Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 023

BORI CE: 04-023-001

वैशंपायन उवाच
ते दृष्ट्वा निहतान्सूतान्राज्ञे गत्वा न्यवेदयन्
गन्धर्वैर्निहता राजन्सूतपुत्राः परःशताः

MN DUTT: 03-024-001

वैशम्पायन उवाच ते दृष्ट्वा निहतान् सूतान् राज्ञे गत्वा न्यवेदयन्
गन्धर्वैनिहता राजन् सूतपुत्रा महाबलाः

M. N. Dutt: Vaishampayana said Beholding the Suta's slain, people went and communicated to the king: "O king, the highly powerful sons of Suta have been slain by the Gandharvas.

BORI CE: 04-023-002

यथा वज्रेण वै दीर्णं पर्वतस्य महच्छिरः
विनिकीर्णं प्रदृश्येत तथा सूता महीतले

MN DUTT: 03-024-002

यथा वज्रेण वै दीर्ण पर्वतस्य महच्छिरः
व्यतिकीर्णाः प्रदृश्यन्ते तथा सूता महीतले

M. N. Dutt: The Suta's are to be seen scattered on the surface of the earth like huge mountain summits clapped by thunder-bolt.

BORI CE: 04-023-003

सैरन्ध्री च विमुक्तासौ पुनरायाति ते गृहम्
सर्वं संशयितं राजन्नगरं ते भविष्यति

MN DUTT: 03-024-003

सैरन्ध्री च विमुक्तासौ पुनरायाति ते गृहम्
सर्वं संशयितं राचन् नगरं ते भविष्यति

M. N. Dutt: And released Sairandhri comes back to your city; your (whole) city, o king, indeed shall be in danger.

BORI CE: 04-023-004

तथारूपा हि सैरन्ध्री गन्धर्वाश्च महाबलाः
पुंसामिष्टश्च विषयो मैथुनाय न संशयः

MN DUTT: 03-024-004

यथारूपा च सैरन्ध्री गन्धर्वाश्च महाबलाः
पुंसामिष्टश्च विषयो मैथुनाय न संशयः

M. N. Dutt: Sairandhri is highly beautiful and the Gandharvas are greatly powerful and forsooth, men are undoubtedly lustful.

BORI CE: 04-023-005

यथा सैरन्ध्रिवेषेण न ते राजन्निदं पुरम्
विनाशमेति वै क्षिप्रं तथा नीतिर्विधीयताम्

MN DUTT: 03-024-005

यथा सैरन्ध्रदोषेण न ते राजनिदं पुरम्
विनाशमेति वै क्षिप्रं तथा नीतिविधीयताम्

M. N. Dutt: Soon find out some means O king, by which your kingdom may not be ruined on account of the injuries done to Sairandhri.'

BORI CE: 04-023-006

तेषां तद्वचनं श्रुत्वा विराटो वाहिनीपतिः
अब्रवीत्क्रियतामेषां सूतानां परमक्रिया

MN DUTT: 03-024-006

तेषां तद् वचनं श्रुत्वा विराटो वाहिनीपतिः
अब्रवीत् क्रियतामेषां सूतानां परमक्रिया

M. N. Dutt: Hearing their words, Virata, the king of armies, said : “Perform the obsequial rites of the Sutas."

BORI CE: 04-023-007

एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने
दह्यन्तां कीचकाः शीघ्रं रत्नैर्गन्धैश्च सर्वशः

MN DUTT: 03-024-007

एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने
दह्यन्तां कीचकाः शीघ्रं रत्नैर्गन्धैश्च सर्वशः

M. N. Dutt: Let all the Kichaka's be burnt down on one burning, funeral pyre with profuse jems and perfumes.

BORI CE: 04-023-008

सुदेष्णां चाब्रवीद्राजा महिषीं जातसाध्वसः
सैरन्ध्रीमागतां ब्रूया ममैव वचनादिदम्

MN DUTT: 03-024-008

सुदेष्णामब्रवीद् राजा महिषीं जातसाध्वसः
सैरन्ध्रीमागतां ब्रूया ममैव वचनादिदम्

M. N. Dutt: Then filled with fear, the king said to his queen Sudeshna: 'When Sairandhri comes, tell her these words of mine.

BORI CE: 04-023-009

गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराबले
बिभेति राजा सुश्रोणि गन्धर्वेभ्यः पराभवात्

MN DUTT: 03-024-009

गच्छ सैरन्ध्र भद्रं ते यथाकामं वरानने
बिभेति राजा सुश्रोणि गन्धर्वेभ्यः पराभवात्

M. N. Dutt: Go Sairandhri, wherever you like; may good betide you, O fair one, O you having beautiful eye-brows, the king is afraid of defeat from the Gandharvas.

BORI CE: 04-023-010

न हि तामुत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम्
स्त्रियस्त्वदोषास्तां वक्तुमतस्त्वां प्रब्रवीम्यहम्

MN DUTT: 03-024-010

न हि त्वामुत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम्
स्त्रियास्त्वदोषस्तां वक्तुमतस्त्वां प्रब्रवीम्यहम्

M. N. Dutt: I dare not speak all this to you in person, protected as you are by the Gandharvas. A woman cannot offend (any body) so I speak this through her.

BORI CE: 04-023-011

अथ मुक्ता भयात्कृष्णा सूतपुत्रान्निरस्य च
मोक्षिता भीमसेनेन जगाम नगरं प्रति

BORI CE: 04-023-012

त्रासितेव मृगी बाला शार्दूलेन मनस्विनी
गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा

MN DUTT: 03-024-011

वैशम्पायन उवाच अथ मुक्ता भयात् कृष्णा सूतपुत्रान् निरस्य च
मोक्षिता भीमसेनेन जगाम नगरं प्रति
त्रासितेव मृगी बाला शार्दूलेन मनस्विनी
गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा

M. N. Dutt: Vaishampayana said Thus released by Bhimasena after the destruction of Sutas, the intelligent Krishna freed from fear, washed her body and raiment in water and went towards the city like a doe put to fright by a tiger,

BORI CE: 04-023-013

तां दृष्ट्वा पुरुषा राजन्प्राद्रवन्त दिशो दश
गन्धर्वाणां भयत्रस्ताः केचिद्दृष्टीर्न्यमीलयन्

MN DUTT: 03-024-012

तां दृष्ट्वा पुरुषा राजन् प्राद्रवन्त दिशो दश
गन्धर्वाणां भयत्रस्ताः केचिद् दृष्ट्वा न्यमीलयन्
१३

M. N. Dutt: Beholding her, O king, people fled away in all directions in fear of the Gandharvas and some even shut up their eyes.

BORI CE: 04-023-014

ततो महानसद्वारि भीमसेनमवस्थितम्
ददर्श राजन्पाञ्चाली यथा मत्तं महाद्विपम्

MN DUTT: 03-024-013

ततो महानसद्वारि भीमसेनमवस्थितम्
ददर्श राजन् पाञ्चाली यथा मत्तं महाद्विपम्

M. N. Dutt: Then, o king, Panchali saw Bhimsena, waiting at the kitchen door like a huge infuriated elephant.

BORI CE: 04-023-015

तं विस्मयन्ती शनकैः संज्ञाभिरिदमब्रवीत्
गन्धर्वराजाय नमो येनास्मि परिमोचिता

MN DUTT: 03-024-014

तं विस्मयन्ती शनकैः संज्ञाभिरिदमब्रवीत्
गन्धर्वराजाय नमो येनास्मि परिमोचिता

M. N. Dutt: She wonderingly said to him in words intelligible to them: “Salutation to that king of Gandharvas by whom I have been released.

BORI CE: 04-023-016

भीमसेन उवाच
ये यस्या विचरन्तीह पुरुषा वशवर्तिनः
तस्यास्ते वचनं श्रुत्वा अनृणा विचरन्त्युत

MN DUTT: 03-024-015

भीमसेन उवाच ये पुरा विचरन्तीह पुरुषा वशवर्तिनः
तस्यास्ते वचनं श्रुत्वा ह्यनृणा विहरन्त्वतः

M. N. Dutt: Bhima said Hearing these words of hers under which those persons were till then living in that city, they will now live there freed from debt.

BORI CE: 04-023-017

वैशंपायन उवाच
ततः सा नर्तनागारे धनंजयमपश्यत
राज्ञः कन्या विराटस्य नर्तयानं महाभुजम्

MN DUTT: 03-024-016

वैशम्पायन उवाच ततः सा नर्तनागारे धनंजयमपश्यता राज्ञः कन्या विराटस्य नर्तयानं महाभुजम्

M. N. Dutt: Vaishampayana said She there the mighty-armed Dhananjaya in the dancing hall giving instructions in dancing to the daughter of the king Virata.

BORI CE: 04-023-018

ततस्ता नर्तनागाराद्विनिष्क्रम्य सहार्जुनाः
कन्या ददृशुरायान्तीं कृष्णां क्लिष्टामनागसम्

MN DUTT: 03-024-017

ततस्ता नर्तनागाराद् विनिष्क्रम्य सहार्जुनाः
कन्या ददृशुरायान्तीं क्लिष्टां कृष्णामनागसम्

M. N. Dutt: Then coming out with Arjuna from the dancing hall, those daughters saw the innocent saw Krishna (though) sorely persecuted coming. Beholding her arrive there they all delightedly said.

BORI CE: 04-023-019

कन्या ऊचुः
दिष्ट्या सैरन्ध्रि मुक्तासि दिष्ट्यासि पुनरागता
दिष्ट्या विनिहताः सूता ये त्वां क्लिश्यन्त्यनागसम्

MN DUTT: 03-024-018

कन्या ऊचुः दिष्ट्या सैरन्ध्र मुक्तासि दिष्ट्यासि पुनरागता
दिष्ट्या विनिहताः सूता ये त्वां क्लिश्यन्त्यनागसम्

M. N. Dutt: The Daughters said By good luck, O Sairandhri, you have been released and by good-luck you have returned. And by good luck the Sutas have been slain from whom this your misery came.

BORI CE: 04-023-020

बृहन्नडोवाच
कथं सैरन्ध्रि मुक्तासि कथं पापाश्च ते हताः
इच्छामि वै तव श्रोतुं सर्वमेव यथातथम्

MN DUTT: 03-024-019

बृहन्नलोवाच कथं सैरन्ध्रि मुक्तासि कथं पापाश्च ते हताः
इच्छामि वै तव श्रोतुं सर्वमेव यथातथम्

M. N. Dutt: Brihannala said Have you been released, O Sairandhri, and have those wicked men been slain? I wish to hear all this exactly as it happened.

BORI CE: 04-023-021

सैरन्ध्र्युवाच
बृहन्नडे किं नु तव सैरन्ध्र्या कार्यमद्य वै
या त्वं वससि कल्याणि सदा कन्यापुरे सुखम्

MN DUTT: 03-024-020

सैरन्ध्युवाच बृहन्नले किं नु तव सैरन्ध्या कार्यमद्य वै
या त्वं वससि कल्याणि सदा कन्यापुरे सुखम्

M. N. Dutt: Sairandhri said O blessed Brihnnala, you always live happily in the apartment of the girls, what have you to do with Sairandhri?

BORI CE: 04-023-022

न हि दुःखं समाप्नोषि सैरन्ध्री यदुपाश्नुते
तेन मां दुःखितामेवं पृच्छसे प्रहसन्निव

MN DUTT: 03-024-021

न हि दुःखं समाप्नोषि सैरन्ध्री यदुपाश्नुते
तेन मां दुःखितामेवं पृच्छसे प्रहसन्निव

M. N. Dutt: You shall not meet with grief when Sairandhri does it. You are asking me thus in jest who am stricken with sorrow.

BORI CE: 04-023-023

बृहन्नडोवाच
बृहन्नडापि कल्याणि दुःखमाप्नोत्यनुत्तमम्
तिर्यग्योनिगता बाले न चैनामवबुध्यसे

MN DUTT: 03-024-022

बृहन्नलोवाच बृहन्नलापि कल्याणि दुःखमाप्नोत्यनुत्तमम्
तिर्यग्योनिगता बाले न चैनामवबुध्यसे

M. N. Dutt: Brihannala said O blessed lady, Brihannala also has sorrow of her own without any comparison; she has been born in the species of brutes, you do not understand this, O girl.

Corresponding verse not found in BORI CE

MN DUTT: 03-024-023

त्वया सहोषिता चास्मि त्वं च सर्वैः सहोषिता
क्लिश्यन्त्यां त्वयि सुश्रोणि को नु दुःखं न चिन्तयेत्

M. N. Dutt: I have lived with you and you also have lived with us; why should not one, O you of beautiful hips, feel sorrow for you who are afflicted with sorrow.

Corresponding verse not found in BORI CE

MN DUTT: 03-024-024

न तु केनचिदत्यन्तं कस्यचिद्धृदयं क्वचित्
वेदितुं शक्यते नूनं तेन मां नावबुध्यसे

M. N. Dutt: No one can definitely read another's heart; therefore O fair one, you cannot understand me.

BORI CE: 04-023-024

वैशंपायन उवाच
ततः सहैव कन्याभिर्द्रौपदी राजवेश्म तत्
प्रविवेश सुदेष्णायाः समीपमपलायिनी

MN DUTT: 03-024-025

वैशम्पायन उवाच ततः सहैव कन्याभिद्रौपदी राजवेश्म तत्
प्रविवेश सुदेष्णायाः समीपमुपगामिनी

M. N. Dutt: Then accompanied by those girls Draupadi entered the palace with a view to appear before Sudeshna.

BORI CE: 04-023-025

तामब्रवीद्राजपुत्री विराटवचनादिदम्
सैरन्ध्रि गम्यतां शीघ्रं यत्र कामयसे गतिम्

MN DUTT: 03-024-026

तामब्रवीद् राजपुत्री विराटवचनादिदम्
सैरन्ध्र गम्यतां शीघ्रं यत्र कामयसे गतिम्

M. N. Dutt: Then the queen communicated to her Virata's words: 'Sairandhri, soon go wherever you wish.

BORI CE: 04-023-026

राजा बिभेति भद्रं ते गन्धर्वेभ्यः पराभवात्
त्वं चापि तरुणी सुभ्रु रूपेणाप्रतिमा भुवि

MN DUTT: 03-024-027

राजा बिभेति ते भद्रे गन्धर्वेभ्यः पराभवात्
त्वं चापि तरुणी सुभ्र रूपेणाप्रतिमा भुवि
पुंसामिष्टश्च विषयो गन्धर्वाश्चातिकोपनाः

M. N. Dutt: O fair one, the king is afraid of the defeat from the Gandharvas. O you of beautiful eyebrows, you are youthful and in beauty, unparalleled on earth. You are an object of desire to men and the Gandharvas are wrathful.

BORI CE: 04-023-027

सैरन्ध्र्युवाच
त्रयोदशाहमात्रं मे राजा क्षमतु भामिनि
कृतकृत्या भविष्यन्ति गन्धर्वास्ते न संशयः

MN DUTT: 03-024-028

सैरभ्युवाच त्रयोदशाहमात्रं मे राजा क्षाम्यतु भामिनि
कृतकृत्या भविष्यन्ति गन्धर्वास्ते न संशयः

M. N. Dutt: Sairandhri said O fair queen, let the king permit me to live here for thirteen days more. Undoubtedly the Gandharvas shall be highly obliged for this.

BORI CE: 04-023-028

ततो मां तेऽपनेष्यन्ति करिष्यन्ति च ते प्रियम्
ध्रुवं च श्रेयसा राजा योक्ष्यते सह बान्धवैः

MN DUTT: 03-024-029

ततो मामुपनेष्यन्ति करिष्यन्ति च ते प्रियम्
ध्रुवं च श्रेयसा राजा योक्ष्यते सह बान्धवैः

M. N. Dutt: They will then take me away from here and will do what is agreeable to you. Forsooth the king with his friends shall meet with wellbeing.

Home | About | Back to Book 04 Contents | ← Chapter 22 | Chapter 24 →