Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 259

BORI CE: 03-259-001

मार्कण्डेय उवाच
पुलस्त्यस्य तु यः क्रोधादर्धदेहोऽभवन्मुनिः
विश्रवा नाम सक्रोधः स वैश्रवणमैक्षत

MN DUTT: 02-275-001

मार्कण्डेय उवाच पुलस्त्यस्य तु यः क्रोधादर्धदेहोऽभवन्मुनिः
विश्रवा नाम सक्रोधः स वैश्रवणमैक्षत

M. N. Dutt: Markandeya said : The ascetic Vishrava, who was begotten of the half body of Pulastya, with great anger began to look upon Vaishravana.

BORI CE: 03-259-002

बुबुधे तं तु सक्रोधं पितरं राक्षसेश्वरः
कुबेरस्तत्प्रसादार्थं यतते स्म सदा नृप

MN DUTT: 02-275-002

बुबुधे तं तु सक्रोधं पितरं राक्षसेश्वरः
कुबेरस्तत्प्रसादार्थं यतते स्म सदा नृप

M. N. Dutt: Knowing that his sire was angry with him, Kubera, the lord of Rakshasas, always tried to please him, O king.

BORI CE: 03-259-003

स राजराजो लङ्कायां निवसन्नरवाहनः
राक्षसीः प्रददौ तिस्रः पितुर्वै परिचारिकाः

MN DUTT: 02-275-003

स राजराजो लङ्कायां न्यवसन्नरवाहनः
राक्षसीः प्रददौ तिस्रः पितुर्वै परिचारिकाः

M. N. Dutt: Living in Lanka that king of kings, borne on the shoulders of men, sent three Rakshasis to wait upon his father.

BORI CE: 03-259-004

तास्तदा तं महात्मानं संतोषयितुमुद्यताः
ऋषिं भरतशार्दूल नृत्तगीतविशारदाः

MN DUTT: 02-275-004

ताः सदा तं महात्मानं संतोषयितुमुद्यताः
ऋषि भरतशार्दूल नृत्यगीतविशारदाः

M. N. Dutt: O foremost of the Bharata, they, well-versed in the art of singing and dancing, always engaged in encompassing the pleasure of the high-souled Rishi.

BORI CE: 03-259-005

पुष्पोत्कटा च राका च मालिनी च विशां पते
अन्योन्यस्पर्धया राजञ्श्रेयस्कामाः सुमध्यमाः

MN DUTT: 02-275-005

पुष्पोत्कटा च राका च मालिनी च विशाम्पते
अन्योन्यस्पर्धया राजन् श्रेयस्कामाः सुमध्यमाः

M. N. Dutt: O lord of the world, O king, Pushpotkata and Raka and Malini, slender waisted, vied with one another in pleasing him.

BORI CE: 03-259-006

तासां स भगवांस्तुष्टो महात्मा प्रददौ वरान्
लोकपालोपमान्पुत्रानेकैकस्या यथेप्सितान्

MN DUTT: 02-275-006

स तासां भगवांस्तुष्टो महात्मा प्रददौ वरान्
लोकपालोपमान् पुत्रानेकैकस्या यथेप्सितान्

M. N. Dutt: Being pleased with them, the high-souled sage conferred boons on them-and on each of them sons like Lokapalas according to their desire.

BORI CE: 03-259-007

पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ
कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि

MN DUTT: 02-275-007

पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ
कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि

M. N. Dutt: He begot on Pushpotkata two sons, the lords of the Rakshasas, Kumbhakarna and the tenheaded (Ravana) both unequalled in prowess on earth.

BORI CE: 03-259-008

मालिनी जनयामास पुत्रमेकं विभीषणम्
राकायां मिथुनं जज्ञे खरः शूर्पणखा तथा

MN DUTT: 02-275-008

मालिनी जनयामास पुत्रमेकं विभीषणम्
राकायां मिथुनं जज्ञे खरः शूर्पणखा तथा

M. N. Dutt: On Malini he begot one son named Vibhishana; on Raka he begot one son and one daughter named Khara and Shurpanakha.

BORI CE: 03-259-009

विभीषणस्तु रूपेण सर्वेभ्योऽभ्यधिकोऽभवत्
स बभूव महाभागो धर्मगोप्ता क्रियारतिः

MN DUTT: 02-275-009

विभीषणस्तु रूपेण सर्वेभ्योऽभ्यधिकोऽभवत्
स बभूव महाभागो धर्मगोप्ता क्रियारतिः

M. N. Dutt: In beauty Vibhishana surpassed them all; he grew very pious and used to perform rites.

BORI CE: 03-259-010

दशग्रीवस्तु सर्वेषां ज्येष्ठो राक्षसपुंगवः
महोत्साहो महावीर्यो महासत्त्वपराक्रमः

MN DUTT: 02-275-010

दशग्रीवस्तु सर्वेषां श्रेष्ठो राक्षसपुङ्गवः
महोत्साहो महावीर्यो महासत्त्वपराक्रमः

M. N. Dutt: That foremost of Rakshasas, the ten-headed (Ravana) became the greatest of them all; highly energetic, powerful and gifted with great strength and prowess.

BORI CE: 03-259-011

कुम्भकर्णो बलेनासीत्सर्वेभ्योऽभ्यधिकस्तदा
मायावी रणशौण्डश्च रौद्रश्च रजनीचरः

MN DUTT: 02-275-011

कुम्भकर्णो बलेनासीत् सर्वेभ्योऽभ्यधिको युधि
मायावी रणशौण्डश्च रौद्रश्च रजनीचरः

M. N. Dutt: The Rakshasa Kumbhakarna was the most powerful in battle; he was fierce, terrible and a perfect master of the arts of illustration.

BORI CE: 03-259-012

खरो धनुषि विक्रान्तो ब्रह्मद्विट्पिशिताशनः
सिद्धविघ्नकरी चापि रौद्रा शूर्पणखा तथा

MN DUTT: 02-275-012

खरो धनुषि विक्रान्तो ब्रह्मविट् पिशिताशनः
सिद्धविघ्नकरी चापि रौद्री शूर्पणाखा तथा

M. N. Dutt: Khara was proficient in archery, inimical towards Brahmanas and used to eat flesh; Shurpanakha used always to put impediments in the performance of ascetic observances.

BORI CE: 03-259-013

सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः
ऊषुः पित्रा सह रता गन्धमादनपर्वते

MN DUTT: 02-275-013

सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः
ऊषुः पित्रा सह रता गन्धमादनपर्वते

M. N. Dutt: All those heroes, well-versed in the Vedas and intent on the performance of religious rites, lived with their father in the Gandhamadana mountain.

BORI CE: 03-259-014

ततो वैश्रवणं तत्र ददृशुर्नरवाहनम्
पित्रा सार्धं समासीनमृद्ध्या परमया युतम्

MN DUTT: 02-275-014

ततो वैश्रवणं तत्र ददृशुर्नरवाहनम्
पित्रा सार्धं समासीनमृद्ध्या परमया युतम्

M. N. Dutt: There they saw Vaishravana seated with their father possessed of wealth and carried by men.

BORI CE: 03-259-015

जातस्पर्धास्ततस्ते तु तपसे धृतनिश्चयाः
ब्रह्माणं तोषयामासुर्घोरेण तपसा तदा

MN DUTT: 02-275-015

जातामर्षास्ततस्ते तु तपसे धृतनिश्चयाः
ब्रह्माणं तोषयामासुघरिण तपसा तदा

M. N. Dutt: Possessed by jealousy they made up their mind to perform devout penances; and they pleased Brahma with severest ascetic penances.

BORI CE: 03-259-016

अतिष्ठदेकपादेन सहस्रं परिवत्सरान्
वायुभक्षो दशग्रीवः पञ्चाग्निः सुसमाहितः

MN DUTT: 02-275-016

अतिष्ठदेकपादेन सहस्रं परिवत्सरान्
वायुभक्षो दशग्रीवः पञ्चाग्निः सुसमाहितः

M. N. Dutt: Subsisting on air only surrounded by five sacred fires and engaged in meditation the tenheaded Ravana remained standing on one leg for a thousand years.

BORI CE: 03-259-017

अधःशायी कुम्भकर्णो यताहारो यतव्रतः
विभीषणः शीर्णपर्णमेकमभ्यवहारयत्

BORI CE: 03-259-018

उपवासरतिर्धीमान्सदा जप्यपरायणः
तमेव कालमातिष्ठत्तीव्रं तप उदारधीः

MN DUTT: 02-275-017

अध:शायी कुम्भकर्णो यताहारो यतव्रतः
विभीषणः शीर्णपर्णमेकमभ्यवहारयन्
उपवासरतिर्धीमान् सदा जप्यपरायणः
तमेव कालमातिष्ठत् तीव्र तप उदारधीः

M. N. Dutt: Lying down on earth and with restricted diet Kumbhakarna was engaged in penances; the wise and noble Vibhishana, fasting and living on dry leaves, engaged in meditation and practised devout penances for as long a period.

BORI CE: 03-259-019

खरः शूर्पणखा चैव तेषां वै तप्यतां तपः
परिचर्यां च रक्षां च चक्रतुर्हृष्टमानसौ

MN DUTT: 02-275-018

खरः शूर्पणखा चैव तेषां वै तप्यतां तपः
परिचर्यां च रक्षां च चक्रतुर्हष्टमानसौ

M. N. Dutt: Khara and Shurpanakha with delighted hearts waited upon and protected them who were thus engaged in devout penances.

BORI CE: 03-259-020

पूर्णे वर्षसहस्रे तु शिरश्छित्त्वा दशाननः
जुहोत्यग्नौ दुराधर्षस्तेनातुष्यज्जगत्प्रभुः

MN DUTT: 02-275-019

पूर्णे वर्षसहस्रे तु शिरश्छित्त्वा दशाननः
जुहोत्यग्नौ दुराधर्षस्तेनातुष्यज्जगत्प्रभुः

M. N. Dutt: After the completion of a thousand years the invincible ten-headed, cutting off his ten heads, made them an offering to the sacred fire. The Lord of the universe was pleased with this act.

BORI CE: 03-259-021

ततो ब्रह्मा स्वयं गत्वा तपसस्तान्न्यवारयत्
प्रलोभ्य वरदानेन सर्वानेव पृथक्पृथक्

MN DUTT: 02-275-020

ततो ब्रह्मा स्वयं गत्वा तपसस्तान् न्यवारयत्
प्रलोभ्य वरदानेन सर्वानेव पृथक् पृथक्

M. N. Dutt: Thereupon Brahma, going there himself, made them desist from ascetic observances by promising to confer upon each one of them boons separately.

BORI CE: 03-259-022

ब्रह्मोवाच
प्रीतोऽस्मि वो निवर्तध्वं वरान्वृणुत पुत्रकाः
यद्यदिष्टमृते त्वेकममरत्वं तथास्तु तत्

MN DUTT: 02-275-021

ब्रह्मोवाच प्रीतोऽस्मि वो निवर्तध्वं वरान् वृणुत पुत्रकाः
यद् यदिष्टमृते त्वेकममरत्वं तथास्तु तत्

M. N. Dutt: Brahma said: I am pleased with you, desist, O sons and pray for boons; all your desires, with the exception of immortality only, will be fulfilled.

BORI CE: 03-259-023

यद्यदग्नौ हुतं सर्वं शिरस्ते महदीप्सया
तथैव तानि ते देहे भविष्यन्ति यथेप्सितम्

MN DUTT: 02-275-022

यद् यदग्नौ हुतं सर्वं शिरस्ते महदीप्सया
तथैव तानि ते देहे भविष्यन्ति यथेप्सया

M. N. Dutt: As you have given your heads to fire from great ambition, they will again adorn your body as before, according to your desire.

BORI CE: 03-259-024

वैरूप्यं च न ते देहे कामरूपधरस्तथा
भविष्यसि रणेऽरीणां विजेतासि न संशयः

MN DUTT: 02-275-023

वैरूप्यं च न ते देहे कामरूपधरस्तथा
भविष्यसि रणेऽरीणां विजेता न च संशयः

M. N. Dutt: There will be no disfigurement in your person; you shall be able to assume any person according to your desire, you shall always vanquish your enemies in battle.

BORI CE: 03-259-025

रावण उवाच
गन्धर्वदेवासुरतो यक्षराक्षसतस्तथा
सर्पकिंनरभूतेभ्यो न मे भूयात्पराभवः

MN DUTT: 02-275-024

रावण उवाच गन्धर्वदेवासुरतो यक्षराक्षसतस्तथा
सर्पकिन्नरभूतेभ्यो न मे भूयात् पराभवः

M. N. Dutt: Ravana said: May I never meet with defeat at the hands of Gandharvas, celestials, Kinnaras Asuras, Yakshas, Rakshasas, Nagas and all other creatures.

BORI CE: 03-259-026

ब्रह्मोवाच
य एते कीर्तिताः सर्वे न तेभ्योऽस्ति भयं तव
ऋते मनुष्याद्भद्रं ते तथा तद्विहितं मया

MN DUTT: 02-275-025

ब्रह्मोवाच य एते कीर्तिताः सर्वे न तेभ्योऽस्ति भयं तव
ऋते मनुष्याद् भद्रं ते तथा तद् विहितं मया

M. N. Dutt: Brahma said: You shall have no fear from those of whom you have mentioned except from men; may good betide you, this has been ordained by me.

BORI CE: 03-259-027

मार्कण्डेय उवाच
एवमुक्तो दशग्रीवस्तुष्टः समभवत्तदा
अवमेने हि दुर्बुद्धिर्मनुष्यान्पुरुषादकः

MN DUTT: 02-275-026

मार्कण्डेय उवाच एवमुक्तो दशग्रीवस्तुष्टः समभवत् तदा
अवमेने हि दुर्बुद्धिर्मनुष्यान् पुरुषादकः

M. N. Dutt: Markandeya said : Thus accosted the ten headed Ravana was greatly delighted; on account of his perverted understanding, the man-eating (demon) disregarded human beings.

BORI CE: 03-259-028

कुम्भकर्णमथोवाच तथैव प्रपितामहः
स वव्रे महतीं निद्रां तमसा ग्रस्तचेतनः

MN DUTT: 02-275-027

कुम्भकर्णमथोवाच तथैव प्रपितामहः
स वढे महतीं निद्रां तमसा चस्तचेतनः

M. N. Dutt: In the same way the grandfather addressed Kumbhakarna also; his reason being clouded by darkness he prayed for long lasting sleep.

BORI CE: 03-259-029

तथा भविष्यतीत्युक्त्वा विभीषणमुवाच ह
वरं वृणीष्व पुत्र त्वं प्रीतोऽस्मीति पुनः पुनः

MN DUTT: 02-275-028

तथा भविष्यतीत्युक्त्वा विभीषणमुवाच ह
वरं वृष्णीष्व पुत्र त्वं प्रीतोऽस्मीति पुनः पुनः

M. N. Dutt: Saying "So it shall be" he said to Vibhishana, “pray for a boon, O my son, I have been repeatedly pleased with you."

BORI CE: 03-259-030

विभीषण उवाच
परमापद्गतस्यापि नाधर्मे मे मतिर्भवेत्
अशिक्षितं च भगवन्ब्रह्मास्त्रं प्रतिभातु मे

MN DUTT: 02-275-029

विभीषण उवाच परमापद्गतस्यापि नाधर्मे मे मतिर्भवेत्
अशिक्षितं च भगवन् ब्रह्मास्त्रं प्रतिभातु मे

M. N. Dutt: Vibhishana said: Even in great calamity may I have no inclination for impiety; ignorant, as I am, O lord, may the light of divine knowledge appear before me.

BORI CE: 03-259-031

ब्रह्मोवाच
यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्शन
नाधर्मे रमते बुद्धिरमरत्वं ददामि ते

MN DUTT: 02-275-030

ब्रह्मोवाच यस्माद् राक्षसयोनौ ते जातस्यामित्रकर्शन्
नाधर्मे धीयते बुद्धिरमरत्वं ददानि ते

M. N. Dutt: Brahma said : O repressor of your enemies, as your mind is not inclined to impiety, although you are born as a Rakshasas, I grant you immortality.

BORI CE: 03-259-032

मार्कण्डेय उवाच
राक्षसस्तु वरं लब्ध्वा दशग्रीवो विशां पते
लङ्कायाश्च्यावयामास युधि जित्वा धनेश्वरम्

MN DUTT: 02-275-031

मार्कण्डेय उवाच राक्षसस्तु वरं लब्ध्वा दशग्रीवो विशाम्पते
लङ्कायाश्च्यावयामास युधि जित्वा धनेश्वरम्

M. N. Dutt: Markandeya said : Having obtained this boon, the ten-headed Ravana defeated Kubera in battle and wrested from him the sovereignty of Lanka.

BORI CE: 03-259-033

हित्वा स भगवाँल्लङ्कामाविशद्गन्धमादनम्
गन्धर्वयक्षानुगतो रक्षःकिंपुरुषैः सह

MN DUTT: 02-275-032

हित्वा स भगवाँल्लङ्कामाविशद् गन्धमादनम्
गन्धर्वयक्षानुगतो रक्षःकिम्पुरुषैः सह

M. N. Dutt: That Divine one leaving Lanka and followed by Gandharva, Yakshas, Rakshasas and Kinnaras went to live on the mor atain Gandhamadana.

BORI CE: 03-259-034

विमानं पुष्पकं तस्य जहाराक्रम्य रावणः
शशाप तं वैश्रवणो न त्वामेतद्वहिष्यति

MN DUTT: 02-275-033

विमानं पुष्पकं तस्य जहाराक्रम्य रावणः
शशाप तं वैश्रवणो न त्वामेतद् वहिष्यति

M. N. Dutt: By force Ravana took from him the chariot Pushpaka. Vaishravana then cursed him, “This will not carry you;

BORI CE: 03-259-035

यस्तु त्वां समरे हन्ता तमेवैतद्वहिष्यति
अवमन्य गुरुं मां च क्षिप्रं त्वं न भविष्यसि

MN DUTT: 02-275-034

यस्तु त्वां समरे हन्ता तमेवैतद् वहिष्यति
अवमन्य गुरुं मां च क्षिप्रं त्वं न भविष्यसि

M. N. Dutt: It will carry him who will kill you in battle; as you have insulted me who am your adorable, you shall soon die.”

BORI CE: 03-259-036

विभीषणस्तु धर्मात्मा सतां धर्ममनुस्मरन्
अन्वगच्छन्महाराज श्रिया परमया युतः

MN DUTT: 02-275-035

विभीषणस्तु धर्मात्मा सतां मार्गमनुस्मरन्
अन्वगच्छन्महाराज श्रिया परमया युतः

M. N. Dutt: Always wending the way of the pious, those virtuous-souled Vibhishana, endued with great glory, followed him, O great king.

BORI CE: 03-259-037

तस्मै स भगवांस्तुष्टो भ्राता भ्रात्रे धनेश्वरः
सेनापत्यं ददौ धीमान्यक्षराक्षससेनयोः

MN DUTT: 02-275-036

तस्मै स भगवांस्तुष्टो भ्राता भ्रात्रे धनेश्वरः
सैनापत्यं ददौ धीमान् यक्षराक्षससेनयोः

M. N. Dutt: Then pleased with his younger brother, the Divine king of wealth, conferred upon him the command of the Yaksha and Rakshasa hosts.

BORI CE: 03-259-038

राक्षसाः पुरुषादाश्च पिशाचाश्च महाबलाः
सर्वे समेत्य राजानमभ्यषिञ्चद्दशाननम्

MN DUTT: 02-275-037

राक्षसाः पुरुषादाश्च पिशाचाश्च महाबलाः
सर्वे समेत्य राजानमभ्यषिञ्चन् दशाननम्

M. N. Dutt: The man-eating and highly powerful Rakshasas and Pishachas, having assembled together, installed the ten-headed Ravana as their king.

BORI CE: 03-259-039

दशग्रीवस्तु दैत्यानां देवानां च बलोत्कटः
आक्रम्य रत्नान्यहरत्कामरूपी विहंगमः

MN DUTT: 02-275-038

दशग्रीवश्च दैत्यानां देवानां च बलोत्कटः
आक्रम्य रत्नान्यहरत् कामरूपी विहङ्गमः

M. N. Dutt: The terribly powerful, ten-headed (Ravana) assuming form at will and capable of going through the sky, attacked the gods and demons and took away by force from them their valuable property.

BORI CE: 03-259-040

रावयामास लोकान्यत्तस्माद्रावण उच्यते
दशग्रीवः कामबलो देवानां भयमादधत्

MN DUTT: 02-275-039

रावयामास लोकान् यत् तस्माद्रावण उच्यते
दशग्रीवः कामबलो देवानां भयमादधत्

M. N. Dutt: Because he had terrified all creatures he was called Ravana. And the ten-headed demon, capable of having any might at will, struck terror even to the very gods.

Home | About | Back to Book 03 Contents | ← Chapter 258 | Chapter 260 →