Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 069

BORI CE: 05-069-001

धृतराष्ट्र उवाच
चक्षुष्मतां वै स्पृहयामि संजय; द्रक्ष्यन्ति ये वासुदेवं समीपे
विभ्राजमानं वपुषा परेण; प्रकाशयन्तं प्रदिशो दिशश्च

MN DUTT: 03-142-001

धृतराष्ट्र उवाच चक्षुष्मतां वै स्पृहयामि संजय द्रक्ष्यन्ति ये वासुदेव समीपे
विभ्राजमानं वपुषा परेण प्रकाशयन्तं प्रदिशो दिशश्च

M. N. Dutt: Dhritarashtra said I envy those who have eyes, O Sanjaya and who will see before them the son of Vasudeva with his body shining with great lustre in the cardinal points of the earth and in the points between them.

BORI CE: 05-069-002

ईरयन्तं भारतीं भारताना;मभ्यर्चनीयां शंकरीं सृञ्जयानाम्
बुभूषद्भिर्ग्रहणीयामनिन्द्यां; परासूनामग्रहणीयरूपाम्

MN DUTT: 03-142-002

मभ्यर्चनीयां शङ्करीं सृजयानाम्
बुभूषद्भिर्ग्रहणीयामनिन्द्यां परासूनामग्रहणीयरूपाम्

M. N. Dutt: And uttering blessed words which ought to be listened to with all respect by the Bharatas, words that are for the good of the Sanjayas, unexceptionable words that ought to be accepted by those praying for prosperity and incapable of being acted up to by those who are about to meet their end.

BORI CE: 05-069-003

समुद्यन्तं सात्वतमेकवीरं; प्रणेतारमृषभं यादवानाम्
निहन्तारं क्षोभणं शात्रवाणां; मुष्णन्तं च द्विषतां वै यशांसि

MN DUTT: 03-142-003

समुद्यन्तं सात्वतमेकवीरं प्रणेतारमृषभं यादवानाम्
निहन्तारं क्षोभणं शात्रवाणां मुञ्चन्तं च द्विषतां वै यशांसि

M. N. Dutt: Who (Krishna) is ever full of energy, eternal and the one hero in the world, who is the leader of the Yadavas and the bull among them; who is the slayer of his enemies and the cause of terror among them and the destroyer of the fame of his foes.

BORI CE: 05-069-004

द्रष्टारो हि कुरवस्तं समेता; महात्मानं शत्रुहणं वरेण्यम्
ब्रुवन्तं वाचमनृशंसरूपां; वृष्णिश्रेष्ठं मोहयन्तं मदीयान्

MN DUTT: 03-142-004

द्रष्टारो हि कुरवस्तं समेता महात्मानं शत्रुहणं वरेण्यम्
ब्रुवन्तं वाचमनृशंसरूपां वृष्णिश्रेष्ठं मोहयन्तं मदीयान्

M. N. Dutt: The sons of Kuru, assembled together, will see that worshipful slayer of his foes, of high soul, that foremost among the Vrishnis, speaking words full of benevolence and thus winning over my party.

BORI CE: 05-069-005

ऋषिं सनातनतमं विपश्चितं; वाचः समुद्रं कलशं यतीनाम्
अरिष्टनेमिं गरुडं सुपर्णं; पतिं प्रजानां भुवनस्य धाम

BORI CE: 05-069-006

सहस्रशीर्षं पुरुषं पुराण;मनादिमध्यान्तमनन्तकीर्तिम्
शुक्रस्य धातारमजं जनित्रं; परं परेभ्यः शरणं प्रपद्ये

MN DUTT: 03-142-005

ऋषि सनातनतमं विपश्चितं वाचः समुद्रं कलशं यतीनाम्
अरिष्टनेमि गरुडं सुपर्ण हरिं प्रजानां भुवनस्य धाम
मनादिमध्यान्तमनन्तकीर्तिम्
शुक्रस्य धातारमजं च नित्यं परं परेषां शरणं प्रपद्ये

M. N. Dutt: With that ascetic who is eternal and who has the knowledge of self, the ocean of words easily obtainable by anchorites, with that Arishta bird with beautiful wings, that destroyer of creatures, that refuge of the universe, that being with a thousand heads, that ancient Being who has neither beginning, nor end, nor middle, whose fame has no end who is the cause of the universal seed, who is without birth, who is eternity itself, shall I take refuge.

BORI CE: 05-069-007

त्रैलोक्यनिर्माणकरं जनित्रं; देवासुराणामथ नागरक्षसाम्
नराधिपानां विदुषां प्रधान;मिन्द्रानुजं तं शरणं प्रपद्ये

MN DUTT: 03-142-006

त्रेलोक्यनिर्माणकरं जनित्रं देवासुराणामथ नागरक्षसाम्
मिन्द्रानुजं तं शरणं प्रपद्ये

M. N. Dutt: I shall take refuge under the creator of the three worlds, the creator of the gods, Asuras, Nagas and Rakshasas, the chief among the rulers of men and learned men and that younger brother of Indra. On the return of Sanjaya, Yudhishthira, the king of virtue, said to the scion of the Dhritarashtra race (Krishna), that bull among all the Sattvatas.

Home | About | Back to Book 05 Contents | ← Chapter 68 | Chapter 70 →