Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 026

BORI CE: 04-026-001

वैशंपायन उवाच
अथाब्रवीन्महावीर्यो द्रोणस्तत्त्वार्थदर्शिवान्
न तादृशा विनश्यन्ति नापि यान्ति पराभवम्

MN DUTT: 03-027-001

वैशम्पायन उवाच अथाब्रवीन्महावीर्यो द्रोणस्तत्त्वार्थदर्शिवान्
न तादृशा विनश्यन्ति न प्रयान्ति पराभवम्

M. N. Dutt: Vaishampayana said Thereupon the highly energetic and greatly wise Drona said : "Persons like them can never meet with destruction of discomfiture."

BORI CE: 04-026-002

शूराश्च कृतविद्याश्च बुद्धिमन्तो जितेन्द्रियाः
धर्मज्ञाश्च कृतज्ञाश्च धर्मराजमनुव्रताः

BORI CE: 04-026-003

नीतिधर्मार्थतत्त्वज्ञं पितृवच्च समाहितम्
धर्मे स्थितं सत्यधृतिं ज्येष्ठं ज्येष्ठापचायिनम्

BORI CE: 04-026-004

अनुव्रता महात्मानं भ्रातरं भ्रातरो नृप
अजातशत्रुं ह्रीमन्तं तं च भ्रातॄननुव्रतम्

MN DUTT: 03-027-002

शूराश्च कृतविद्याश्च बुद्धिमन्तो जितेन्द्रियाः
धर्मज्ञाश्च कृतज्ञाश्च धर्मराजमनुव्रताः
नीतिधर्मार्थतत्त्वज्ञं पितृवच्च समाहितम्
धर्मे स्थितं सत्यधृति ज्येष्ठं ज्येष्ठानुयायिनः
अनुव्रता महात्मानं भ्रातरो भ्रातरं नृप
अजातशत्रु श्रीमन्तं सर्वभ्रातृननुव्रतम्

M. N. Dutt: Heroic, well educated, intelligent, selfcontrolled, pious, grateful, observant of vows, ever following their eldest brother, the pious Yudhishthira like a father, stationed in morality and truthful-all these brothers, O king, are obedient to this high-souled brother, graceful and having no enemy and himself (also) obeying his brothers.

BORI CE: 04-026-005

तेषां तथा विधेयानां निभृतानां महात्मनाम्
किमर्थं नीतिमान्पार्थः श्रेयो नैषां करिष्यति

MN DUTT: 03-027-003

तेषां तथा विधेयानां निभृतानां महात्मनाम्
किमर्थं नीतिमान् पार्थः श्रेयो नैषां करिष्यति

M. N. Dutt: Why not Partha conversant with policy should look to the well being of such highsouled brothers obedient to him?

BORI CE: 04-026-006

तस्माद्यत्नात्प्रतीक्षन्ते कालस्योदयमागतम्
न हि ते नाशमृच्छेयुरिति पश्याम्यहं धिया

MN DUTT: 03-027-004

तस्माद् यत्नात् प्रतीक्षन्ते कालस्योदयमागतम्
न हि ते नाशमृच्छेयुरिति पश्याम्यहं धिया

M. N. Dutt: It is for this they are carefully waiting for the opportune hour. Such persons never die; this is what I perceive by my good sense.

BORI CE: 04-026-007

सांप्रतं चैव यत्कार्यं तच्च क्षिप्रमकालिकम्
क्रियतां साधु संचिन्त्य वासश्चैषां प्रचिन्त्यताम्

BORI CE: 04-026-008

यथावत्पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम्
दुर्ज्ञेयाः खलु शूरास्ते अपापास्तपसा वृताः

MN DUTT: 03-027-005

साम्प्रतं चैव यत् कार्यं तच्च क्षिप्रमकालिकम्
क्रियतां साधु संचिन्त्य वासश्चैषां प्रचिन्त्यताम्
यथावत् पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम्
दुर्जेयाः खलु शूरास्ते दुरापास्तपसा वृताः

M. N. Dutt: Do you immediately without any loss of time and after proper thought what should be done. Also appoint duly the habitation of those sons of Pandu, who are self-controlled in all things. Those heroic, sinless and devout Pandavas are hard to be discovered.

BORI CE: 04-026-009

शुद्धात्मा गुणवान्पार्थः सत्यवान्नीतिमाञ्शुचिः
तेजोराशिरसंख्येयो गृह्णीयादपि चक्षुषी

MN DUTT: 03-027-006

शुद्धात्मा गुणवान् पार्थः सत्यवान् नीतिमाशुचिः
तेजोराशिरसंख्येयो गृह्णीयादपि चक्षुषा

M. N. Dutt: The pure-souled, accomplished, truthful, honest son of Pritha, conversant with policy, and a very collection of effulgence, is capable of consuming by his very look.

BORI CE: 04-026-010

विज्ञाय क्रियतां तस्माद्भूयश्च मृगयामहे
ब्राह्मणैश्चारकैः सिद्धैर्ये चान्ये तद्विदो जनाः

MN DUTT: 03-027-007

विज्ञाय क्रियतां तस्माद् भूयश्च मृगयामहे
ब्राह्मणैश्चारकैः सिद्धर्ये चान्ये तद्विदो जनाः

M. N. Dutt: Knowing this, do (what you should); we shall again search them through Brahmana spies, Siddhas and others who know them.

Home | About | Back to Book 04 Contents | ← Chapter 25 | Chapter 27 →