Dipatvarna, Shubhanana, Amogha, Anagha, Raudra, Priya, Chandranana, Diptashakti, Prashantatman, Bhadrakrit, Kutamohana, Shashtipriya, Pavitra, Matrivatsala, Kanyabharta, Vibhakta, Svaheya, Revatisuta, Prabhu, Neta, Vishakha, Naigameya, Suduschara, Suduschara, Suvrata, Lalita, Balakridanakapriya, Akashachari, Brahmachari, Shura, Shakhanodbhava, Vishvamitrapriya, Devasenapriya, Vasudevapriya, Priya and Priyakrit. These are the divine names of Kartikeya. Whoever repeats them there is no doubt he secures fame, wealth and salvation.

Corresponding verse not found in BORI CE

MN DUTT: 02-232-004

स्तोष्यामि देवैर्ऋषिभिश्च जुष्टं शक्त्या गुहं नामभिरप्रमेयम्
षडाननं शक्तिधरं सुवीरं निबोध चैतानि कुरुप्रवी

M. N. Dutt: O foremost of the Kurus, I shall now with devotion pray to that matchless, powerful, six faced and brave Guha who is worshipped by the celestials and the Rishis. Listen to them.

Corresponding verse not found in BORI CE

MN DUTT: 02-232-005

ब्रह्मण्यो वै ब्रह्मजो ब्रह्मविच्च ब्रह्मेशयो ब्रह्मवतां वरिष्ठः
ब्रह्मप्रियो ब्राह्मणसव्रती त्वं ब्रह्मज्ञो वै ब्राह्मणानां च नेता

M. N. Dutt: O Skanda, you are devoted to Brahma you are begotten by Brahma, you are versed in the mysteries of Brahma, you are Brahmeshya, you are the foremost of those who possess Brahma, you are fond of Brahma, you are as austere as the Brahmanas, you are learned in the great mystery of Brahma and you are the leader of the Brahmanas.

Corresponding verse not found in BORI CE

MN DUTT: 02-232-006

स्वाहा स्वधा त्वं परमं पवित्रं मन्त्रस्तुतस्त्वं प्रथितः षडर्चिः
संवत्सरस्त्वमृतवश्च घड् वै मासार्धमासावयनं दिशश्च

M. N. Dutt: You are Guha, you are Svadha, you are the holiest of the holy. You are invoked by Mantras and you are celebrated as the six flamed fire, you are the year, you are the six seasons, you are the months, the fortnights, the solar declination and the cardinal points of firmament.

Corresponding verse not found in BORI CE

MN DUTT: 02-232-007

त्वं पुष्कराक्षस्त्वरविन्दवक्त्रः सहस्रवक्त्रोऽसि सहस्रबाहुः
त्वं लोकपालः परमं हविश्व त्वं भावनः सर्वसुरासुराणाम्

M. N. Dutt: You are lotus-eyed, you possess a lotus-like face, you have one thousand faces and one thousand arms. You are the ruler of the universe and you are the great oblations, you are the animating spirit of all the celestials and the Asuras.

Corresponding verse not found in BORI CE

MN DUTT: 02-232-008

त्वमेव सेनाधिपतिः प्रचण्डः प्रभुर्विभुश्चाप्यथ शत्रुजेता
सहस्रभूस्त्वं धरणी त्वमेव सहस्रतुष्टिश्च सहस्रभुक् च

M. N. Dutt: You are the generallissimo of armies, you are fury, you are the lord, you are the great master, you are the conqueror of your enemies, you Sahasrbhu, Sahasratushti and Sahasrbhuk.

Corresponding verse not found in BORI CE

MN DUTT: 02-232-009

सहस्रशीर्षस्त्वमनन्तरूपः सहस्रपात् त्वं गुह शक्तिधारी
गङ्गासुतस्त्वं स्वमतेन देव स्वाहामहीकृत्तिकानां तथैव

M. N. Dutt: You are the Sahasrapat, you are the earth herself, you possess innumerable forms and thousands of heads, you are endued with great strength. O god, you have with your own desire are appeared as the son of Ganga, Svaha and Mahikritika.

Corresponding verse not found in BORI CE

MN DUTT: 02-232-010

त्वं क्रीडसे षण्मुख कुक्कुटेन यथेष्टनानाविधकामरूपी
दीक्षासि सोमो मरुतः सदैव धर्मोऽसि वायुरचलेन्द्र इन्द्रः

M. N. Dutt: O six-faced god, you play with the cock, you assume various forms according to your own will, you are Daksha, Soma, Marutas, Dharma, Vayu and the king of mountains.

Corresponding verse not found in BORI CE

MN DUTT: 02-232-011

सनातनानामपि शाश्वतस्त्वं प्रभुः प्रभूणामपि चोचधन्वा
ऋतस्य कर्ता दितिजान्तकस्त्वं जेता रिपूणां प्रवरः सुराणाम्

M. N. Dutt: For everlasting time you are mighty, you are the most eternal of all eternal things and you are the lord of lords, you are the origin of Truth, you are the destroyer of the children of Diti, you are the great conqueror of the enemies of the celestials.

Corresponding verse not found in BORI CE

MN DUTT: 02-232-012

सूक्ष्मं तपस्तत् परमं त्वमेव परावरज्ञोऽसि परावरस्त्वम्
धर्मस्य कामस्य परस्य चैव त्वत्तेजसा कृत्स्त्रमिदं महात्मन्

M. N. Dutt: You are the personation of virtue. Being yourself both vast and minute, you are acquainted with the highest and the lowest points of virtuous acts, you are the mysteries of Brahma.

Corresponding verse not found in BORI CE

MN DUTT: 02-232-013

व्याप्तं जगत् सर्वसुरप्रवीर शक्त्या मया संस्तुत लोकनाथ
नमोऽस्तु ते द्वादशनेत्रबाहो अतः परं वेद्मि गतिं न तेऽहम्

M. N. Dutt: O foremost of the celestials, O lord of the universe, this whole creation is pervaded by your spirit. I have thus prayed to you according to the best of my power. I bow to you who possess twelve eyes and twelve hands. Your remaining attributes are beyond my conception.

Corresponding verse not found in BORI CE

MN DUTT: 02-232-014

स्कन्दस्य य इदं विप्रः पठेज्जन्म समाहितः
श्रावयेद् ब्राह्मणेभ्यो यः शृणुयाद् वा द्विजेरितम्
धनमायुर्यशो दीप्तं पुत्राञ्छत्रुजयं तथा
स पुष्टितुष्टी सम्प्राप्य स्कन्दसालोम्यमाप्नुयात्

M. N. Dutt: The Brahmana who attentively reads this story of the birth of Skanda or narrates it to Brahmanas or hears it narrated by Brahmanas obtains wealth, long-life, fame, children, victory, prosperity, contentment and association with Skanda.

Home | About | Back to Book 03 Contents | ← Chapter 220 | Chapter 222 →