Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 258

BORI CE: 03-258-001

मार्कण्डेय उवाच
प्राप्तमप्रतिमं दुःखं रामेण भरतर्षभ
रक्षसा जानकी तस्य हृता भार्या बलीयसा

MN DUTT: 02-274-001

मार्कण्डेय उवाच प्राप्तमप्रतिमं दुःखं रामेण भरतर्षभ
रक्षसा जानकी तस्य हृता भार्या बलीयसा

M. N. Dutt: Markandeya said : O foremost of the Bharatas, an incomparable calamity was met with by Rama. His wife Janaki was carried away by force by the Rakshasas.

BORI CE: 03-258-002

आश्रमाद्राक्षसेन्द्रेण रावणेन विहायसा
मायामास्थाय तरसा हत्वा गृध्रं जटायुषम्

MN DUTT: 02-274-002

आश्रमाद् राक्षसेन्द्रेण रावणेन दुरात्मना
मायामास्थाय तरसा हत्वा गृधं जटायुषम्

M. N. Dutt: Resorting to Maya and having slain the vulture Jatayu, the vicious-souled Ravana, the king of Rakshasas (carried her away) from the hermitage.

BORI CE: 03-258-003

प्रत्याजहार तां रामः सुग्रीवबलमाश्रितः
बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः

MN DUTT: 02-274-003

प्रत्याजहार तां रामः सुग्रीवबलमाश्रितः
बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः

M. N. Dutt: Constructing a bridge over the ocean and burn in down Lanka with sharp shafts, by the help of Sugriva, Rama brought her back.

BORI CE: 03-258-004

युधिष्ठिर उवाच
कस्मिन्रामः कुले जातः किंवीर्यः किंपराक्रमः
रावणः कस्य वा पुत्रः किं वैरं तस्य तेन ह

MN DUTT: 02-274-004

युधिष्ठिर उवाच कस्मिन् रामः कुले जातः किंवीर्यः किम्पराक्रमः
रावणः कस्य पुत्रो वा किं वैरं तस्य तेन ह

M. N. Dutt: Yudhishthira said: In what family was be born? How was his mighty and prowess? Whose son was Rama? What enmity had he with him?

BORI CE: 03-258-005

एतन्मे भगवन्सर्वं सम्यगाख्यातुमर्हसि
श्रोतुमिच्छामि चरितं रामस्याक्लिष्टकर्मणः

MN DUTT: 02-274-005

सर्वं सम्यगाख्यातुमर्हसि
श्रोतुमिच्छामि चरितं रामस्याक्लिष्टकर्मणः

M. N. Dutt: Oh Sir, relate ail this to me. I wish to hear the story of Rama of unwearied actions.

BORI CE: 03-258-006

मार्कण्डेय उवाच
अजो नामाभवद्राजा महानिक्ष्वाकुवंशजः
तस्य पुत्रो दशरथः शश्वत्स्वाध्यायवाञ्शुचिः

MN DUTT: 02-274-006

मार्कण्डेय उवाच अजो नामाभवद् राजा महानिक्ष्वाकुवंशजः
तस्य पुत्रो दशरथः शश्वतस्वाध्यायवाञ्छुचिः

M. N. Dutt: Markandeya said : There was a great king in the family of Ikshvakus by name Aja. His son was Dasharatha, who was pure and ever devoted to the study of the Vedas.

BORI CE: 03-258-007

अभवंस्तस्य चत्वारः पुत्रा धर्मार्थकोविदाः
रामलक्ष्मणशत्रुघ्ना भरतश्च महाबलः

MN DUTT: 02-274-007

एतन्मे भगवन् अभवंस्तस्य चत्वारः पुत्रा धर्मार्थकोविदाः
रामलक्ष्मणशत्रुघ्ना भरतश्च महाबलः

M. N. Dutt: He had four sons well-versed in Dharma and Artha namely Rama, Lakshmana, Shatrughna and the mighty Bharata.

BORI CE: 03-258-008

रामस्य माता कौसल्या कैकेयी भरतस्य तु
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायाः परंतपौ

MN DUTT: 02-274-008

रामस्य माता कौसल्य कैकेयी भरतस्य तु
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायाः परंतपौ

M. N. Dutt: Rama's mother was Kausalaya, Bharata's mother was Kaikeyi and Sumitra was the mother of Lakshmana and Shatrughana, the repressors of enemies.

BORI CE: 03-258-009

विदेहराजो जनकः सीता तस्यात्मजा विभो
यां चकार स्वयं त्वष्टा रामस्य महिषीं प्रियाम्

MN DUTT: 02-274-009

विदेहराजो जनकः सीता तस्यात्मजा विभो
यां चकार स्वयं त्वष्टा रामस्य महिषीं प्रियाम्

M. N. Dutt: O lord, Janaka was the king of Videha and his daughter was Sita. Tvashtri himself created her wishing to make her the beloved queen of Rama.

BORI CE: 03-258-010

एतद्रामस्य ते जन्म सीतायाश्च प्रकीर्तितम्
रावणस्यापि ते जन्म व्याख्यास्यामि जनेश्वर

MN DUTT: 02-274-010

एतद् रामस्य ते जन्म सीतायाश्च प्रकीर्तितम्
रावणस्यापि ते जन्म व्याख्यास्यामि जनेश्वर

M. N. Dutt: I have thus recounted to you the birth of Rama and Sita; O lord of men, I shall now describe the birth of Ravana.

BORI CE: 03-258-011

पितामहो रावणस्य साक्षाद्देवः प्रजापतिः
स्वयंभूः सर्वलोकानां प्रभुः स्रष्टा महातपाः

MN DUTT: 02-274-011

पितामहो रावणस्य साक्षाद् देवः प्रजापतिः
स्वयम्भूः सर्वलोकानां प्रभुः स्रष्टा महातपाः

M. N. Dutt: Prajapati himself, the self-create, the creator, the Lord of creatures, of great exertions, is the grand-father of Ravana.

BORI CE: 03-258-012

पुलस्त्यो नाम तस्यासीन्मानसो दयितः सुतः
तस्य वैश्रवणो नाम गवि पुत्रोऽभवत्प्रभुः

MN DUTT: 02-274-012

पुलस्त्यो नाम तस्यासीन्मानसो दयितः सुतः
तस्य वैश्रवणो नाम गवि पुत्रोऽभवत् प्रभुः

M. N. Dutt: Prajapati had a favourite son born of his mind by name Pulastya; and he had a powerful son begotten of cow by name Vaishravana.

BORI CE: 03-258-013

पितरं स समुत्सृज्य पितामहमुपस्थितः
तस्य कोपात्पिता राजन्ससर्जात्मानमात्मना

MN DUTT: 02-274-013

पितरं स समुत्सृज्य पितामहमुपस्थितः
तस्य कोपात् पिता राजन् ससर्जात्मानमात्मा

M. N. Dutt: Leaving his father he went to his grandfather. Accordingly worked up with anger, O king, he created a second self of himself.

BORI CE: 03-258-014

स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै द्विजः
प्रतीकाराय सक्रोधस्ततो वैश्रवणस्य वै

MN DUTT: 02-274-014

स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै द्विजः
प्रतीकाराय सक्रोधस्ततो वैश्रवणस्य वै

M. N. Dutt: Thereupon for wrecking vengeance on Vaishravana in great anger that regenerate one, with half of his own self, created Vaishravana.

BORI CE: 03-258-015

पितामहस्तु प्रीतात्मा ददौ वैश्रवणस्य ह
अमरत्वं धनेशत्वं लोकपालत्वमेव च

MN DUTT: 02-274-015

पितामहस्तु प्रीतात्मा ददौ वैश्रवणस्य ह
अमरत्वं धनेशत्वं लोकपालत्वमेव च

M. N. Dutt: (However) pleased, the grand-father conferred on Vaishravana immortality, the sovereignty of all wealth and guardianship of one of the quarters.

BORI CE: 03-258-016

ईशानेन तथा सख्यं पुत्रं च नलकूबरम्
राजधानीनिवेशं च लङ्कां रक्षोगणान्विताम्

MN DUTT: 02-274-016

ईशानेन तथा सख्यं पुत्रं च नलकूबरम्
राजधानीनिवेशं च लङ्कां रक्षोगणान्विताम्

M. N. Dutt: The friendship with Ishana and a son named Nalakubera. He created Lanka as his capital protected by Rakshasas.

Corresponding verse not found in BORI CE

MN DUTT: 02-274-017

विमानं पुष्पकं नाम कामगं च ददौ प्रभुः
यक्षाणामाधिपत्यं च राजराजत्वमेव च

M. N. Dutt: The Lord gave him a chariot coursing at will by name Pushpaka, the sovereignty over he Yakshas and the supremacy over kings.

Home | About | Back to Book 03 Contents | ← Chapter 257 | Chapter 259 →