Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 222

BORI CE: 03-222-001

वैशंपायन उवाच
उपासीनेषु विप्रेषु पाण्डवेषु महात्मसु
द्रौपदी सत्यभामा च विविशाते तदा समम्
जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः

MN DUTT: 02-233-001

वैशम्पायन उवाच उपासीनेषु विप्रेषु पाण्डवेषु महात्मसु
द्रौपदी सत्यभामा च विविशाते तदा समम्

M. N. Dutt: Vaishampayana sajd : When the high-souled Pandavas and the Brahmanas had taken their seats. Draupadi and Satyabhama entered the hermitage.

BORI CE: 03-222-002

चिरस्य दृष्ट्वा राजेन्द्र तेऽन्योन्यस्य प्रियंवदे
कथयामासतुश्चित्राः कथाः कुरुयदुक्षिताम्

MN DUTT: 02-233-002

जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः
चिरस्य दृष्ट्वा राजेन्द्र तेऽन्योन्यस्य प्रियंवदे
कथयामासतुश्चित्राः कथा: कुरुयत्थिताः
अथाब्रवीत् सत्यभामा कृष्णस्य महिषी प्रिया
सात्राजिती याज्ञसेनी रहसीदं सुमध्यमा
केन द्रौपदि वृत्तेन पाण्डवानधितिष्ठसि

M. N. Dutt: O king of kings, with hearts full of joy, they laughed merrily and they seated themselves at their ease. Those ladies who always spoke sweetly to each other, having met after a long time, began to talk upon various delightful topics arising out of the accounts of the Kurus and the Yadus. The slender waited Satyabhama, the favourite wife of Krishna and the daughter of Satrajit then asked (Draupadi) in private saying, "How, O Draupadi, can you rule the sons of Pandu.

BORI CE: 03-222-003

अथाब्रवीत्सत्यभामा कृष्णस्य महिषी प्रिया
सात्राजिती याज्ञसेनीं रहसीदं सुमध्यमा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-222-004

केन द्रौपदि वृत्तेन पाण्डवानुपतिष्ठसि
लोकपालोपमान्वीरान्यूनः परमसंमतान्
कथं च वशगास्तुभ्यं न कुप्यन्ति च ते शुभे

MN DUTT: 02-233-003

लोकपालोपमान् वीरान् पुन: परमसंहतान्
कथं च वशगास्तुभ्यं न कुप्यन्ति च ते शुभे

M. N. Dutt: Those heroes who are endued with great strength and beauty and who are like the Lokapalas themselves. O beautiful lady, how is it that they are so obedient to you and that they are never angry with you?

BORI CE: 03-222-005

तव वश्या हि सततं पाण्डवाः प्रियदर्शने
मुखप्रेक्षाश्च ते सर्वे तत्त्वमेतद्ब्रवीहि मे

MN DUTT: 02-233-004

तव वश्या हि सततं पाण्डवाः प्रियदर्शने
मुखप्रेक्षाश्च ते सर्वे तत्त्वमेतद् ब्रवीहि मे

M. N. Dutt: O lady of lovely feature, the Pandavas are always obedient to you. They are all watchful to do your bidding. Tell me its reason.

BORI CE: 03-222-006

व्रतचर्या तपो वापि स्नानमन्त्रौषधानि वा
विद्यावीर्यं मूलवीर्यं जपहोमस्तथागदाः

MN DUTT: 02-233-005

व्रतचर्या तपो वापि स्नानमन्त्रौषधानि वा
विद्यावीर्यं मूलवीर्यं जपहोमागदास्तथा

M. N. Dutt: It is vows or asceticism or incantations or drug in your season or the efficacy of science or the influence of youthful appearance or the recitation of particular formulae or homa or collyrium and other medicament?

BORI CE: 03-222-007

मम आचक्ष्व पाञ्चालि यशस्यं भगवेदनम्
येन कृष्णे भवेन्नित्यं मम कृष्णो वशानुगः

MN DUTT: 02-233-006

ममाद्याचक्ष्व पाञ्चालि यशस्यं भगदैवतम्
येन कृष्णे भवेन्नित्यं मम कृष्णो वशानुगः

M. N. Dutt: Tell me, O Panchala princess, of that blessed and auspicious thing by which, O Krishna, (Draupadi) my husband (Krishna) may be ever obedient to me.”

BORI CE: 03-222-008

एवमुक्त्वा सत्यभामा विरराम यशस्विनी
पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम्

MN DUTT: 02-233-007

एवमुक्त्वा सत्यभामा विरराम यशस्विनी
पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम्

M. N. Dutt: Having said this, the illustrious Satyabhama stopped. The greatly blessed and chaste Draupadi thus replied to her,

BORI CE: 03-222-009

असत्स्त्रीणां समाचारं सत्ये मामनुपृच्छसि
असदाचरिते मार्गे कथं स्यादनुकीर्तनम्

MN DUTT: 02-233-008

असत्स्त्रीणां समाचारं सत्ये मामनुपृच्छसि
असदाचरिते मार्गे कथं स्यादनुकीर्तनम्

M. N. Dutt: “O Satyabhama, you ask me of the practices of wicked women. How can I speak of practices adopted by wicked women?

BORI CE: 03-222-010

अनुप्रश्नः संशयो वा नैतत्त्वय्युपपद्यते
तथा ह्युपेता बुद्ध्या त्वं कृष्णस्य महिषी प्रिया

MN DUTT: 02-233-009

अनुप्रश्नः संशयो वा नैतत् त्वय्युपपद्यते
तथा छुपेता बुद्ध्या त्वं कृष्णस्य महिषी प्रिया

M. N. Dutt: It does not become you to put further questions to me or to doubt me. You are intelligent, you are the favourite wife of Krishna.

BORI CE: 03-222-011

यदैव भर्ता जानीयान्मन्त्रमूलपरां स्त्रियम्
उद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव

MN DUTT: 02-233-010

यदैव भर्ता जानीयान्मन्त्रमूलपरां स्त्रियम्
उद्विजेत तदैवास्याः सर्पाद् वेश्मगतादिव

M. N. Dutt: When the husband learns that his wife is addicted to incantations and drugs, from that day he begins to dread her as if a poisonous snake has entered into his sleeping chamber.

BORI CE: 03-222-012

उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः सुखम्
न जातु वशगो भर्ता स्त्रियाः स्यान्मन्त्रकारणात्

MN DUTT: 02-233-011

उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः सुखम्
न जातु वशगो भर्ता स्त्रियाः स्यान्मन्त्रकर्मणा

M. N. Dutt: Can a man afflicted with fear have peace? How can one who has no peace have happiness? A husband can never be made obedient by a wife with the help of mantras.

BORI CE: 03-222-013

अमित्रप्रहितांश्चापि गदान्परमदारुणान्
मूलप्रवादैर्हि विषं प्रयच्छन्ति जिघांसवः

BORI CE: 03-222-014

जिह्वया यानि पुरुषस्त्वचा वाप्युपसेवते
तत्र चूर्णानि दत्तानि हन्युः क्षिप्रमसंशयम्

MN DUTT: 02-233-012

अमित्रप्रहितांश्चापि गदान् परमदारुणान्
मूलप्रचारैर्हि विषं प्रयच्छन्ति जिघांसवः
जिह्वया यानि पुरुषस्त्वचा वाप्युपसेवते
तत्र चूर्णानि दत्तानि हन्युः क्षिप्रमसंशयम्

M. N. Dutt: We hear of painful diseases transmitted by enemies. Those that desire to kill others send poison in the shape of gifts, so that the man that takes the powders so sent by tongues or skin is certainly deprived of his life as soon as possible.

BORI CE: 03-222-015

जलोदरसमायुक्ताः श्वित्रिणः पलितास्तथा
अपुमांसः कृताः स्त्रीभिर्जडान्धबधिरास्तथा

MN DUTT: 02-233-013

जलोदरसमायुक्ताः श्चित्रिणः पलितास्तथा
अपुमांसः कृताः स्त्रीभिर्जडान्धबधिरास्तथा

M. N. Dutt: Women have sometimes caused dropsy and leprosy, decrepitude, impotency and idiocy, blindness and deafness in men (by administering drugs to enchant them).

BORI CE: 03-222-016

पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत
न जातु विप्रियं भर्तुः स्त्रिया कार्यं कथंचन

MN DUTT: 02-233-014

पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत
न जातु विप्रियं भर्तुः स्त्रिया कार्यं कथंचन

M. N. Dutt: These wicked women, ever treading in the path of sin, do some times injure their husbands. But the wife should never do injury to her husband.

BORI CE: 03-222-017

वर्ताम्यहं तु यां वृत्तिं पाण्डवेषु महात्मसु
तां सर्वां शृणु मे सत्यां सत्यभामे यशस्विनि

MN DUTT: 02-233-015

वर्ताम्यहं तु यां वृत्तिं पाण्डवेषु महात्मसु
तां सर्वां शृणु मे सत्यां सत्यभामे यशस्विनि

M. N. Dutt: O illustrious Satyabhama, hear now of my conduct towards the high-souled Pandavas.

BORI CE: 03-222-018

अहंकारं विहायाहं कामक्रोधौ च सर्वदा
सदारान्पाण्डवान्नित्यं प्रयतोपचराम्यहम्

MN DUTT: 02-233-016

अहंकारं विहायाहं कामक्रोधौ च सर्वदा
सदारान् पाण्डवान् नित्यं प्रयतोपचराम्यहम्

M. N. Dutt: Abandoning vanity and subduing desire and wrath, I always serve with devotion the Pandavas with all their wives.

BORI CE: 03-222-019

प्रणयं प्रतिसंगृह्य निधायात्मानमात्मनि
शुश्रूषुर्निरभीमाना पतीनां चित्तरक्षिणी

MN DUTT: 02-233-017

प्रणयं प्रतिसंहृत्य निधायात्मानमात्मनि
शुश्रुषुनिरहंमाना पतीनां चित्तरक्षिणी

M. N. Dutt: Restraining jealously with devotion of heart and without any feeling of degradation at the service I perform, I always serve my husbands.

BORI CE: 03-222-020

दुर्व्याहृताच्छङ्कमाना दुःस्थिताद्दुरवेक्षितात्
दुरासिताद्दुर्व्रजितादिङ्गिताध्यासितादपि

BORI CE: 03-222-021

सूर्यवैश्वानरनिभान्सोमकल्पान्महारथान्
सेवे चक्षुर्हणः पार्थानुग्रतेजःप्रतापिनः

MN DUTT: 02-233-018

दुर्व्याहताच्छङ्कमाना दुःस्थिताद् दुरवेक्षितात्
दुरासिताद् दुर्वजितादिङ्गिताध्यासितादपि
सूर्यवैश्वानरसमान् सोमकल्पान् महारथान्
सेवे चक्षुर्हणः पार्थानुचवीर्यप्रतापिनः

M. N. Dutt: Ever fearing to utter what is evil and false or to look or sit or walk with impropriety or to cast glances indicative of the feelings of the heart, I serve the sons of Pritha, those mighty warriors as blazing as the sun or fire and as handsome as the moon, those heroes who are endued with fearful energy and prowess and who are capable of killing their enemies by a glance of their eyes.

BORI CE: 03-222-022

देवो मनुष्यो गन्धर्वो युवा चापि स्वलंकृतः
द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः

MN DUTT: 02-233-019

देवो मनुष्यो गन्धर्वो युवा चापि स्वलंकृतः
द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः

M. N. Dutt: Celestials or men or Gandharvas, young or handsome, wealthy and adorned with ornaments, my heart is never attracted to any other.

BORI CE: 03-222-023

नाभुक्तवति नास्नाते नासंविष्टे च भर्तरि
न संविशामि नाश्नामि सदा कर्मकरेष्वपि

MN DUTT: 02-233-020

नाभुक्तवति नास्नाते नासंविष्टे च भर्तरि
न संविशामि नाश्नामि सदा कर्मकरेष्वपि

M. N. Dutt: I never bathe or eat or sleep till he that is my husband has bathed or eaten or slept, till all our servants and followers have bathed, eaten and slept.

BORI CE: 03-222-024

क्षेत्राद्वनाद्वा ग्रामाद्वा भर्तारं गृहमागतम्
प्रत्युत्थायाभिनन्दामि आसनेनोदकेन च

MN DUTT: 02-233-021

क्षेत्राद् वनाद् वा ग्रामाद् वा भर्तारं गृहमागतम्
अभ्युत्थायाभिनन्दामि आसनेनोदकेन च

M. N. Dutt: Whether returning from the field, the forest or the town or hastily rising up I always salute my husband with water and seat.

BORI CE: 03-222-025

प्रमृष्टभाण्डा मृष्टान्ना काले भोजनदायिनी
संयता गुप्तधान्या च सुसंमृष्टनिवेशना

MN DUTT: 02-233-022

प्रमृष्टभाण्डा मृष्टान्ना काले भोजनदायिनी
संयता गुप्तधान्या च सुसम्मृष्टनिवेशना

M. N. Dutt: I always keep the house and all the household articles and the food that is to be taken well-ordered and clean. I carefully keep the rice and serve them the food at the proper time.

BORI CE: 03-222-026

अतिरस्कृतसंभाषा दुःस्त्रियो नानुसेवती
अनुकूलवती नित्यं भवाम्यनलसा सदा

MN DUTT: 02-233-023

अतिरस्कृतसम्भाषा दुःस्त्रियो नानुसेवती
अनुकूलवती नित्यं भवाम्यनलसा सदा

M. N. Dutt: I am never angry, I never speak harsh words, I never imitate women that are wicked. Avoiding idleness, I always do what is agreeable.

BORI CE: 03-222-027

अनर्मे चापि हसनं द्वारि स्थानमभीक्ष्णशः
अवस्करे चिरस्थानं निष्कुटेषु च वर्जये

MN DUTT: 02-233-024

अनर्म चापि हसितं द्वारि स्थानमभीक्षणशः
अवस्करे चिरस्थानं निष्कुटेषु च वर्जये

M. N. Dutt: I never laugh except at a jest, I never stay for a long time at the gate of the house, I never stay long in places of nature's call or in pleasure gardens of the house.

BORI CE: 03-222-028

अतिहासातिरोषौ च क्रोधस्थानं च वर्जये
निरताहं सदा सत्ये भर्तॄणामुपसेवने
सर्वथा भर्तृरहितं न ममेष्टं कथंचन

MN DUTT: 02-233-025

अतिहासातिरोषौ च क्रोधस्थानं च वर्जये
निरताहं सदा सत्ये भर्तृणामुपसेवने

M. N. Dutt: I always refrain from laughing loudly or indulging in high passion and from everything that may give offence. O Satyabhama, I am always engaged in serving my husbands.

Corresponding verse not found in BORI CE

MN DUTT: 02-233-026

सर्वथा भर्तृरहितं न ममेष्ट कथंचन
यदा प्रवसते भर्ता कुटुम्बार्थेन केनिचत्

M. N. Dutt: A separation from my husband is never agreeable to me. When my husbands leave home to go to my relatives,

BORI CE: 03-222-029

यदा प्रवसते भर्ता कुटुम्बार्थेन केनचित्
सुमनोवर्णकापेता भवामि व्रतचारिणी

BORI CE: 03-222-030

यच्च भर्ता न पिबति यच्च भर्ता न खादति
यच्च नाश्नाति मे भर्ता सर्वं तद्वर्जयाम्यहम्

BORI CE: 03-222-031

यथोपदेशं नियता वर्तमाना वराङ्गने
स्वलंकृता सुप्रयता भर्तुः प्रियहिते रता

BORI CE: 03-222-032

ये च धर्माः कुटुम्बेषु श्वश्र्वा मे कथिताः पुरा
भिक्षाबलिश्राद्धमिति स्थालीपाकाश्च पर्वसु
मान्यानां मानसत्कारा ये चान्ये विदिता मया

BORI CE: 03-222-033

तान्सर्वाननुवर्तामि दिवारात्रमतन्द्रिता
विनयान्नियमांश्चापि सदा सर्वात्मना श्रिता

BORI CE: 03-222-034

मृदून्सतः सत्यशीलान्सत्यधर्मानुपालिनः
आशीविषानिव क्रुद्धान्पतीन्परिचराम्यहम्

MN DUTT: 02-233-026

सर्वथा भर्तृरहितं न ममेष्ट कथंचन
यदा प्रवसते भर्ता कुटुम्बार्थेन केनिचत्

MN DUTT: 02-233-027

सुमनोवर्णकापेता भवामि व्रतचारिणी
यच्च भर्ता न पिवति यच्च भर्ता न सेवते

MN DUTT: 02-233-028

यच्च नाश्नाति मे भर्ता सर्वं तद् वर्जयाम्यहम्
यथोपदेशं नियता वर्तमाना वराङ्गने
स्वलंकृता सुप्रयता भर्तुः प्रियहिते रता
ये च धर्माः कुटुम्बेषु श्वश्र्वा मे कथिताः पुरा

MN DUTT: 02-233-029

भिक्षाबलिश्राद्धमिति स्थालीपाकाच पर्वसु
मान्यानां मानसत्कारा ये चान्ये विदिता मम
तान् सर्वाननुवर्तेऽहं दिवारात्रमतन्द्रिता
विनयान् नियमांश्चैव सदा सर्वात्मना श्रिता
मृदून् सतः सत्यशीलान् सत्यधर्मानुपालिनः
आशीविषानिव क्रुद्धान् पतीन् परिचराम्यहम्

M. N. Dutt: A separation from my husband is never agreeable to me. When my husbands leave home to go to my relatives, I give up flowers and fragrant paste of every kind and I undergo penances. Whatever my husband does not drink, whatever he does not eat. Whatever my husband does not enjoy, I always renounce. O beautiful lady, adorned with ornaments and ever self-controlled by the instructions received by me, I always devotedly seek the welfare of my husbands. I always perform those duties that my mother-in-law formerly told me in respect of relatives. As also in respect of alms-giving, of offering worship to the celestials, of offering oblations to the Pitris or boiling food on auspicious days in order to offer it to the Pitris and the guests, of reverence and of service to those that deserve our respect and of all else that are known to me. I always perform my duty night and day without the least idleness. Having my heart firmly fixed in humility and fixed in approved rules, I serve my gentle, truthful and virtuous husbands, considering them always as so many poisonous snakes capable of being enraged at trifle.

BORI CE: 03-222-035

पत्याश्रयो हि मे धर्मो मतः स्त्रीणां सनातनः
स देवः सा गतिर्नान्या तस्य का विप्रियं चरेत्

MN DUTT: 02-233-030

पत्याश्रयो हि मे धर्मो मतः स्त्रीणां सनातनः
स देवः सा गतिर्नान्या तस्य का विप्रियं चरेत्

M. N. Dutt: My opinion is that to depend on one's husband is the eternal virtue of women. The husband is wife's god, he is her (sole) refuge. There is no other refuge for her. How can then a wife act what is disagreeable to her husband?

BORI CE: 03-222-036

अहं पतीन्नातिशये नात्यश्ने नातिभूषये
नापि परिवदे श्वश्रूं सर्वदा परियन्त्रिता

MN DUTT: 02-233-031

अहं पतीन् नातिशये नात्यश्ने नातिभूषये
नापि श्वश्रू परिवदे सर्वदा परियन्त्रिता

M. N. Dutt: I never either in sleeping or in eating or in adorning my person act against the wishes of my husbands. I am always guided by my husbands. I never speak ill of my mother-inlaw.

BORI CE: 03-222-037

अवधानेन सुभगे नित्योत्थानतयैव च
भर्तारो वशगा मह्यं गुरुशुश्रूषणेन च

MN DUTT: 02-233-032

अवधानेन सुभगे नित्योत्थिततयैव च
भर्तारो वशगा मह्यं गुरुशुश्रूषयैव च

M. N. Dutt: O blessed lady, my husband has become obedient to me for my diligence, my alacrity and for the humility with which I serve my Gurus.

BORI CE: 03-222-038

नित्यमार्यामहं कुन्तीं वीरसूं सत्यवादिनीम्
स्वयं परिचराम्येका स्नानाच्छादनभोजनैः

MN DUTT: 02-233-033

नित्यमार्यामहं कुन्तीं वीरसूं सत्यवादिनीम्
स्वयं परिचराम्येतां पानाच्छादनभोजनैः

M. N. Dutt: Every day I personally wait with food and drink and clothes upon the revered and truthful Kunti, the mother of those heroes.

BORI CE: 03-222-039

नैतामतिशये जातु वस्त्रभूषणभोजनैः
नापि परिवदे चाहं तां पृथां पृथिवीसमाम्

MN DUTT: 02-233-034

नैतामतिशये जातु वस्त्रभूषणभोजनैः
नापि परिवदे चाहं तां पृथां पृथिवीरामाम्

M. N. Dutt: I never show any preference for myself over her in matters of food and attire and ornaments. I never reprove in words Pritha (Kuni) who is equal to the earth herself in forgiveness.

BORI CE: 03-222-040

अष्टावग्रे ब्राह्मणानां सहस्राणि स्म नित्यदा
भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने

MN DUTT: 02-233-035

अष्टावचे ब्राह्मणानां सहस्राणि स्म नित्यदा
भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने

M. N. Dutt: Eight thousand Brahmanas were formerly fed every day in the palace of Yudhishthira from plates of gold.

BORI CE: 03-222-041

अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः

MN DUTT: 02-233-036

अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः
त्रिंशद्दासीक एकैको यान् बिभर्ति युधिष्ठिरः

M. N. Dutt: Eighty thousand Snataka Brahmanas, all leading domestic lives, were entertained by Yudhishthira with thirty maid-servants assigned to each.

BORI CE: 03-222-042

दशान्यानि सहस्राणि येषामन्नं सुसंस्कृतम्
ह्रियते रुक्मपात्रीभिर्यतीनामूर्ध्वरेतसाम्

MN DUTT: 02-233-037

दशाऱ्यानि सहस्राणि येषामन्नं सुसंस्कृतम्
ह्रियते रुक्मपात्रीभिर्यतीनामूवरेतसाम्

M. N. Dutt: Besides these, ten thousand Yatis with their desire under complete control had their pure and well-cooked food carried to them in golden plates.

BORI CE: 03-222-043

तान्सर्वानग्रहारेण ब्राह्मणान्ब्रह्मवादिनः
यथार्हं पूजयामि स्म पानाच्छादनभोजनैः

MN DUTT: 02-233-038

तान् सर्वानग्रहारेण ब्राह्मणान् वेदवादिनः
यथार्ह पूजयामि स्म पानाच्छादनभोजनैः

M. N. Dutt: All those Brahmanas that were the utterers of the Vedas, I used always to worship duty with food, drink and clothes taken from stores, when a portion of them had been dedicated to Vishvadeva.

BORI CE: 03-222-044

शतं दासीसहस्राणि कौन्तेयस्य महात्मनः
कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलंकृताः

BORI CE: 03-222-045

महार्हमाल्याभरणाः सुवर्णाश्चन्दनोक्षिताः
मणीन्हेम च बिभ्रत्यो नृत्यगीतविशारदाः

MN DUTT: 02-233-039

शतं दासीसहस्राणि कौन्तेयस्य महात्मनः
कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलकृताः
महार्हमाल्याभरणाः सुवर्णाश्चन्दनोक्षिताः
मणीन् हेम च बिभ्रत्यो नृत्यगीतविशारदाः

M. N. Dutt: The illustrious son of Kunti, had one hundred thousand well-dressed maid-servants with bracelets of their arms and golden ornaments on their necks; they were adorned with costly garlands and gold in profusion and they were sprinkled with sandal paste. Adorned with gems and gold, they were all well-skilled in dancing and singing.

BORI CE: 03-222-046

तासां नाम च रूपं च भोजनाच्छादनानि च
सर्वासामेव वेदाहं कर्म चैव कृताकृतम्

MN DUTT: 02-233-040

तासां नाम च रूपं च भोजनाच्छादनानि च
सर्वासामेव वेदाहं कर्म चैव कर्म चैव कृताकृतम्

M. N. Dutt: I knew the names and features of every one of those girls and also what they used to eat and what they used to wear and what they used not to do.

BORI CE: 03-222-047

शतं दासीसहस्राणि कुन्तीपुत्रस्य धीमतः
पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत

MN DUTT: 02-233-041

शतं दासीसहस्राणि कुन्तीपुत्रस्य धीमतः
पात्रीहस्ता दिवारात्रमतिथीन् भोजयन्त्युत

M. N. Dutt: The greatly intelligent son of Kunti had also one hundred thousand maid-servants who duly used to feed the guests with plates of gold in their hands.

BORI CE: 03-222-048

शतमश्वसहस्राणि दश नागायुतानि च
युधिष्ठिरस्यानुयात्रमिन्द्रप्रस्थनिवासिनः

MN DUTT: 02-233-042

शतमश्वसहस्राणि दशनागायुतानि च
युधिष्ठिरस्यानुयात्रमिन्द्रप्रस्थनिवासिनः

M. N. Dutt: When Yudhishthira lived in Indraprastha, one lakh horses and one lakh elephants used to follow him.

BORI CE: 03-222-049

एतदासीत्तदा राज्ञो यन्महीं पर्यपालयत्
येषां संख्याविधिं चैव प्रदिशामि शृणोमि च

BORI CE: 03-222-050

अन्तःपुराणां सर्वेषां भृत्यानां चैव सर्वशः
आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम्

BORI CE: 03-222-051

सर्वं राज्ञः समुदयमायं च व्ययमेव च
एकाहं वेद्मि कल्याणि पाण्डवानां यशस्विनाम्

MN DUTT: 02-233-043

एतदासीत् तदा राज्ञो यन्महीं पर्यपालयत्
येषां संख्याविधिं चैव प्रदिशामि शृणोमि च
अन्तःपुराणां सर्वेषां भृत्यानां चैव सर्वशः
आगोपालाविपालेभ्यः सर्वं वेद कृताकृतम्
सर्वं राज्ञः समुदयमायं च व्ययमेव च
एकाहं वेधि कल्याणि पाण्डवानां यशस्विनि

M. N. Dutt: Such was the procession of Yudhishthira when he ruled over earth. It was I who regulated their number and formed the rules to be observed in respect to them. It was I who had to listen to all their complaints. I knew everything about the maid-servants of the palace and other servants, nay even of the cowherds and shepherds of the royal household. O blessed and illustrious lady, it was I alone among the Pandavas who knew the (real) income and expenditure of the king and what (really) their (Pandavas') whole income was.

BORI CE: 03-222-052

मयि सर्वं समासज्य कुटुम्बं भरतर्षभाः
उपासनरताः सर्वे घटन्ते स्म शुभानने

MN DUTT: 02-233-044

मयि सर्वं समासज्य कुटुम्ब भरतर्षभाः
उपासनरताः सर्वे घटयन्ति वरानने

M. N. Dutt: O beautiful lady, those foremost of Bharatas, throwing upon me the (whole) burden of looking after all those that were to be fed by them, would .iways pay their court to me.

BORI CE: 03-222-053

तमहं भारमासक्तमनाधृष्यं दुरात्मभिः
सुखं सर्वं परित्यज्य रात्र्यहानि घटामि वै

MN DUTT: 02-233-045

तमहं भारमासक्तमनाधृष्यं दुरात्मभिः
सुखं सर्वं परित्यज्य राज्यहानि घटामि वै

M. N. Dutt: This load, so heavy and incapable of being borne by persons of evil heart, 1 sacrificing my ease used to bear day and night, all the while being affectionately devoted to them.

BORI CE: 03-222-054

अधृष्यं वरुणस्येव निधिपूर्णमिवोदधिम्
एकाहं वेद्मि कोशं वै पतीनां धर्मचारिणाम्

MN DUTT: 02-233-046

अधृष्यं वरुणस्येव निधिपूर्णमिवोदधिम्
एकाहं वेद्मि कोशं वै पतीनां धर्मचारिणाम्

M. N. Dutt: While my husbands were engaged in virtuous pursuits, I supervised their treasury as inexhaustible as the ever full abode of Varuna (ocean).

BORI CE: 03-222-055

अनिशायां निशायां च सहायाः क्षुत्पिपासयोः
आराधयन्त्याः कौरव्यांस्तुल्या रात्रिरहश्च मे

MN DUTT: 02-233-047

अनिशायां निशायां च सहा या क्षुत्पिपासयोः
आराधयन्त्याः कौरव्यांस्तुल्या रात्रिरहश्च मे

M. N. Dutt: Day and night bearing hunger and thirst, I used to wait upon the Kuru princes, so that my nights and days were equal to me.

BORI CE: 03-222-056

प्रथमं प्रतिबुध्यामि चरमं संविशामि च
नित्यकालमहं सत्ये एतत्संवननं मम

MN DUTT: 02-233-048

प्रथमं प्रतिबुध्यामि चरमं संविशामि च
नित्यकालमहं सत्ये एतत् संवननं मम

M. N. Dutt: I used to rise up from my bed first and to go to my bed last. O Satyabhama, this has ever been my custom.

BORI CE: 03-222-057

एतज्जानाम्यहं कर्तुं भर्तृसंवननं महत्
असत्स्त्रीणां समाचारं नाहं कुर्यां न कामये

MN DUTT: 02-233-049

एतज्जानाम्यहं कर्तुं भर्तृसंवननं महत्
असत्स्त्रीणां समाचार नाहं कुर्यां न कामये

M. N. Dutt: This is the great charm ever known to me for making my husbands obedient to me. I have never used any charms of wicked women and I never wish to use them."

BORI CE: 03-222-058

तच्छ्रुत्वा धर्मसहितं व्याहृतं कृष्णया तदा
उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम्

BORI CE: 03-222-059

अभिपन्नास्मि पाञ्चालि याज्ञसेनि क्षमस्व मे
कामकारः सखीनां हि सोपहासं प्रभाषितुम्

MN DUTT: 02-233-050

वैशम्पायन उवाच तच्छ्रुत्वा धर्मसहितं व्याहृतं कृष्णया तदा
उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम्
अभिपन्नास्मि पाञ्चालि याज्ञसेनि क्षमस्व मे
कामकारः सखीनां हि सोपहासं प्रभाषितम्

M. N. Dutt: Vaishampayana said : Having heard these virtuous words of Krishna (Draupadi), Satyabhama expressed her greatest reverence for the Panchala princess and she thus spoke to her, "O Panchala princess, O Yajnaseni, I am in fault, forgive me. Among friends conversations in jest naturally and without premeditation arise."

Home | About | Back to Book 03 Contents | ← Chapter 221 | Chapter 223 →