Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 005

BORI CE: 04-005-001

वैशंपायन उवाच
ते वीरा बद्धनिस्त्रिंशास्ततायुधकलापिनः
बद्धगोधाङ्गुलित्राणाः कालिन्दीमभितो ययुः

MN DUTT: 03-005-001

वैशम्पायन उवाच ते वीरा बद्धनिस्त्रिंशास्तथा बद्धकलापिनः
बद्धगोधाङ्गुलित्राणा: कालिन्दीमभितो ययुः

M. N. Dutt: Vaishampayana said Those heroes equipped with swords and finger-protectors made of Iguna leather and furnished with weapons and quivers proceeded in the direction of the river Kalindi.

BORI CE: 04-005-002

ततस्ते दक्षिणं तीरमन्वगच्छन्पदातयः
वसन्तो गिरिदुर्गेषु वनदुर्गेषु धन्विनः

MN DUTT: 03-005-002

ततस्ते दक्षिणं तीरमन्वगच्छन् पदातयः
निवृत्तवनवासा हि स्वराष्ट्र प्रेप्सवस्तदा
वसन्तो गिरिदुर्गेषु वनदुर्गेषु धन्विनः

M. N. Dutt: Then they desirous of regaining their own kingdom put an end to their forest-life and walked on foot to the southern bank of the river (Kalindi).

BORI CE: 04-005-003

विध्यन्तो मृगजातानि महेष्वासा महाबलाः
उत्तरेण दशार्णांस्ते पाञ्चालान्दक्षिणेन तु

BORI CE: 04-005-004

अन्तरेण यकृल्लोमाञ्शूरसेनांश्च पाण्डवाः
लुब्धा ब्रुवाणा मत्स्यस्य विषयं प्राविशन्वनात्

MN DUTT: 03-005-003

विध्यन्तो मृगजातानि महेष्वासा महाबलाः
उत्तरेण दशार्णांस्ते पञ्चालान् दक्षिणेन च
अन्तरेण यकृल्लोमान् शूरसेनांश्च पाण्डवाः
लुब्धा ब्रुवाणा मत्स्यस्य विषयं प्राविशन् वनात्
धन्विनो बद्धनिस्त्रिंशा विवर्णाः श्मश्रुधारिणः
ततो जनपदं प्राप्य कृष्णा राजानमब्रवीत्

M. N. Dutt: Having put an end to their forest life, those sons of Pandu, wielders of great bows, endued with great strength, equipped with swords, wearing beards and looking wan proceeded through Yakrilloma and and Shurasena, and leaving the country of Panchalas on the south and that of Dasharna on the north, dwelling (sometimes) in hill-forts and forest fastness and killing the deer (in their journey) entered Matsya's dominions giving out themselves as hunters.

BORI CE: 04-005-005

ततो जनपदं प्राप्य कृष्णा राजानमब्रवीत्
पश्यैकपद्यो दृश्यन्ते क्षेत्राणि विविधानि च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 04-005-006

व्यक्तं दूरे विराटस्य राजधानी भविष्यति
वसामेह परां रात्रिं बलवान्मे परिश्रमः

MN DUTT: 03-005-004

पश्यैकपद्यो दृश्यन्ते क्षेत्राणि विविधानि च
व्यक्तं दूरे विराटस्य राजधानी भविष्यति
वसामेहापरां रात्रिं बलरान् मे परिश्रमः

M. N. Dutt: Having arrived at the country Krishna said to the king-“Look here, there are seen many foot-paths and these indicate the existence of Virata's metropolis in the distance. Spend the remaining part of the night here for great is my fatigue."

BORI CE: 04-005-007

युधिष्ठिर उवाच
धनंजय समुद्यम्य पाञ्चालीं वह भारत
राजधान्यां निवत्स्यामो विमुक्ताश्च वनादितः

MN DUTT: 03-005-005

युधिष्ठिर उवाच धनंजय समुद्यम्य पाञ्चालीं वह भारत
राजधान्यां निवत्स्यामो विमुक्ताश्च वनादितः

M. N. Dutt: Yudhishthira said 0 Dhananjaya, o Bharata, take up Panchali and carry her. As we are come out of this forest we shall settle ourselves in the capital.

BORI CE: 04-005-008

वैशंपायन उवाच
तामादायार्जुनस्तूर्णं द्रौपदीं गजराडिव
संप्राप्य नगराभ्याशमवतारयदर्जुनः

MN DUTT: 03-005-006

वैशम्पायन उवाच तामादायार्जनुस्तूर्णं द्रौपदीं गजराडिव
सम्प्राप्य नगराभ्याशमवतारयदर्जुनः

M. N. Dutt: Vaishampayana said Arjuna, like the leader of elephants, quickly took up Draupadi (Drupada's daughter) and on reaching the skirts of the forest let her down.

BORI CE: 04-005-009

स राजधानीं संप्राप्य कौन्तेयोऽर्जुनमब्रवीत्
क्वायुधानि समासज्य प्रवेक्ष्यामः पुरं वयम्

MN DUTT: 03-005-007

स राजधानी सम्प्राप्य कौन्तेयोऽर्जुनमब्रवीत्
क्वायुधानि समासज्ज्य प्रवेक्ष्यामः पुरं वयम्

M. N. Dutt: After having arrived at the capital the son of Kunti, asked Arjuna-where shall we keep our weapons before we enter the city?

BORI CE: 04-005-010

सायुधाश्च वयं तात प्रवेक्ष्यामः पुरं यदि
समुद्वेगं जनस्यास्य करिष्यामो न संशयः

MN DUTT: 03-005-008

सायुधाश्च प्रवेक्ष्यामो वयं तात पुरं यदि
समुद्वेगं जनस्यास्य करिष्यामो न संशयः
गाण्डीवं च महद् गाढं लोके च विदितं नृणाम्
तच्चेदायुधमादाय गच्छामो नगरं वयम्
क्षिप्रमस्मान् विजानीयुर्मनुष्या नात्र संशयः

M. N. Dutt: If we enter the city with our weapons we shall undoubtedly cause terror to the citizens. Moreover your gigantic bow, the Gandiva, is known to the people of the world, therefore, if we enter the city with that weapon, the people will undoubtedly cognizant us very soon.

BORI CE: 04-005-011

ततो द्वादश वर्षाणि प्रवेष्टव्यं वनं पुनः
एकस्मिन्नपि विज्ञाते प्रतिज्ञातं हि नस्तथा

MN DUTT: 03-005-009

ततो द्वादश वर्षाणि प्रवेष्टव्यं वने पुनः
एकस्मिन्नपि विज्ञाते प्रतिज्ञातं हि नस्तथा

M. N. Dutt: And if any one of us be discovered we hall have to enter the forest again for another twelve years, for that has truly been our promise.

BORI CE: 04-005-012

अर्जुन उवाच
इयं कूटे मनुष्येन्द्र गहना महती शमी
भीमशाखा दुरारोहा श्मशानस्य समीपतः

MN DUTT: 03-005-010

अर्जुन उवाच इयं कूटे मनुष्येन्द्र गहना महती शमी
भीमशास्त्रा दुरारोहा श्मशानस्य समीपतः

M. N. Dutt: Arjuna said O lord of men, close by the cremation ground there stands, on the mountain peak, a large Shami tree, gigantic in size, hard to climb upon and with tremendous boughs.

BORI CE: 04-005-013

न चापि विद्यते कश्चिन्मनुष्य इह पार्थिव
उत्पथे हि वने जाता मृगव्यालनिषेविते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-005-011

न चापि विद्यते कश्चन्मनुष्य इति मे मतिः
योऽस्मान् निदधतो द्रष्टा भवेच्छस्त्राणि पाण्डवाः
१४

M. N. Dutt: Nor is their any human being I believe who can observe us, O Pandava, depositing our weapons.

Corresponding verse not found in BORI CE

MN DUTT: 03-005-012

उत्पथे हि वने जाता गृगव्यालनिषेविते
समीपे च श्मशानस्य गहनस्य विशेषतः

M. N. Dutt: Remote from the road there grows the tree in the forest inhabited by beasts and snakes and it stands beside a dismal cremation ground,

BORI CE: 04-005-014

समासज्यायुधान्यस्यां गच्छामो नगरं प्रति
एवमत्र यथाजोषं विहरिष्याम भारत

MN DUTT: 03-005-013

समाधायायुधं शम्यां गच्छामो नगरं प्रति
एवमत्र यथायोगं विहरिष्याम भारत

M. N. Dutt: Having thus deposited our weapons on the Shami tree we shall, O Bharata, go to the city and pass our days there in style befitting us.

BORI CE: 04-005-015

वैशंपायन उवाच
एवमुक्त्वा स राजानं धर्मात्मानं युधिष्ठिरम्
प्रचक्रमे निधानाय शस्त्राणां भरतर्षभ

MN DUTT: 03-005-014

वैशम्पायन उवाच एवमुक्त्वा स राजानं धर्मराज युधिष्ठिरम्
प्रचक्रमे निधानाय शस्त्राणां भरतर्षभ

M. N. Dutt: Vaishampayana said Having spoken thus the king Yudhishthira, the virtuous Arjuna, O best of the Bharata race, prepared for putting aside the weapons on that tree. W to

BORI CE: 04-005-016

येन देवान्मनुष्यांश्च सर्पांश्चैकरथोऽजयत्
स्फीताञ्जनपदांश्चान्यानजयत्कुरुनन्दनः

BORI CE: 04-005-017

तदुदारं महाघोषं सपत्नगणसूदनम्
अपज्यमकरोत्पार्थो गाण्डीवमभयंकरम्

MN DUTT: 03-005-015

येन देवान् मनुष्यांश्च सर्वांश्चैकरथोऽजयत्
स्फीताञ्जानपदांश्चान्यानजयत् कुरुपुङ्गवः
तदुदारं महाघोषं सम्पन्नबलसूदनम्
अपज्यमकरोत् पार्थो गाण्डीवं सुभयङ्करम्

M. N. Dutt: Pritha's son, the best of the Kurus, loosened the string of the large and tremendous Gandiva, capable of producing a deeply terrific twang, of destroying the mighty hosts of enemies and by which he, on a single car, had conquered all the gods and men and many opulent countries.

BORI CE: 04-005-018

येन वीरः कुरुक्षेत्रमभ्यरक्षत्परंतपः
अमुञ्चद्धनुषस्तस्य ज्यामक्षय्यां युधिष्ठिरः

MN DUTT: 03-005-016

येन वीरः करुक्षेत्रमभ्यरक्षत् परंतपः
अमुञ्चद् धनुषस्तस्य ज्यामक्षय्यां युधिष्ठिरः

M. N. Dutt: The warlike Yudhishthira, the chastiser of enemies, loosened the undecaying string of bow with which he had protected the field of the Kurus (Kurukshetra).

BORI CE: 04-005-019

पाञ्चालान्येन संग्रामे भीमसेनोऽजयत्प्रभुः
प्रत्यषेधद्बहूनेकः सपत्नांश्चैव दिग्जये

BORI CE: 04-005-020

निशम्य यस्य विस्फारं व्यद्रवन्त रणे परे
पर्वतस्येव दीर्णस्य विस्फोटमशनेरिव

BORI CE: 04-005-021

सैन्धवं येन राजानं परामृषत चानघ
ज्यापाशं धनुषस्तस्य भीमसेनोऽवतारयत्

MN DUTT: 03-005-017

पाञ्चालान् येन संग्रामे भीमसेनोऽजयत् प्रभुः
प्रत्यषेधद् बहूनेकः सपत्नांश्चैव दिग्जये
निशम्य यस्य विस्फारं व्यद्रवन्त रणात् परे
पर्वतस्येव दीर्णस्य विस्फोटमशनेरिव
सैन्धवं येन राजानं पर्यामृषितवानथ
ज्यापाशं धनुषस्तस्य भीमसेनोऽवतारयत्

M. N. Dutt: The mighty Bhimasena unfastened the string of the bow with which the sinless one had conquered the Panchalas in fight, defeated the lord of Sindhu, opposed many of his foes alone at the time of spreading his conquest in all directions and hearing whose twang like the splitting of a mountain, or like the roar of the thunder, the enemies had fled from the field.

BORI CE: 04-005-022

अजयत्पश्चिमामाशां धनुषा येन पाण्डवः
तस्य मौर्वीमपाकर्षच्छूरः संक्रन्दनो युधि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-005-018

अजयत् पश्चिमामाशां धनुषा येन पाण्डवः
माद्रीपुत्रो महाबाहुस्ताम्रास्यो मितभाषिता
तस्य मौर्वीमपाकर्षच्छूरः संक्रन्दनो युधि
कुले नास्ति समो रूपे यस्येति नकुलः स्मृतः
२५

M. N. Dutt: The heroic son of Pandu by Madri, having large arms, copper complexion, frugal speech and immense prowess in the field of battle, known by the name Nakula by virtue of his matchless beauty in the family, took away the string of his bow with which he had conquered all the regions of the west.

BORI CE: 04-005-023

दक्षिणां दक्षिणाचारो दिशं येनाजयत्प्रभुः
अपज्यमकरोद्वीरः सहदेवस्तदायुधम्

MN DUTT: 03-005-019

दक्षिणां दक्षिणाचारो दिशं येनाजयत् प्रभुः
अपज्यमकरोद् वीरः सहदेवस्तदायुधम्

M. N. Dutt: The heroic Sahadeva of noble conduct rendered his bow stringless with which he made conquests in the southern regions.

BORI CE: 04-005-024

खड्गांश्च पीतान्दीर्घांश्च कलापांश्च महाधनान्
विपाठान्क्षुरधारांश्च धनुर्भिर्निदधुः सह

MN DUTT: 03-005-020

खगांश्च दीप्तान् दीर्घाश्च कलापांश्च महाधनान्
विपाठान् क्षुरधारांश्च धनुर्भिनिदधुः सह

M. N. Dutt: Along with their bows they deposited their long and shining swords, quivers of great value, and arrows with edges as sharp as those of razors.

Corresponding verse not found in BORI CE

MN DUTT: 03-005-021

वैशम्पायन उवाच अथान्वशासन्नकुलं कुन्तीपुत्रो युधिष्ठिरः
आरुह्येमां शमी वीर धनूंष्येतानि निक्षिप

M. N. Dutt: Vaishampayana said: Then Yudhishthira, the son of Kunti, commanded Nakula-"O heroic one ascend this Shami tree and deposit those bows thereon.”

BORI CE: 04-005-025

तामुपारुह्य नकुलो धनूंषि निदधत्स्वयम्
यानि तस्यावकाशानि दृढरूपाण्यमन्यत

BORI CE: 04-005-026

यत्र चापश्यत स वै तिरो वर्षाणि वर्षति
तत्र तानि दृढैः पाशैः सुगाढं पर्यबन्धत

MN DUTT: 03-005-022

तामुपारुह्य नकुलो धनूंषि निदधे स्वयम्
यानि तस्यावकाशानि दिव्यरूपाण्यमन्यत
यत्र चापश्यत स वै तिरोवर्षाणि वर्षति
तत्र तानि दृढैः पाशैः सुगाढं पर्यबन्धत

M. N. Dutt: Having ascended the Shami tree Nakula himself placed these bows. He tied them with strong ropes with those parts of the tree which he thought to be well-formed and where the rain in an oblique lines.

BORI CE: 04-005-027

शरीरं च मृतस्यैकं समबध्नन्त पाण्डवाः
विवर्जयिष्यन्ति नरा दूरादेव शमीमिमाम्
आबद्धं शवमत्रेति गन्धमाघ्राय पूतिकम्

MN DUTT: 03-005-023

शरीरं च मृतस्यैकं समबनन्त पाण्डवाः
विवर्जयिष्यन्ति नरा दूरादेव शमीमिमाम्

M. N. Dutt: There also the Pandavas fastened a corpse so that the people getting the bad smell and saying-"there is a corpse fastened, will shun this Shami from a distance."

BORI CE: 04-005-028

अशीतिशतवर्षेयं माता न इति वादिनः
कुलधर्मोऽयमस्माकं पूर्वैराचरितोऽपि च
समासजाना वृक्षेऽस्मिन्निति वै व्याहरन्ति ते

MN DUTT: 03-005-024

आबद्धं शवमत्रेति गन्धमाघ्राय पूतिकम्
अशीतिशतवर्षेयं माता न इति वादिनः
कुलधर्मोऽयमस्माकं पूर्वैराजरितोऽपि वा
समासज्ज्याथ वृक्षेऽस्मिन्निति वै व्याहरन्ति ते

M. N. Dutt: After having finished the fastening they gave out-"This is our mother, one hundred and eight years old. This is our ancestral custom, observed by our forefathers."

BORI CE: 04-005-029

आ गोपालाविपालेभ्य आचक्षाणाः परंतपाः
आजग्मुर्नगराभ्याशं पार्थाः शत्रुनिबर्हणाः

MN DUTT: 03-005-025

आगोयालाविपालेभ्य आचक्षाणाः परंतपाः
आजग्मुर्नगराभ्याशं पार्थाः शत्रुनिबर्हणाः

M. N. Dutt: Having said this to the cow-herds and shipherds Pritha's sons, the subduers of enemies, approached the capital.

BORI CE: 04-005-030

जयो जयन्तो विजयो जयत्सेनो जयद्बलः
इति गुह्यानि नामानि चक्रे तेषां युधिष्ठिरः

MN DUTT: 03-005-026

जयो जयन्तो विजयो जयत्सेनो जयद्बलः
इति गुह्यानि नामानि चक्रे तेषां युधिष्ठिरः

M. N. Dutt: (In order to live incognito) Yudhishthira selected for himself and his brothers these false names-Jaya, Jayanta, Vijaya, Jayatsena and Jayadbala.

BORI CE: 04-005-031

ततो यथाप्रतिज्ञाभिः प्राविशन्नगरं महत्
अज्ञातचर्यां वत्स्यन्तो राष्ट्रे वर्षं त्रयोदशम्

MN DUTT: 03-005-027

ततो यथाप्रतिज्ञाभिः प्राविशान् नगरं महत्
अज्ञातचर्यां वत्स्यन्तो राष्ट्र वर्षं त्रयोदशम्

M. N. Dutt: For the purpose of passing the thirteenth year undiscovered in that kingdom they entered the great city in conformity to their promise (to Duryodhana).

Corresponding verse not found in BORI CE

MN DUTT: 03-006-001

वैशम्पायन उवाच विराटनगरं रम्यं गच्छमानो युधिष्ठिरः
अस्तुवन्मनसा देवी दुर्गा त्रिभुवनेश्वरीम्
यशोदागर्भसम्भूतां नारायणवरप्रियाम्
नन्दगोपकुले जातां मङ्गल्यां कुलवर्धिनीम्
कंसविद्रावणकरीमसुराणां क्षयंकरीम्
शिलातटविनिक्षिप्तामाकाशं प्रति गामिनीम्
वासुदेवस्य भगिनी दिव्यमाल्यविभूषिताम्
दिव्याम्बरधरां देवी खड्गखेटकधारिणीम्
भारावतरणे पुण्ये ये स्मरन्ति सदाशिवाम्
तान् वै तारयसे पापात् पङ्के गामिव दुर्बलाम्

M. N. Dutt: Vaishampayana said While Yudhishthira was about to enter the beautiful city of Virata, he mentally hymned the divine Durga, the goddess of the three worlds, born of the womb of Yashoda, very dear to Narayana, born in the family of Nandagopa, bestower of prosperity capable of enhancing a family, the terror of Kansa, slayer of Asuras, the goddess who ascended the welkin when dashed on a stone slate. Vasudeva's sister, adorned with celestial garlands, attired in celestial apparel and holding sword and scimitar capable of rescuing worshippers, like a cow in the mire, who for the purpose of getting themselves released of the burden, invoke the aid of that giver of eternal blessing.

Corresponding verse not found in BORI CE

MN DUTT: 03-006-002

स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसम्भवैः
आमन्त्र्य दर्शनाकाक्षी राजा देवीं सहानुजः

M. N. Dutt: The king, with his brothers, desirous of obtaining a sight of the goddess, invoked her and began to sing praises by various hymns.

Corresponding verse not found in BORI CE

MN DUTT: 03-006-003

नमोऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि
बालार्कसदृशाकारे पूर्णचन्द्रनिभानने

M. N. Dutt: I salute you, O bestower of boons, O you that are the same as Krishna, O maiden ( your Chaya, O your that have a form bright as the newly risen sun, and a face as beautiful as the full moon itself.

Corresponding verse not found in BORI CE

MN DUTT: 03-006-004

चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे
मयूरपिच्छवलये केयूराङ्गदधारिणि

M. N. Dutt: I salute you, O you of four hands and four faces, O you that have large hips and a very high-boom, O you that wears bangles and bears arınlets.

Corresponding verse not found in BORI CE

MN DUTT: 03-006-005

भासि देवि यथा पद्मा नारायणपरिग्रहः
स्वरूपं ब्रह्मचर्यं च विशदं गगनेश्वरी
कृष्णच्छविसमा कृष्णा संकर्षणसमानना

M. N. Dutt: O goddess you appear like Padma the consort of Narayana, O you ranger in the sky, your Brahmacharya and the real forms are both without a spot.

Corresponding verse not found in BORI CE

MN DUTT: 03-006-006

बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्यौ
पात्री च परूजी घण्टी स्त्रीविशुद्धा च या भुवि
पाशं धनुर्महाचक्रं विविधान्यायुधानि च
कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता
चन्द्रविस्पर्द्धिना देवि मुखेन त्वं विराजसे
मुकुटने विचित्रेण केशबन्धेन शोभिना

M. N. Dutt: O goddess, you appear with a countenance that vies with the moon, vith a pair of well shaped ears decorated with excellent rings, having a pair of large arms like Indra's pole; you are the only female in the world endowed with the attributes of piety, purity-you are the one holding a vessel a lotus, a bell, a noose, a bow and a large discus and various other weapons.

Corresponding verse not found in BORI CE

MN DUTT: 03-006-007

भुजङ्गाभोगवासेन श्रोणिसूत्रेण राजता
विभ्राजसे चाबद्धेन भोगेनेवेह मन्दरः
ध्वजेन शिखिपिच्छानामुच्छ्रितेन विराजसे

M. N. Dutt: With a beautiful crown and graceful tresses, with dresses made of the hoods of serpents and an ornament fascinating your hip, you appear to be like the mount Mandara girded with serpents; also you shine with peacock-plumes standing high on your crest.

Corresponding verse not found in BORI CE

MN DUTT: 03-006-008

कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया
तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च

M. N. Dutt: Having accepted the vow of maiden hood you have sanctified the heaven; therefore, O goddess, you are praised and adorned by the gods.

Corresponding verse not found in BORI CE

MN DUTT: 03-006-009

त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनि
प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव

M. N. Dutt: For the protection of the three worlds, you have slain the demon Mahisha (buffalo); O foremost of deities, be propitious to me; give me your grace and be the cause of my wellbeing.

Corresponding verse not found in BORI CE

MN DUTT: 03-006-010

जया त्वं विजया चैव संग्रामे च जयप्रदा
ममापि विजयं देहि वरदा त्वं च साम्प्रतम्

M. N. Dutt: You are Jaya and Vijaya and capable of giving victory in battle, as you are also capable of granting boons, now be pleased to grant me victory.

Corresponding verse not found in BORI CE

MN DUTT: 03-006-011

विन्ध्ये चैव नगरश्रेष्ठे तव स्थानं हि शाश्वतम्
कालि कालि महाकालि खड्गखट्वाङ्गधारिणि

M. N. Dutt: O Kali, Kali, O Mahakali, fond of wine, meat and animal-sacrifice your eternal abode is on the Vindhya, the chief of the mountains

Corresponding verse not found in BORI CE

MN DUTT: 03-006-012

कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणि
भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः
प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि
न तेषां दुर्लभं किंचित् पुत्रतो धनतोऽपि वा
दुर्गात् तारयसे दुर्गे तत् त्वं दुर्गा स्मृता जनैः

M. N. Dutt: O giver of boon, capable of ranging every where at will, you are followed by celestials beings (in your journey). Persons who, for the purpose of shaking off their burdens, bow down to, or call upon, you in the morning on earth, attain all either in respect of children or riches. O Durga, as you rescue people from danger, you are called by them Durga.

Corresponding verse not found in BORI CE

MN DUTT: 03-006-013

कान्तारेष्ववसन्नानां मग्नानां च महार्णवे
दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम्

M. N. Dutt: You are the greatest refuge of people who are groping in the wilderness, getting drowned in the great ocean, and are taken captives by high-way-men.

Corresponding verse not found in BORI CE

MN DUTT: 03-006-014

जलप्रतरणे चैव कान्तारेष्वटवीषु च
ये स्मरन्ति महादेवि न च सीदन्ति ते नराः

M. N. Dutt: 0 great goddess, the persons who remember you in the crossing of waters and in the forest and wilderness are never afflicted with calamity.

Corresponding verse not found in BORI CE

MN DUTT: 03-006-015

त्वं कीर्तिः श्रीतिः सिद्धिीविद्या संततिर्मतिः
संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कान्तिः क्षमा दया

M. N. Dutt: O great fame, and prosperity, you are fortitude and success, you are modesty and knowledge, you are offspring and intellect, you are evening and night, you are light and sleep, you are lunar beam and beauty, and you are forgiveness and mercy.

Corresponding verse not found in BORI CE

MN DUTT: 03-006-016

नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम्
व्याधिं मृत्यु भयं चैव पूजिता नाशयिष्यसि

M. N. Dutt: When worshipped, you remove men's fetters ignorance, loss of sons, loss of wealth and disease, death and dread.

Corresponding verse not found in BORI CE

MN DUTT: 03-006-017

सोऽहं राज्यात् परिभ्रष्टः शरणं त्वां प्रपन्नवान्
प्रणतश्च यथा मूर्धा तव देवि सुरेश्वरि

M. N. Dutt: I have been deprived of my kingdom and seek your refuge. O supreme goddess, I make obeisance to you with bended head.

Corresponding verse not found in BORI CE

MN DUTT: 03-006-018

त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः
शरणं भव मे दुर्गे शरण्ये भक्तवत्सले

M. N. Dutt: O possessor of eyes like the petals of lotuses, be truth to us who are seeking after truth. O Durga, O refuge of all, O affectionate to devotees, be pleased to grant me protection.

Corresponding verse not found in BORI CE

MN DUTT: 03-006-019

एवं स्तुता हि सा देवी दर्शयामास पाण्डवम्
उपगम्य तु राजानमिदं वचनमब्रवीत्

M. N. Dutt: Thus praised the goddess showed herself to the Pandavas and having addressed him thus said.

Corresponding verse not found in BORI CE

MN DUTT: 03-006-020

देव्युवाच शृणु राजन् महाबाहो मदीयं वचनं प्रभो
भविष्यत्यचिरादेव संग्रामे विजयस्तव

M. N. Dutt: O Lord endowed with massive arms, listen to my words; shortly you shall get victory in battle.

Corresponding verse not found in BORI CE

MN DUTT: 03-006-021

मम प्रसादानिर्जित्य हत्वा कौरवाहिनीम्
राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः

M. N. Dutt: Having defeated and slaughtered the Kaurava forces through my benediction and rendered the kingdom destitute of thorns you shall enjoy the earth again.

Corresponding verse not found in BORI CE

MN DUTT: 03-006-022

भ्रातृभिः सहितो राजन् प्रीतिं प्राप्स्यसि पुष्कलाम्
मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति

M. N. Dutt: O king, you shall with your brothers again enjoy an abundance through my grace, health and happiness.

Corresponding verse not found in BORI CE

MN DUTT: 03-006-023

ये च संकीर्तयिष्यन्ति लोके विगतकल्मषाः
तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुः सुतम्

M. N. Dutt: I propitiated, will confer, kingdom longevity, goodly form and offspring on those stainless persons who will chant my attributes aloud to the world,

Corresponding verse not found in BORI CE

MN DUTT: 03-006-024

प्रवासे नगरे चापि संग्रामे शत्रुसंकटे
अटव्यां दुर्गकान्तारे सागरे गहने गिरौ
ये स्मरिष्यन्ति मां राजन् यथाहं भवता स्मृता
न तेषां दुर्लभं किंचिदस्मिस्मल्लोके भविष्यति

M. N. Dutt: To persons who will remember me, as you have done, in exile, in the town in battle, in danger by foes, in forest, in unapproachable deserts, in seas or in mountains, there will be nothing unattainable in this world.

Corresponding verse not found in BORI CE

MN DUTT: 03-006-025

इदं स्तोत्रवरं भक्त्या शृणुयाद् वा पठेत वा
तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डवाः

M. N. Dutt: O sons of Pandu, he who will listen to, or recite with faith this excellent hymn, shall attain success in all his undertakings.

Corresponding verse not found in BORI CE

MN DUTT: 03-006-026

मत्प्रसादाच्च वः सर्वान् विराटनगरे स्थितान्
न प्रज्ञास्यन्ति कुरवो नरा वा तन्निवासिनः

M. N. Dutt: Through my grace neither the Kurus nor the people inhabiting the city of Virata, will be able to recognize you all during your stay in that city.

Corresponding verse not found in BORI CE

MN DUTT: 03-006-027

इत्युक्त्वा वरदा देवी युधिष्ठिरमरिंदमम्
रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत

M. N. Dutt: Having said this to Yudhishthira the repressor of foes and bestowed protection on the sons of Pandu the Goddess disappeared.

Home | About | Back to Book 04 Contents | ← Chapter 4 | Chapter 6 →