Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 257

BORI CE: 03-257-001

जनमेजय उवाच
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम्
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः

MN DUTT: 02-273-001

जनमेजय उवाच एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम्
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः

M. N. Dutt: Janamejaya said : Having suffered such misery consequent upon Draupadi's being carried away what did those Pandavas, the foremost of men, do?

BORI CE: 03-257-002

वैशंपायन उवाच
एवं कृष्णां मोक्षयित्वा विनिर्जित्य जयद्रथम्
आसां चक्रे मुनिगणैर्धर्मराजो युधिष्ठिरः

MN DUTT: 02-273-002

वैशम्पायन उवाच एवं कृष्णां मोक्षयित्वा विनिर्जित्य जयद्रथम्
आसांचक्रे मुनिगणैर्धर्मराजो युधिष्ठिरः

M. N. Dutt: Vaishampayana said : Having thus released Krishna and vanquished Jayadratha, the pious king Yudhishthira took his seat by the side of the ascetics.

BORI CE: 03-257-003

तेषां मध्ये महर्षीणां शृण्वतामनुशोचताम्
मार्कण्डेयमिदं वाक्यमब्रवीत्पाण्डुनन्दनः

MN DUTT: 02-273-003

तेषां मध्ये महर्षीणां शृण्वतामनुशोचताम्
मार्कण्डेयमिदं वाक्यमब्रवीत् पाण्डुनन्दनः

M. N. Dutt: Amongst those great ascetics who were expressing their sorrow on hearing of the incident) the descendant of Pandu, addressing Markandeya, gave vent to the following.

Corresponding verse not found in BORI CE

MN DUTT: 02-273-004

युधिष्ठिर उवाच भगवन् देवर्षीणां त्वं ख्यातो भूतभविष्यवित्
संशयं परिपृच्छामि छिन्धि मे हृदि संस्थितम्

M. N. Dutt: Yudhishthira said : O venerable sir, amongst the ascetics and the celestials, you are reputed to have the fullest knowledge of both the past and future. I have a doubt in my mind, I shall ask you, (kindly) solve it.

Corresponding verse not found in BORI CE

MN DUTT: 02-273-005

दुपदस्य सुता ह्येषा वेदिमध्यात् समुत्थिता
अयोनिजा महाभागा स्नुषा पाण्डोर्महात्मनः

M. N. Dutt: This lady is the daughter of Drupada and has sprung from the sacrificial altar. She is not begotten of flesh; she is the mighty and illustrious daughter-in-law of the high-souled Pandu.

BORI CE: 03-257-004

मन्ये कालश्च बलवान्दैवं च विधिनिर्मितम्
भवितव्यं च भूतानां यस्य नास्ति व्यतिक्रमः

MN DUTT: 02-273-006

मन्ये कालश्च भगवान् दैवं च विधिनिर्मितम्
भवितव्यं च भूतानां यस्य नास्ति व्यतिक्रमः

M. N. Dutt: Me-thinks, Time and Destiny, instituted by the Deity, are inevitable io creatures and cannot be warded off.

BORI CE: 03-257-005

कथं हि पत्नीमस्माकं धर्मज्ञां धर्मचारिणीम्
संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवानृतम्

MN DUTT: 02-273-007

इमां हि पत्नीमस्माकं धर्मज्ञां धर्मचारिणीम्
संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवानृतम्

M. N. Dutt: How could (such a misfortune) overcome such a pious, chaste wife of ours, abiding by virtue, like a false accusation of theft against an honest man?

BORI CE: 03-257-006

न हि पापं कृतं किंचित्कर्म वा निन्दितं क्वचित्
द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान्

MN DUTT: 02-273-008

न हि पापं कृतं किंचित् कर्म वा निन्दितं क्वचित् द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान्

M. N. Dutt: Draupadi has not committed any iniquity or heinous deed; she has always practised highest virtues towards the Brahmanas.

BORI CE: 03-257-007

तां जहार बलाद्राजा मूढबुद्धिर्जयद्रथः
तस्याः संहरणात्प्राप्तः शिरसः केशवापनम्
पराजयं च संग्रामे ससहायः समाप्तवान्

MN DUTT: 02-273-009

तां जहार बलाद् राजा मूढबुद्धिर्जयद्रथः
तस्याः संहरणात् पापः शिरसः केशपातनम्
पराजयं च संग्रामे ससहायः समाप्तवान्
प्रत्याहृता तथास्माभिर्हत्वा तत् सैन्धवं बलम्

M. N. Dutt: The foolish king Jayadratha took her away by force; on account of this violence on her that sinful man has got his hair shaved off and has met with defeat in battle along with his soldiers. True it is, that we have rescued her after slaying the army of Saindhava.

BORI CE: 03-257-008

प्रत्याहृता तथास्माभिर्हत्वा तत्सैन्धवं बलम्
तद्दारहरणं प्राप्तमस्माभिरवितर्कितम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-257-009

दुःखश्चायं वने वासो मृगयायां च जीविका
हिंसा च मृगजातीनां वनौकोभिर्वनौकसाम्
ज्ञातिभिर्विप्रवासश्च मिथ्या व्यवसितैरयम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-273-010

तद् दारहरणं प्राप्तमस्माभिरवितर्कितम्
ज्ञातिभिर्विप्रवासश्च मिथ्याव्यवसितैरियम्

M. N. Dutt: Forsooth this disgrace, of our wife, being carried away during a moment of carelessness, has sullied us. This forest life is full of miseries; we live on chase. Though we live in forest we (always) injure the dwellers thereof. This banishment of ours is owing to our deceitful relatives.

BORI CE: 03-257-010

अस्ति नूनं मया कश्चिदल्पभाग्यतरो नरः
भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत्

MN DUTT: 02-273-011

अस्ति नूनं मया कश्चिदल्पभाग्यतरो नरः
भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत्

M. N. Dutt: Is there any one indeed who is more unfortunate than I am. Have you heard or seen of any such man before.

Home | About | Back to Book 03 Contents | ← Chapter 256 | Chapter 258 →