Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 024

BORI CE: 04-024-001

वैशंपायन उवाच
कीचकस्य तु घातेन सानुजस्य विशां पते
अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग्जनाः

MN DUTT: 03-025-001

वैशम्पायन उवाच कीचकस्य तु घातेन अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग् जनाः
सानुजस्य विशाम्पते

M. N. Dutt: Vaishampayana said O king, at the destruction of Kichaka and his brothers and thinking of this calamity, people were filled with surprise.

BORI CE: 04-024-002

तस्मिन्पुरे जनपदे संजल्पोऽभूच्च सर्वशः
शौर्याद्धि वल्लभो राज्ञो महासत्त्वश्च कीचकः

MN DUTT: 03-025-002

तस्मिन् पुरे जनपदे संजल्पोऽभूच्च सङ्घशः
शौर्याद्धि वल्लभो राज्ञो महासत्त्वः स कीचकः

M. N. Dutt: All over the city and provinces, it was widely known that the kings Vallabha and Kichaka were both brave and powerful heroes.

BORI CE: 04-024-003

आसीत्प्रहर्ता च नृणां दारामर्शी च दुर्मतिः
स हतः खलु पापात्मा गन्धर्वैर्दुष्टपूरुषः

MN DUTT: 03-025-003

आसीत् प्रहर्ता सैन्यानां दारामर्शी च दुर्मतिः
स हतः खलु पापात्मा गन्धर्वैर्दुष्टपूरुषः

M. N. Dutt: The wicked-minded Kichaka was the oppressor of men and the ravisher of soldier's wives; that vicious, wicked man has been slain by the Gandharvas.

BORI CE: 04-024-004

इत्यजल्पन्महाराज परानीकविशातनम्
देशे देशे मनुष्याश्च कीचकं दुष्प्रधर्षणम्

MN DUTT: 03-025-004

इत्यजल्पन् महाराज परानीकविनाशनम्
देशे देशे मनुष्याश्च कीचकं दुष्प्रधर्षणम्

M. N. Dutt: It is in this way, O great king, that people of various countries spoke about the irrepressible Kichaka, the slayer of hostile armies.

BORI CE: 04-024-005

अथ वै धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः
मृगयित्वा बहून्ग्रामान्राष्ट्राणि नगराणि च

MN DUTT: 03-025-005

अथ वै धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः
मृगयित्वा बहून् ग्रामान् राष्ट्राणि नगराणि च

M. N. Dutt: In the meantime spies, engaged by Dhritarashtra's son, searching many villages, provinces and cities.

BORI CE: 04-024-006

संविधाय यथादिष्टं यथादेशप्रदर्शनम्
कृतचिन्ता न्यवर्तन्त ते च नागपुरं प्रति

MN DUTT: 03-025-006

संविधाय यथादृष्टं यथादेशप्रदर्शनम्
कृतकृत्या न्यवर्तन्त ते चरा नगरं प्रति

M. N. Dutt: Accomplishing all they had been commanded and seeing all countries, returned to the city; being successful (in one thing).

BORI CE: 04-024-007

तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम्
द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना

BORI CE: 04-024-008

संगतं भ्रातृभिश्चापि त्रिगर्तैश्च महारथैः
दुर्योधनं सभामध्ये आसीनमिदमब्रुवन्

MN DUTT: 03-025-007

तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम्
द्रोणकर्णकृपैः साधु भीष्मेण च महात्मना
संगतं भ्रातृभिश्चापि त्रिगर्तेश्च महारथैः
दुर्योधनं सभामध्ये आसीनमिदमब्रुवन्

M. N. Dutt: Then beholding Dhritarashtra's son, king Duryodhana of the Kuru race, seated in his court, with Drona, Karna, Kripa, the noble Bhishma, his brothers and the great heroes, the Trigarthas, they said to him.

BORI CE: 04-024-009

कृतोऽस्माभिः परो यत्नस्तेषामन्वेषणे सदा
पाण्डवानां मनुष्येन्द्र तस्मिन्महति कानने

MN DUTT: 03-025-008

चरा ऊचुः कृतोऽस्माभिः परो यत्नस्तेषामन्वेषणे सदा
पाण्डवानां मनुष्येन्द्र तस्मिन् महति कानने

M. N. Dutt: The spies said O king of men, we have with great care searched the sons of Pandu in that huge forest.

BORI CE: 04-024-010

निर्जने मृगसंकीर्णे नानाद्रुमलतावृते
लताप्रतानबहुले नानागुल्मसमावृते

MN DUTT: 03-025-009

निर्जने मृगसंकीर्णे नानादुमलताकुले
लताप्रतानबहुले नानागुल्मसमावृते

M. N. Dutt: Solitary, abounding in wild animals, filled with various trees, creepers, entwining creepers and various groves.

BORI CE: 04-024-011

न च विद्मो गता येन पार्थाः स्युर्दृढविक्रमाः
मार्गमाणाः पदन्यासं तेषु तेषु तथा तथा

MN DUTT: 03-025-010

न च विद्मो गता येन पार्थाः सुदृढविक्रमाः
मार्गमाणाः पदन्यासं तेषु तेषु तथा तथा

M. N. Dutt: 1But we haven failed to find out the way (stamped) with their footsteps, by which the highly powerful sons of Pritha might have gone.

BORI CE: 04-024-012

गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च
जनाकीर्णेषु देशेषु खर्वटेषु पुरेषु च

MN DUTT: 03-025-011

गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च
जनाकीर्णेषु देशेषु खवटेषु पुरेषु च

M. N. Dutt: On mountain summits, in fastness, in various countries, in provinces filled with men, in encampments and cities.

BORI CE: 04-024-013

नरेन्द्र बहुशोऽन्विष्टा नैव विद्मश्च पाण्डवान्
अत्यन्तभावं नष्टास्ते भद्रं तुभ्यं नरर्षभ

MN DUTT: 03-025-012

नरेन्द्र बहुशोऽन्विष्टा नैव विद्यश्च पाण्डवान्
अत्यन्तं वा विनष्टास्ते भद्रं तुभ्यं नरर्षभ

M. N. Dutt: We have made many inquires, O king, but we have not found out the Pandavas; may good betide you. O king; it seems they have perished.

BORI CE: 04-024-014

वर्त्मान्यन्विष्यमाणास्तु रथानां रथसत्तम
कंचित्कालं मनुष्येन्द्र सूतानामनुगा वयम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-025-013

वर्मन्यन्वेष्यमाणा वै रथिनां रथिसत्तम
न हि विद्मो गतिं तेषां वासं हि नरसत्तम

M. N. Dutt: O foremost of car-warriors, we pursued (also) the track of those car-warriors, but O foremost of men, we have not found out their whereabouts and movements.

Corresponding verse not found in BORI CE

MN DUTT: 03-025-014

किंचित्काले मनुष्येन्द्र सूतानामनुगा वयम्
मृगयित्वा यथान्यायं वेदितार्थाः स्म तत्त्वतः

M. N. Dutt: O king of men, for sometime we pursued their charioteers; and making due enquiries we have got at the truth.

BORI CE: 04-024-015

मृगयित्वा यथान्यायं विदितार्थाः स्म तत्त्वतः
प्राप्ता द्वारवतीं सूता ऋते पार्थैः परंतप

MN DUTT: 03-025-014

किंचित्काले मनुष्येन्द्र सूतानामनुगा वयम्
मृगयित्वा यथान्यायं वेदितार्थाः स्म तत्त्वतः

MN DUTT: 03-025-015

प्राप्ता द्वारवती सूता विना पार्थः परंतप
न तत्र कृष्णा राजेन्द्र पाण्डवाश्च महाव्रताः

M. N. Dutt: O king of men, for sometime we pursued their charioteers; and making due enquiries we have got at the truth. O slayer of enemies, the charioteers reached, Dvaravati without the son of Pritha. O king, there is neither Krishna nor are the Pandavas of great vows.

BORI CE: 04-024-016

न तत्र पाण्डवा राजन्नापि कृष्णा पतिव्रता
सर्वथा विप्रनष्टास्ते नमस्ते भरतर्षभ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-025-016

सर्वथा विप्रणष्टास्ते नमस्ते भरतर्षभ
न हि विद्मो मतिं तेषां वासं वापि महात्मनाम्

M. N. Dutt: They have all perished. We bow to you. O foremost of Bharata. We do no know the movements and whereabouts of those highsouled ones.

BORI CE: 04-024-017

न हि विद्मो गतिं तेषां वासं वापि महात्मनाम्
पाण्डवानां प्रवृत्तिं वा विद्मः कर्मापि वा कृतम्
स नः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशां पते

MN DUTT: 03-025-017

पाण्डवानां प्रवृत्तिं च विद्मः कर्मापि वा कृतम्
स नः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशाम्पते

M. N. Dutt: We know of the inclination of ht Pandavas and some of their deeds. After this, give us instructions, O king, O lord of men.

BORI CE: 04-024-018

अन्वेषणे पाण्डवानां भूयः किं करवामहे
इमां च नः प्रियामीक्ष वाचं भद्रवतीं शुभाम्

MN DUTT: 03-025-018

अन्वेषणे पाण्डवानां भूयः किं करवामहे
इमां च नः प्रियां वीर वाचं भद्रवतीं शृणु

M. N. Dutt: As to what we should again do in our search after the Pandavas. O heroes, listen to these pleasing words tending to your wellbeing.

BORI CE: 04-024-019

येन त्रिगर्ता निकृता बलेन महता नृप
सूतेन राज्ञो मत्स्यस्य कीचकेन महात्मना

MN DUTT: 03-025-019

येन त्रिगर्ता निहता बलेन महता नृप
सूतेन राज्ञो मत्स्यस्य कीचकेन बलीयसा

M. N. Dutt: Oking, the Trigarthas were repeatedly vanquished by the great prowess of Kichaka, the charioteer of the king of Matsya.

BORI CE: 04-024-020

स हतः पतितः शेते गन्धर्वैर्निशि भारत
अदृश्यमानैर्दुष्टात्मा सह भ्रातृभिरच्युत

MN DUTT: 03-025-020

स हतः पतितः शेते गन्धर्वैर्निशि भारत
अदृश्यमानैर्दुष्टात्मा भ्रातृभिः सह सोदरैः

M. N. Dutt: O descendant of Bharata, that vicioussouled one lies slain on earth with his brother by some invisible Gandharvas at night.

BORI CE: 04-024-021

प्रियमेतदुपश्रुत्य शत्रूणां तु पराभवम्
कृतकृत्यश्च कौरव्य विधत्स्व यदनन्तरम्

MN DUTT: 03-025-021

प्रियमेतदुपश्रुत्य शत्रूणां च पराभवम्
कृतकृत्यश्च कौरव्य विधत्स्व यदनन्तरम्

M. N. Dutt: Hearing this pleasant news of the defeat of our enemy, do you decide, O Kauravya, as to what you should do hereafter.

Home | About | Back to Book 04 Contents | ← Chapter 23 | Chapter 25 →