Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 070

BORI CE: 05-070-001

वैशंपायन उवाच
संजये प्रतियाते तु धर्मराजो युधिष्ठिरः
अभ्यभाषत दाशार्हमृषभं सर्वसात्वताम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-070-002

अयं स कालः संप्राप्तो मित्राणां मे जनार्दन
न च त्वदन्यं पश्यामि यो न आपत्सु तारयेत्

MN DUTT: 03-142-007

अयं स कालः सम्प्राप्तो मित्राणां मित्रवत्सला न च त्वदन्यं पश्यामि यो न आपत्सु तारयेत्

M. N. Dutt: This is the time arrived for friends (to show that they are so), O you devoted to the interests of your friends. Any other save yourself I do not see, who could get us through this difficulty.

BORI CE: 05-070-003

त्वां हि माधव संश्रित्य निर्भया मोहदर्पितम्
धार्तराष्ट्रं सहामात्यं स्वमंशमनुयुञ्ज्महे

MN DUTT: 03-142-008

त्वां हि माधवमाश्रित्य निर्भया मोघदर्पितम्
धार्तराष्ट्र सहामात्यं स्वयं समनुयुक्ष्महे

M. N. Dutt: Depending on you, Madhava, we have without fear asked back our share (of the kingdom) from the son of Dhritarashtra and all his followers, who are filled with vain pride.

BORI CE: 05-070-004

यथा हि सर्वास्वापत्सु पासि वृष्णीनरिंदम
तथा ते पाण्डवा रक्ष्याः पाह्यस्मान्महतो भयात्

MN DUTT: 03-142-009

यथा हि सर्वास्वापत्सु पासि वृष्णीनरिंदम) तथा ते पाण्डवा रक्ष्या: पाहस्मान् महतो भयात्

M. N. Dutt: As you get through the Vrishnis out of all difficulties, O chastiser of chastiser of foes; so are the Pandavas, the proper party, to be protected by you. Get them through this great difficulty.

BORI CE: 05-070-005

भगवानुवाच
अयमस्मि महाबाहो ब्रूहि यत्ते विवक्षितम्
करिष्यामि हि तत्सर्वं यत्त्वं वक्ष्यसि भारत

MN DUTT: 03-142-010

श्रीभगवानुवाच अयमस्मि महाबाहो ब्रूहि यत् ते विवक्षितम्
करिष्यामि हि तत् सर्वं यत् त्वं वक्ष्यसि भारत

M. N. Dutt: The blessed Krishna of divine attributes said Here am I, O you with long arms. Speak what you want to say. I shall do all that you will ask me to do, O Bharata.

BORI CE: 05-070-006

युधिष्ठिर उवाच
श्रुतं ते धृतराष्ट्रस्य सपुत्रस्य चिकीर्षितम्
एतद्धि सकलं कृष्ण संजयो मां यदब्रवीत्

MN DUTT: 03-142-011

युधिष्ठिर उवाच श्रुतं ते धृतराष्ट्रस्य सपुत्रस्य चिकीर्षितम्
एतद्धि सकलं कृष्ण संजयो मां यदब्रवीत्

M. N. Dutt: Yudhishthira said You have heard what Dhritarashtra with his son intends to do. It is, O Krishna, exactly as Sanjaya told me.

BORI CE: 05-070-007

तन्मतं धृतराष्ट्रस्य सोऽस्यात्मा विवृतान्तरः
यथोक्तं दूत आचष्टे वध्यः स्यादन्यथा ब्रुवन्

MN DUTT: 03-142-012

तन्मतं धृतराष्ट्रस्य सोऽस्यात्मा विवृतान्तरः
यथोक्तं दूत आचष्टे वध्यः स्यादन्यथा ब्रुवन्

M. N. Dutt: Such are the intentions of Dhritarashtra; for Sanjaya knows the heart and is as his very soul, so to say. As an ambassador is instructed, so dose he speak; and if he speaks otherwise he should be killed.

BORI CE: 05-070-008

अप्रदानेन राज्यस्य शान्तिमस्मासु मार्गति
लुब्धः पापेन मनसा चरन्नसममात्मनः

MN DUTT: 03-142-013

अप्रदानेन राज्यस्य शान्तिमस्मासु मार्गति
लुब्धः पापेन मनसा चरन्नसममात्मनः

M. N. Dutt: Without restoring to us our kingdom ho wants peace with us; and the covetous man behaves by his sinful heart without impartiality towards those whose interests should be looked after by him equally.

BORI CE: 05-070-009

यत्तद्द्वादश वर्षाणि वने निर्व्युषिता वयम्
छद्मना शरदं चैकां धृतराष्ट्रस्य शासनात्

MN DUTT: 03-142-014

यत् तद् द्वादश वर्षाणि वनेषु ह्युषिता वयम्
छद्मना शरदं चैकां धृतराष्ट्रस्य शासनात्

M. N. Dutt: For twelve years have the forests been inhabited by us; and at the command of Dhritarashtra have we lived in disguise for another year.

BORI CE: 05-070-010

स्थाता नः समये तस्मिन्धृतराष्ट्र इति प्रभो
नाहास्म समयं कृष्ण तद्धि नो ब्राह्मणा विदुः

MN DUTT: 03-142-015

स्थाता नः समये तस्मिन् धृतराष्ट्र इति प्रभो
नाहास्म समयं कृष्ण तद्धि नो ब्राह्मणा विदुः

M. N. Dutt: So that Dhritarashtra might abide by those pledges of ours, O lord; the Brahmanas, O Krishna, in our company know that we did not break our pledges.

BORI CE: 05-070-011

वृद्धो राजा धृतराष्ट्रः स्वधर्मं नानुपश्यति
पश्यन्वा पुत्रगृद्धित्वान्मन्दस्यान्वेति शासनम्

MN DUTT: 03-142-016

गृद्धो राजा धृतराष्ट्रः स्वधर्मं नानुपश्यति
वश्यत्वात् पुत्रगृद्धित्वान्मन्दस्यान्वेति शासनम्

M. N. Dutt: The avaricious king Dhritarashtra dose not follow the path of virtue of his class, and out of affection for his son and with a desire to please him he follows the course marked out by that fool.

BORI CE: 05-070-012

सुयोधनमते तिष्ठन्राजास्मासु जनार्दन
मिथ्या चरति लुब्धः संश्चरन्प्रियमिवात्मनः

MN DUTT: 03-142-017

सुयोधनमते तिष्ठन् राजाऽस्मासु जनार्दन
मिथ्या चरति लुब्धः सन् चरन् हि प्रियमात्मनः

M. N. Dutt: The king listening to the advice of Suyodhna, O Janardana, behaves deceitfully towards his own interests.

BORI CE: 05-070-013

इतो दुःखतरं किं नु यत्राहं मातरं ततः
संविधातुं न शक्नोमि मित्राणां वा जनार्दन

MN DUTT: 03-142-018

इतो दुःखतरं किं नु यदहं मातरं ततः
संविधातुं न शक्नोमि मित्राणां वा जनार्दन

M. N. Dutt: What is more regrettable than this that I am unable to be of any good to my mother or to my friends, O Janardana.

BORI CE: 05-070-014

काशिभिश्चेदिपाञ्चालैर्मत्स्यैश्च मधुसूदन
भवता चैव नाथेन पञ्च ग्रामा वृता मया

MN DUTT: 03-142-019

काशिभिश्चेदिपञ्चालैर्मत्स्यैश्च मधुसूदन
भवता चैव नाथेन पञ्च ग्रामा वृता मया

M. N. Dutt: Five villages were only asked by me, who have the Kashis, the Chedis, the Panchalas and the Matsyas for my supporters and your exalted self for my lord.

BORI CE: 05-070-015

कुशस्थलं वृकस्थलमासन्दी वारणावतम्
अवसानं च गोविन्द किंचिदेवात्र पञ्चमम्

MN DUTT: 03-142-020

अविस्थलं वृकस्थलं माकन्दी वारणावतम्
अवसानं च गोविन्द कञ्चिदेवात्र पञ्चमम्

M. N. Dutt: (The villages were) Avisthala, Vrikasthala, Makandi, Varanavata and any other, O Govinda, for the last or the fifth.

BORI CE: 05-070-016

पञ्च नस्तात दीयन्तां ग्रामा वा नगराणि वा
वसेम सहिता येषु मा च नो भरता नशन्

MN DUTT: 03-142-021

पञ्च नस्तात दीयन्तां ग्रामा वा नगराणि वा
वसेम सहिता येषु मा च नो भरता नशन्

M. N. Dutt: Give as, O Sire, (so we said) five villages or towns where we may reside united together; for we do not desire the destruction of the Bharatas.

BORI CE: 05-070-017

न च तानपि दुष्टात्मा धार्तराष्ट्रोऽनुमन्यते
स्वाम्यमात्मनि मत्वासावतो दुःखतरं नु किम्

MN DUTT: 03-142-022

न च तानपि दुष्टात्मा धार्तराष्ट्रोऽनुमन्यते
स्वाम्यमात्मनि मत्वाऽसावतो दुःखतरं नु किम्

M. N. Dutt: Not this even dose the wicked-souled son of Dhritarashtra grant, thinking the proprietary rights of the entire earth to be vested in him. What is there more regrettable than this.

BORI CE: 05-070-018

कुले जातस्य वृद्धस्य परवित्तेषु गृध्यतः
लोभः प्रज्ञानमाहन्ति प्रज्ञा हन्ति हता ह्रियम्

MN DUTT: 03-142-023

कुले जातस्य वृद्धस्य परवित्तेषु गृद्ध्यतः
लोभ प्रज्ञानमाहन्ति प्रज्ञा हन्ति श्रियम्

M. N. Dutt: The avarice of man born in a noble family yet desiring to possess himself the wealth of others nullifies his wisdom; and the wisdom being destroyed, the sense of shame dose nowhere exist.

BORI CE: 05-070-019

ह्रीर्हता बाधते धर्मं धर्मो हन्ति हतः श्रियम्
श्रीर्हता पुरुषं हन्ति पुरुषस्यास्वता वधः

MN DUTT: 03-142-024

श्रीर्हता बाधते धर्मं धर्मो हन्ति हतः श्रियम्
श्रीर्हता पुरुषं हन्ति पुरुषस्याधनं वधः

M. N. Dutt: Sense of shame being lost, desire of virtue is weakened; and the destruction of virtue causes the decline of prosperity. Prosperity being lost, the man meets with death; for poverty is death to a man.

BORI CE: 05-070-020

अस्वतो हि निवर्तन्ते ज्ञातयः सुहृदर्त्विजः
अपुष्पादफलाद्वृक्षाद्यथा तात पतत्रिणः

MN DUTT: 03-142-025

अधनाद्धि निवर्तन्ते ज्ञातयः सुहृदो द्विजाः
अपुष्पादफलाद् वृक्षाद् यथा कृष्ण पतत्रिणः

M. N. Dutt: Form a man stricken with property do cousins, friends and Brahmanas turn away; as from a tree without flowers and fruits the winged creatures turn away.

BORI CE: 05-070-021

एतच्च मरणं तात यदस्मात्पतितादिव
ज्ञातयो विनिवर्तन्ते प्रेतसत्त्वादिवासवः

MN DUTT: 03-142-026

एतच्च मरणं तात यन्मत्तः पतितादिव
ज्ञातयो विनिवर्तन्ते प्रेतसत्त्वादिवासवः

M. N. Dutt: This I regard as death to me, O Sire, since from me the cousins away as from a fallen creature or breath forsakes an animal that is dead.

BORI CE: 05-070-022

नातः पापीयसीं कांचिदवस्थां शम्बरोऽब्रवीत्
यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते

MN DUTT: 03-142-027

नातः पापीयसी काञ्चिदवस्थां शम्बरोऽब्रवीत्
यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते

M. N. Dutt: Shambara was of opinion that there was no condition of life which could be more woeful than that in which a man cannot see what his food is to be tomorrow.

BORI CE: 05-070-023

धनमाहुः परं धर्मं धने सर्वं प्रतिष्ठितम्
जीवन्ति धनिनो लोके मृता ये त्वधना नराः

MN DUTT: 03-142-028

धनमाहुः परं धर्मं धने सर्वं प्रतिष्ठितम्
जीवन्ति धनिनो लोके मृता ये त्वधना नराः

M. N. Dutt: Wealth is said to be the best virtue. Everything is established on wealth; and wealthy men are living in this world and men without wealth are dead.

BORI CE: 05-070-024

ये धनादपकर्षन्ति नरं स्वबलमाश्रिताः
ते धर्ममर्थं कामं च प्रमथ्नन्ति नरं च तम्

MN DUTT: 03-142-029

ये धनादपकर्षन्ति नरं स्वबलमास्थिताः
ते धर्ममर्थ कामं च प्रमथ्नन्ति नरं च तम्

M. N. Dutt: Those, who by force of their physical strength, deprived a man of his wealth, destroy the virtue, profit and pleasure of that man.

BORI CE: 05-070-025

एतामवस्थां प्राप्यैके मरणं वव्रिरे जनाः
ग्रामायैके वनायैके नाशायैके प्रवव्रजुः

MN DUTT: 03-142-030

एतामवस्थां प्राप्यैके मरणं वविरे जनाः
ग्रामायके वनायके नाशायैके प्रवव्रजुः

M. N. Dutt: Having reached this condition (i.e. poverty) one class of men prefer death; another retire to villages (form cities); a third to the wilderness; while the fourth rove about with a view to meet speedy death.

BORI CE: 05-070-026

उन्मादमेके पुष्यन्ति यान्त्यन्ये द्विषतां वशम्
दास्यमेके निगच्छन्ति परेषामर्थहेतुना

MN DUTT: 03-142-031

उन्मादमेके पुष्यन्ति यान्त्यन्ये द्विषतां वशम्
दास्यमेके च गच्छन्ति परेषामर्थहेतुना

M. N. Dutt: One class of men become insane; another go under the control of their enemies; and a third become slaves for the sake of getting the wealth of others.

BORI CE: 05-070-027

आपदेवास्य मरणात्पुरुषस्य गरीयसी
श्रियो विनाशस्तद्ध्यस्य निमित्तं धर्मकामयोः

MN DUTT: 03-142-032

आपदेवास्य मरणात् पुरुषस्य गरीयसी
श्रियो विनाशस्तद्ध्यस्य निमित्तं धर्मकामयोः

M. N. Dutt: Poverty is a more potent evil to a man than death; for it destroys his prosperity. Wealth is the source of a man's virtue well as his pleasure.

BORI CE: 05-070-028

यदस्य धर्म्यं मरणं शाश्वतं लोकवर्त्म तत्
समन्तात्सर्वभूतानां न तदत्येति कश्चन

MN DUTT: 03-142-033

यदस्य धर्म्यं मरणं शाश्वतं लोकवर्त्म तत्
समन्तात् सर्वभूतानां न तदत्येति कश्चनः

M. N. Dutt: The natural death of a man is like the ever recurring point of the wheel of this world. It is the unavoidable path of all creatures and none can avoid it.

BORI CE: 05-070-029

न तथा बाध्यते कृष्ण प्रकृत्या निर्धनो जनः
यथा भद्रां श्रियं प्राप्य तया हीनः सुखैधितः

MN DUTT: 03-142-034

न तथा बाध्यते कृष्ण प्रकृत्या निर्धनो जनः
यथा भद्रां श्रियं प्राप्य हीनः सुखैधितः

M. N. Dutt: A man without wealth from his very birth does not suffer so much, 0 Krishna, as one who after the possession of great prosperity and a life of great happiness is deprived of it.

BORI CE: 05-070-030

स तदात्मापराधेन संप्राप्तो व्यसनं महत्
सेन्द्रान्गर्हयते देवान्नात्मानं च कथंचन

MN DUTT: 03-142-035

स तदाऽऽत्मापराधेन सम्प्राप्तोव्यसनं महत्
सेन्द्रान् गर्हयते देवान् नात्मानं च कथञ्चन

M. N. Dutt: The man steeped in gigantic difficulties by his own short comings blames the gods with Indra and rarely himself.

BORI CE: 05-070-031

न चास्मिन्सर्वशास्त्राणि प्रतरन्ति निगर्हणाम्
सोऽभिक्रुध्यति भृत्यानां सुहृदश्चाभ्यसूयति

MN DUTT: 03-142-036

न चास्य सर्वशास्त्राणि प्रभवन्ति निबर्हणे
सोऽभिक्रुध्यति भृत्यानां सुहृदश्चाभ्यसूयति

M. N. Dutt: His intimacy with all the holy books cannot procure him a mitigation of his sufferings. Sometimes he feels wrathful towards his servants; and afterwards he envies his friends.

BORI CE: 05-070-032

तं तदा मन्युरेवैति स भूयः संप्रमुह्यति
स मोहवशमापन्नः क्रूरं कर्म निषेवते

MN DUTT: 03-142-037

तं तदा मन्युरेवैति स भूयः सम्प्रमुह्यति
स मोहवशमापन्नः क्रूरं कर्म निषेवते

M. N. Dutt: Ever subject to outbursts of passion, he sometimes loses his senses and getting himself under the control of his folly he attaches himself to the performance of evil deeds.

BORI CE: 05-070-033

पापकर्मात्ययायैव संकरं तेन पुष्यति
संकरो नरकायैव सा काष्ठा पापकर्मणाम्

MN DUTT: 03-142-038

पापकर्मतया चैव संकरं तेन पुष्यति
संकरो नरकायैव सा काष्ठा पापकर्मणाम्
३३

M. N. Dutt: From his evil deeds spring confusion of castes; and a mixing up of castes is the way to hell, for it is the very culminating point of sinful deeds.

BORI CE: 05-070-034

न चेत्प्रबुध्यते कृष्ण नरकायैव गच्छति
तस्य प्रबोधः प्रज्ञैव प्रज्ञाचक्षुर्न रिष्यति

MN DUTT: 03-142-039

न चेत् प्रबुध्यते कृष्ण नरकायैव गच्छति
तस्य प्रबोधः प्रज्ञैव प्रज्ञाचक्षुस्तरिष्यति

M. N. Dutt: If he does not awake, he goes to hell O Krishna, wisdom alone is his awakening; the ey.es of wisdom alone can rescue him.

BORI CE: 05-070-035

प्रज्ञालाभे हि पुरुषः शास्त्राण्येवान्ववेक्षते
शास्त्रनित्यः पुनर्धर्मं तस्य ह्रीरङ्गमुत्तमम्

MN DUTT: 03-142-040

प्रज्ञालाभे हि पुरुषः शास्त्राण्येवान्ववेक्षते
शास्त्रनिष्ठः पुनर्धर्मं तस्य ह्रीरङ्गमुत्तमम्

M. N. Dutt: A man on obtaining the gift of wisdom follows the holy books. Observance of what is enjoyed in the holy books is the best virtue and modesty is the beautiful accompaniment of such a life.

BORI CE: 05-070-036

ह्रीमान्हि पापं प्रद्वेष्टि तस्य श्रीरभिवर्धते
श्रीमान्स यावद्भवति तावद्भवति पूरुषः

MN DUTT: 03-142-041

ह्रीमान् हि पापं प्रद्वेष्टि तस्य श्रीरभिवर्धते
श्रीमान् स यावद् भवति तावद् भवति पूरुषः

M. N. Dutt: A man endued with a senses of shame despises sins and his prosperity ever increases. When he becomes endued with prosperity, then he is a man.

BORI CE: 05-070-037

धर्मनित्यः प्रशान्तात्मा कार्ययोगवहः सदा
नाधर्मे कुरुते बुद्धिं न च पापेषु वर्तते

MN DUTT: 03-142-042

धर्मनित्यः प्रशान्तात्मा कार्ययोगवहः सदा
नाधर्मं कुरुते बुद्धिं न च पापे प्रवर्तते

M. N. Dutt: That clam soul, ever engaged in the practice of virtue and ever attached to action after mature thought, never turns his mind towards vice, nor ever turns to sin.

BORI CE: 05-070-038

अह्रीको वा विमूढो वा नैव स्त्री न पुनः पुमान्
नास्याधिकारो धर्मेऽस्ति यथा शूद्रस्तथैव सः

MN DUTT: 03-142-043

अह्रीको वा विमूढो वा नैव स्त्री न पुनः पुमान्
नास्याधिकारो धर्मेऽस्ति यथा शूद्रस्तथैव सः

M. N. Dutt: The one without a sense of shame is neither a woman nor a man. He has no claims upon virtue; he is as a Shudra.

BORI CE: 05-070-039

ह्रीमानवति देवांश्च पितॄनात्मानमेव च
तेनामृतत्वं व्रजति सा काष्ठा पुण्यकर्मणाम्

MN DUTT: 03-142-044

ह्रीमानवति देवांश्च पितॄनात्मानमेव च
तेनामृतत्वं व्रजति सा काष्ठा पुण्यकर्मणाम्

M. N. Dutt: The man endued with a sense of shame pleases the gods, the Pitris and his own self; and by this does he obtain immortality which is the goal of men attached to virtuous acts.

BORI CE: 05-070-040

तदिदं मयि ते दृष्टं प्रत्यक्षं मधुसूदन
यथा राज्यात्परिभ्रष्टो वसामि वसतीरिमाः

MN DUTT: 03-142-045

तदिदं मयि ते दृष्टं प्रत्यक्षं मधुसूदन यथा राज्यात् परिभ्रष्टो वसामि वसतीरिमाः

M. N. Dutt: All this has been seen by you in me, o slayer of Madhu, namely, how I have lived these years, deprived of our kingdom.

BORI CE: 05-070-041

ते वयं न श्रियं हातुमलं न्यायेन केनचित्
अत्र नो यतमानानां वधश्चेदपि साधु तत्

MN DUTT: 03-142-046

ते वयं न श्रियं हातुमलं न्यायेन केनचित्
अत्र नो यतमानानां वधश्चेदपि साधु तत्

M. N. Dutt: There is no need for us to abandon that prosperity. In this case the death of ourselves, struggling to obtain back our prosperity, would be better.

BORI CE: 05-070-042

तत्र नः प्रथमः कल्पो यद्वयं ते च माधव
प्रशान्ताः समभूताश्च श्रियं तामश्नुवीमहि

MN DUTT: 03-142-047

तत्र नः प्रथमः कल्पो यद् वयं ते च माधव
प्रशान्ताः समभूताश्च श्रियं तामश्नुवीमहि

M. N. Dutt: With regard to that our intention the first thing is to enjoy that prosperity, themselves and ourselves united in peace and with the same interests, O Madhava.

BORI CE: 05-070-043

तत्रैषा परमा काष्ठा रौद्रकर्मक्षयोदया
यद्वयं कौरवान्हत्वा तानि राष्ट्राण्यशीमहि

MN DUTT: 03-142-048

तत्रैषा परमा काष्ठा रौद्रकर्मक्षयोदया
यद् वयं कौरवान् हत्वा तानि राष्ट्राण्यवाप्नुमः

M. N. Dutt: It is the greatest of all vicious deeds for us to prosper after this destruction-that we should obtain the kingdoms after slaying the sons of Kuru.

BORI CE: 05-070-044

ये पुनः स्युरसंबद्धा अनार्याः कृष्ण शत्रवः
तेषामप्यवधः कार्यः किं पुनर्ये स्युरीदृशाः

MN DUTT: 03-142-049

ये पुनः स्युरसम्बद्धा अनार्याः कृष्ण शत्रवः
तेषामप्यवधः कार्यः किं पुनर्ये स्युरीदृशाः

M. N. Dutt: Those that are not related to us, O Krishna, those dishonourable foes-the refrainment of slaying them too is our duty. What then is our duty towards those who are so closely related to us.

BORI CE: 05-070-045

ज्ञातयश्च हि भूयिष्ठाः सहाया गुरवश्च नः
तेषां वधोऽतिपापीयान्किं नु युद्धेऽस्ति शोभनम्

MN DUTT: 03-142-050

ज्ञातयश्चैव भूयिष्ठाः सहाया गुरवश्च नः
तेषां वधोऽतिपापीयान् किं नो युद्धेऽस्ति शोभनम्

M. N. Dutt: We have many cousins; and our elders are supporters (on both sides). Their destruction is extremely vicious. What then is the good in engaging in battle?

BORI CE: 05-070-046

पापः क्षत्रियधर्मोऽयं वयं च क्षत्रबान्धवाः
स नः स्वधर्मोऽधर्मो वा वृत्तिरन्या विगर्हिता

MN DUTT: 03-142-051

पापः क्षत्रियधर्मोऽयं वयं च क्षत्रबन्धवः
स नः स्वधर्मोऽधर्मों वा वृत्तिरन्या विगर्हिता

M. N. Dutt: These practices of the Kshatriyas are sinful; but, alas, we are born in Kshatriya families and whether such practices are virtuous or the reverse; any other course of life would not be right!

BORI CE: 05-070-047

शूद्रः करोति शुश्रूषां वैश्या विपणिजीविनः
वयं वधेन जीवामः कपालं ब्राह्मणैर्वृतम्

MN DUTT: 03-142-052

शूद्रः करोति शुश्रूषां वैश्या वै पण्यजीविकाः
वयं वधेन जीवामः कपालं ब्राह्मणैर्वृतम्

M. N. Dutt: A Shudra serves (the other classes); a Vaishya lives by trade and commerce; we live by massacre; and the wooden plate (profession of begging) has been selected by the Brahmanas.

BORI CE: 05-070-048

क्षत्रियः क्षत्रियं हन्ति मत्स्यो मत्स्येन जीवति
श्वा श्वानं हन्ति दाशार्ह पश्य धर्मो यथागतः

MN DUTT: 03-142-053

क्षत्रियः क्षत्रियं हन्ति मत्स्यो मत्स्येन जीवति
श्वा श्वानं हन्ति दाशार्ह पश्य धर्मों यथागतः

M. N. Dutt: A Kshatriya kills another Kshatriya; a fish lives on another fish; a dog kills another dog. See how each follows his rule of life, O you of the Dasharha race.

BORI CE: 05-070-049

युद्धे कृष्ण कलिर्नित्यं प्राणाः सीदन्ति संयुगे
बलं तु नीतिमात्राय हठे जयपराजयौ

MN DUTT: 03-142-054

युद्धे कृष्ण कलिनित्यं प्राणां सीदन्ति संयुगे
बलं तु नीतिमाधाय युध्ये जयपराजयौ

M. N. Dutt: In battle, O Krishna, Kali is ever present; in a battle lives are lost; but, in spite of fixed policy applied to fighting, success and defeat.

BORI CE: 05-070-050

नात्मच्छन्देन भूतानां जीवितं मरणं तथा
नाप्यकाले सुखं प्राप्यं दुःखं वापि यदूत्तम

MN DUTT: 03-142-055

नात्मच्छन्देन भूतानां जीवितं मरणं तथा
नाप्यकाले सुखं प्राप्यं दुःखं वापि यदूत्तम

M. N. Dutt: Are not dependent on the will (of the combatants); as life and death are independent of the will of creatures. Until the right time happiness cannot be attained, nor misery, O you best of the Yadu race.

BORI CE: 05-070-051

एको ह्यपि बहून्हन्ति घ्नन्त्येकं बहवोऽप्युत
शूरं कापुरुषो हन्ति अयशस्वी यशस्विनम्

MN DUTT: 03-142-056

एको ह्यपि बहून् हन्ति जन्त्येकं बहवोऽष्युत
शूरं कापुरुषो हन्ति अयशस्वी यशस्विनम्

M. N. Dutt: One man kills many; and many also united kill one. A coward kills a real hero, known to fame, a renowned warrior.

BORI CE: 05-070-052

जयश्चैवोभयोर्दृष्ट उभयोश्च पराजयः
तथैवापचयो दृष्टो व्यपयाने क्षयव्ययौ

MN DUTT: 03-142-057

जयो नैवोभयोर्दष्टो नोभयोश्च पराजयः
तथैवापचयो दृष्टो व्यपयाने क्षयव्ययौ

M. N. Dutt: Both parties cannot live to behold victory nor can both parties live to see defeat but the waste and the loss may be seen to be on both sides. To a man attempting to fly there come both loss (of life, and expense.

BORI CE: 05-070-053

सर्वथा वृजिनं युद्धं को घ्नन्न प्रतिहन्यते
हतस्य च हृषीकेश समौ जयपराजयौ

MN DUTT: 03-142-058

सर्वथा वृजिनं युद्धं को जन् न प्रतिहन्यते
हतस्य च हृषीकेश समौ जयपराजयौ

M. N. Dutt: In all cases fight is an evil. Who that strikes is not struck in return? But victory and defeat, O Hrishikesha, are of the same moment to one that is killed.

BORI CE: 05-070-054

पराजयश्च मरणान्मन्ये नैव विशिष्यते
यस्य स्याद्विजयः कृष्ण तस्याप्यपचयो ध्रुवम्

MN DUTT: 03-142-059

पराजयश्च मरणान्मन्ये नैव विशिष्यते
यस्य स्याद् विजयः कृष्ण तस्याप्यपचयो ध्रुवम्

M. N. Dutt: Defeat is not very much better than death I think; he on whose side victory is declared, O Krishna, also has surely to meet with a loss.

BORI CE: 05-070-055

अन्ततो दयितं घ्नन्ति केचिदप्यपरे जनाः
तस्याङ्ग बलहीनस्य पुत्रान्भ्रातॄनपश्यतः
निर्वेदो जीविते कृष्ण सर्वतश्चोपजायते

MN DUTT: 03-142-060

अन्ततो दयितं नन्ति केचिदप्यपरे जनाः
तस्याङ्ग बलहीनस्य पुत्रान् भ्रातृनपश्यतः

M. N. Dutt: At least the men on the other side kill some one who is dear; and a man, thus rendered weak, O adorable one and not seeing his sons and brothers.

BORI CE: 05-070-056

ये ह्येव वीरा ह्रीमन्त आर्याः करुणवेदिनः
त एव युद्धे हन्यन्ते यवीयान्मुच्यते जनः

BORI CE: 05-070-057

हत्वाप्यनुशयो नित्यं परानपि जनार्दन
अनुबन्धश्च पापोऽत्र शेषश्चाप्यवशिष्यते

BORI CE: 05-070-058

शेषो हि बलमासाद्य न शेषमवशेषयेत्
सर्वोच्छेदे च यतते वैरस्यान्तविधित्सया

BORI CE: 05-070-059

जयो वैरं प्रसृजति दुःखमास्ते पराजितः
सुखं प्रशान्तः स्वपिति हित्वा जयपराजयौ

BORI CE: 05-070-060

जातवैरश्च पुरुषो दुःखं स्वपिति नित्यदा
अनिर्वृतेन मनसा ससर्प इव वेश्मनि

BORI CE: 05-070-061

उत्सादयति यः सर्वं यशसा स वियुज्यते
अकीर्तिं सर्वभूतेषु शाश्वतीं स नियच्छति

BORI CE: 05-070-062

न हि वैराणि शाम्यन्ति दीर्घकालकृतान्यपि
आख्यातारश्च विद्यन्ते पुमांश्चोत्पद्यते कुले

BORI CE: 05-070-063

न चापि वैरं वैरेण केशव व्युपशाम्यति
हविषाग्निर्यथा कृष्ण भूय एवाभिवर्धते

BORI CE: 05-070-064

अतोऽन्यथा नास्ति शान्तिर्नित्यमन्तरमन्ततः
अन्तरं लिप्समानानामयं दोषो निरन्तरः

BORI CE: 05-070-065

पौरुषेयो हि बलवानाधिर्हृदयबाधनः
तस्य त्यागेन वा शान्तिर्निवृत्त्या मनसोऽपि वा

MN DUTT: 03-142-061

निर्वेदो जीविते कृष्ण सर्वतश्चोपजायते
ये ह्येव धीरा ह्रीमन्त आर्याः करुणवेदिनः
त एव युद्धे हन्यन्ते यवीयान् मुच्यते जनः
हत्वाप्यनुशयो नित्यं परानपि जनार्दन

MN DUTT: 03-142-062

अनुबन्धश्च पापोऽत्र शेषश्चाप्यवशिष्यते
शेषों हि बलमासाद्य न शेषमनुशेषयेत्

MN DUTT: 03-142-063

सर्वोच्छेदे च यतते वैरस्यान्तविधित्सया
जयो वैरं प्रसृजति दुःखमास्ते पराजितः

MN DUTT: 03-142-064

सुखं प्रशान्तः स्वपिति हित्वा जयपराजयौ
जातवैस्च पुरुषो दुःखं स्वपिति नित्यदा

MN DUTT: 03-142-065

अनिवृत्तेन मनसा ससर्प इव वेश्मनि
उत्सादयति यः सर्वं यशसा स विमुच्यते

MN DUTT: 03-142-066

अकीर्तिं सर्वभूतेषु शाश्वती सोऽधिगच्छति
न हि वैराणि शाम्यन्ति दीर्घकालधृतान्यपि

MN DUTT: 03-142-067

आख्यातारश्च विद्यन्ते पुमांश्चेद् विद्यते कुले
न चापि वैरं वैरेण केशव व्युपशाम्यति

MN DUTT: 03-142-068

हविषाग्निर्यथा कृष्ण भूय एवाभिवर्धते
अतोऽन्यथा नास्ति शान्तिनित्यमन्तरमन्ततः

MN DUTT: 03-142-069

अन्तरं लिप्समानानामयं दोषो निरन्तरः
पौरुषे यो हि बलवानाधिर्हदयबाधनः
तस्य त्यागेन वा शान्तिर्मरणेनापि वा भवेत्

M. N. Dutt: Lives on, O Krishna, as if in unconsciousness and his purposes are foiled at every step. Those who are modest, prudent, honourable, kind and wise are killed in battle; while a wicked avoids defeat. Even after killing the enemy we become a prey to repentance, OJanardana. In the end the result is that a surviver gives a lot of troubles and in the end collecting an army puts an end to what remains. One makes attempts at putting an end to everything through a desire to settle the dispute. Victory gives birth to enmity; and that which has met with defeat lives in misery. A man peacefully enjoys lives in the case of leaving aside all thoughts of victory and defeat; but a man who has created an enemy ever sleeps in misery. Without calmness in his mind as if he lives in a house infested by snakes. He who puts an end to everything (of the enemy in battle) gets no fame. And he gets the reverse of fame from all beings throughout his life. Enmity though kept alive for a long time is never brought to an end. There should be no story-teller (to remind him of his wrongs) so long as there is a man alive in the enemy's) family. Enmity, is never turned into peace by enmity, O Keshava. But it increases as fire fed by clarified butter. There is no exception to this; and peace is ever only obtainable by total annihilation. Defects may always be found on either side, by which advantage is sought to be obtained. Manly strength is ever the source of pain in the innermost heart of a man; and peace is attainable only by leaving aside war or by death.

BORI CE: 05-070-066

अथ वा मूलघातेन द्विषतां मधुसूदन
फलनिर्वृत्तिरिद्धा स्यात्तन्नृशंसतरं भवेत्

MN DUTT: 03-142-070

अथवा मूलघातेन द्विषतां मधुसूदन
फलनिवृत्तिरिद्धा स्यात् तन्नृशंसतरं भवेत्

M. N. Dutt: By putting an end to the enemy to the roots, O slayer of Madhu, we can attain to our object; but it is most cruel.

BORI CE: 05-070-067

या तु त्यागेन शान्तिः स्यात्तदृते वध एव सः
संशयाच्च समुच्छेदाद्द्विषतामात्मनस्तथा

MN DUTT: 03-142-071

या तु त्यागेन शान्तिः स्यात् तदृते वध एव सः
संशयाच्च समुच्छेदाद् द्विषतामात्मनस्तथा

M. N. Dutt: The peace that we can obtain by foregoing our claim to the kingdom is in effect the same thing as the total extinction of ourselves and the enemy or the uncertainly of victory.

BORI CE: 05-070-068

न च त्यक्तुं तदिच्छामो न चेच्छामः कुलक्षयम्
अत्र या प्रणिपातेन शान्तिः सैव गरीयसी

MN DUTT: 03-142-072

न च त्यक्तुं तदिच्छामो न चेच्छामः कुलक्षयम्
अत्र या प्रणिपातेन शान्तिः सैव गरीयसी

M. N. Dutt: We do not wish to give up that (kingdom); nor do you wish death of our family; and in such a case that peace which we can obtain through bending ourselves to the will of the other side is preferable.

BORI CE: 05-070-069

सर्वथा यतमानानामयुद्धमभिकाङ्क्षताम्
सान्त्वे प्रतिहते युद्धं प्रसिद्धमपराक्रमम्

MN DUTT: 03-142-073

सर्वथा यतमानानामयुद्धमभिकाङ्क्षताम्
सान्त्वे प्रतिहते युद्धं प्रसिद्धं नापराक्रमः

M. N. Dutt: When all the attempts of those, who are trying to obtain the kingdom by all means without war, fail; then war is proper for them and not a show of weakness.

BORI CE: 05-070-070

प्रतिघातेन सान्त्वस्य दारुणं संप्रवर्तते
तच्छुनामिव गोपादे पण्डितैरुपलक्षितम्

MN DUTT: 03-142-074

प्रतिघातेन सान्त्वस्य दारुणं सम्प्रवर्तते
तच्छुनामिव सम्पाते पण्डितैरुपलक्षितम्

M. N. Dutt: On the event of these (attempts at obtaining the desired object without war), the results that follow are terrible. All these have been observed by wise men in a war between dogs.

BORI CE: 05-070-071

लाङ्गूलचालनं क्ष्वेडः प्रतिरावो विवर्तनम्
दन्तदर्शनमारावस्ततो युद्धं प्रवर्तते

MN DUTT: 03-142-075

लाडूलचालनं क्ष्वेडा प्रतिवाचो विवर्तनम्
दन्तदर्शनमारावस्ततो युद्धं प्रवर्तते

M. N. Dutt: First there comes the wagging of tails, then the bark, then the replying back, then the turning of one round the other, then the show of teeth, then the roaring and then comes the commencement of the fight.

BORI CE: 05-070-072

तत्र यो बलवान्कृष्ण जित्वा सोऽत्ति तदामिषम्
एवमेव मनुष्येषु विशेषो नास्ति कश्चन

MN DUTT: 03-142-076

तत्र यो बलवान् कृष्ण जित्वा सोऽत्ति तदामिषम्
एवमेव मनुष्येषु विशेषो नास्ति कश्चन

M. N. Dutt: In the fight the one, who is stronger, O Krishna, gains the victory and eats the other's flesh. Such is the case with men; there is no difference whatever.

BORI CE: 05-070-073

सर्वथा त्वेतदुचितं दुर्बलेषु बलीयसाम्
अनादरो विरोधश्च प्रणिपाती हि दुर्बलः

MN DUTT: 03-142-077

सर्वथा त्वेतदुचितं दुर्बलेषु बलीयसाम्
अनादरोऽविरोधश्च प्रणिपाती हि दुर्बलः

M. N. Dutt: It should always be the duty of a strong man not to crush hostility with the weak; and the weak should be deferential to the strong.

BORI CE: 05-070-074

पिता राजा च वृद्धश्च सर्वथा मानमर्हति
तस्मान्मान्यश्च पूज्यश्च धृतराष्ट्रो जनार्दन

MN DUTT: 03-142-078

पिता राजा च वृद्धश्च सर्वथा मानमर्हति
तस्मान्मान्यश्च पूज्यश्च धृतराष्ट्रो जनार्दन

M. N. Dutt: It is proper that the father, the king and the aged should be treated always with respect; therefore is Dhritarashtra the object of our worship and respect, O Janardana.

BORI CE: 05-070-075

पुत्रस्नेहस्तु बलवान्धृतराष्ट्रस्य माधव
स पुत्रवशमापन्नः प्रणिपातं प्रहास्यति

MN DUTT: 03-142-079

पुत्रस्नेहश्च बलवान् धृतराष्ट्रस्य माधव
स पुत्रवशमापन्नः प्रणिपातं प्रहास्यति

M. N. Dutt: The feeling of affection for his son is stronger in Dhritarashtra, O Madhava. Subject to the will of his son, he will laugh away our respectful submission.

BORI CE: 05-070-076

तत्र किं मन्यसे कृष्ण प्राप्तकालमनन्तरम्
कथमर्थाच्च धर्माच्च न हीयेमहि माधव

MN DUTT: 03-142-080

तत्र किं मन्यसे कृष्ण प्राप्तकालमनन्तरम्
कथमर्थाच्च धर्माच्च न हीयेमहि माधव

M. N. Dutt: What then do you think, O Krishna, to be suitable to the occasion. By what means shall I not deviate from virtue and from worldly good, O Madhava.

BORI CE: 05-070-077

ईदृशे ह्यर्थकृच्छ्रेऽस्मिन्कमन्यं मधुसूदन
उपसंप्रष्टुमर्हामि त्वामृते पुरुषोत्तम

MN DUTT: 03-142-081

ईदृशेऽत्यर्थकृच्छ्रेऽस्मिन् कमन्यं मधुसूदन
उपसम्प्रष्टुमर्हामि त्वामृते पुरुषोत्तम

M. N. Dutt: In such a difficulty whom other, 0 slayer of Madhu, but yourself is it proper for us to consult, O best among men.

BORI CE: 05-070-078

प्रियश्च प्रियकामश्च गतिज्ञः सर्वकर्मणाम्
को हि कृष्णास्ति नस्त्वादृक्सर्वनिश्चयवित्सुहृत्

MN DUTT: 03-142-082

प्रियश्च प्रियकामश्च गतिज्ञः सर्वकर्मणाम्
को हि कृष्णास्ति नस्त्वादृक् सर्वनिश्चयवित् सुहृत्

M. N. Dutt: Who is there, O Krishna, who is so dear a friend to ourselves, who desires our welfare so much, who knows so well the course of all acts and who is so well acquainted with the results of everything.

BORI CE: 05-070-079

वैशंपायन उवाच
एवमुक्तः प्रत्युवाच धर्मराजं जनार्दनः
उभयोरेव वामर्थे यास्यामि कुरुसंसदम्

MN DUTT: 03-142-083

वैशम्पायन उवाच एवमुक्तः प्रत्युवाच धर्मराजं जनार्दनः
उभयोरेव वामर्थं यास्यामि कुरुसंसदम्

M. N. Dutt: Vaishampayana said Thus addressed, Janardana said to the king of virtue in reply. For the good for the good cause of both to you shall I go to the encampment of the Kurus.

BORI CE: 05-070-080

शमं तत्र लभेयं चेद्युष्मदर्थमहापयन्
पुण्यं मे सुमहद्राजंश्चरितं स्यान्महाफलम्

MN DUTT: 03-142-084

शमं तत्र लभेयं चेद् युष्मदर्थमाहापयन्
पुण्यं सुमहद् राजंश्चरितं स्यान्महाफलम्

M. N. Dutt: If I succeed in ensuring peace there without a sacrifice of our interests, then will an act of great virtue and of large fruits be done by me, O king.

BORI CE: 05-070-081

मोचयेयं मृत्युपाशात्संरब्धान्कुरुसृञ्जयान्
पाण्डवान्धार्तराष्ट्रांश्च सर्वां च पृथिवीमिमाम्

MN DUTT: 03-142-085

मोचयेयं मृत्युपाशात् संरब्धान् कुरुसुंजयान्
पाण्डवान् धार्तराष्ट्रांश्च सर्वां च पृथिवीमिमाम्

M. N. Dutt: Then shall I free the band of the fated Kurus and Pandavas from the trap of death, as also this earth and all the sons of Dhritarashtra.

BORI CE: 05-070-082

युधिष्ठिर उवाच
न ममैतन्मतं कृष्ण यत्त्वं यायाः कुरून्प्रति
सुयोधनः सूक्तमपि न करिष्यति ते वचः

MN DUTT: 03-142-086

मे युधिष्ठिर उवाच न ममैतन्मतं कृष्णं यत् त्वं यायाः कुरून् प्रति
सुयोधनः सूक्तमपि न करिष्यति ते वचः

M. N. Dutt: Yudhishthira said It is not my wish, O Krishna, that you should go to the Kurus. For Suyodhana, though spoken in a most friendly manner and for his own good, will not listen to your words.

BORI CE: 05-070-083

समेतं पार्थिवं क्षत्रं सुयोधनवशानुगम्
तेषां मध्यावतरणं तव कृष्ण न रोचये

MN DUTT: 03-142-087

समेतं पार्थिवं क्षत्रं दुर्योधनवशानुगम्
तेषां मध्यावतरणं तव कृष्ण न रोचये

M. N. Dutt: It is not proper for you, O Krishna, to go into the midst of that assembly of Kshatriya rulers of the earth, who follow the lead of Duryodhana.

BORI CE: 05-070-084

न हि नः प्रीणयेद्द्रव्यं न देवत्वं कुतः सुखम्
न च सर्वामरैश्वर्यं तव रोधेन माधव

MN DUTT: 03-142-088

न हि नः प्रीणयेद् द्रव्यं न देवत्वं कुतः सुखम्
न च सर्वामरैश्वर्यं तव द्रोहेण माधव

M. N. Dutt: The gain of our object will not make us cheerful and what happiness shall we obtain from god-ship or the lordship over the immortals, if any ill happens to you.

BORI CE: 05-070-085

भगवानुवाच
जानाम्येतां महाराज धार्तराष्ट्रस्य पापताम्
अवाच्यास्तु भविष्यामः सर्वलोके महीक्षिताम्

MN DUTT: 03-142-089

श्रीभगवानुवाच जानाम्येतां महाराज धार्तराष्ट्रस्य पापताम्
अवाच्यास्तु भविष्यामः सर्वलोके महीक्षिताम्

M. N. Dutt: The blessed God said I know the vicious nature, O great king, of that son of Dhritarashtra; but (by doing as I say) shall we not be spoken ill of in all these worlds in the universe.

BORI CE: 05-070-086

न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः
क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः

MN DUTT: 03-142-090

न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः
क्रुद्धस्य संयुगे सिंहस्येवेतरे मृगाः

M. N. Dutt: All the rulers of the earth united together are not powerful enough to stand before me in battle when I am angry, like all other animals before a lion.

BORI CE: 05-070-087

अथ चेत्ते प्रवर्तेरन्मयि किंचिदसांप्रतम्
निर्दहेयं कुरून्सर्वानिति मे धीयते मतिः

MN DUTT: 03-142-091

अथ चेत् ते प्रवर्तन्ते मयि किञ्चिदसाम्प्रतम्
निर्दहेयं कुरून् सर्वानिति मे धीयते मतिः

M. N. Dutt: If they offer insult to me desiring for their good, I shall consume all the Kurus-such is my intention.

BORI CE: 05-070-088

न जातु गमनं तत्र भवेत्पार्थ निरर्थकम्
अर्थप्राप्तिः कदाचित्स्यादन्ततो वाप्यवाच्यता

MN DUTT: 03-142-092

न जातु गमनं पार्थ भवेत् तत्र निरर्थकम्
अर्थप्राप्तिः कदाचित् स्यादन्ततो वाप्यवाच्यता

M. N. Dutt: O son of Pritha, my going there shall not be without results. There will be some gain in going there, at least we shall not be blamed by others.

BORI CE: 05-070-089

युधिष्ठिर उवाच
यत्तुभ्यं रोचते कृष्ण स्वस्ति प्राप्नुहि कौरवान्
कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम्

MN DUTT: 03-142-093

युधिष्ठिर उवाच यत् तुभ्यं रोचते कृष्ण स्वस्ति प्राप्नुहि कौरवान्
कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम्

M. N. Dutt: Yudhishthira said As you please, O Krishna. May all that is good come out of it. Go to the sons of Kuru. May I see you return with your object gained and in health.

BORI CE: 05-070-090

विष्वक्सेन कुरून्गत्वा भारताञ्शमयेः प्रभो
यथा सर्वे सुमनसः सह स्यामः सुचेतसः

MN DUTT: 03-142-094

विष्वक्सेन कुरून् गत्वा भरताञ्छमयन् प्रभो
यथा सर्वे सुमनसः सह स्याम सुचेतसः

M. N. Dutt: Going to the Kurus, establish such peace among the sons of Bharata, O Lord, that we may live with all of them with cheerful minds and in contentment.

BORI CE: 05-070-091

भ्राता चासि सखा चासि बीभत्सोर्मम च प्रियः
सौहृदेनाविशङ्क्योऽसि स्वस्ति प्राप्नुहि भूतये

MN DUTT: 03-142-095

भ्राता चासि सखा चासि बीभत्सोर्मम च प्रियः
सौहृदेनाविशयोऽसि स्वस्ति प्राप्नुहि भूतये

M. N. Dutt: You are my brother and you are my friend dear to me as Vibhatsa. Relying on your friendship we are not at all anxious. May all that is good attend you, who are going for our interests.

BORI CE: 05-070-092

अस्मान्वेत्थ परान्वेत्थ वेत्थार्थं वेत्थ भाषितम्
यद्यदस्मद्धितं कृष्ण तत्तद्वाच्यः सुयोधनः

MN DUTT: 03-142-096

अस्मान् वेत्थ परान् वेत्थ वेत्थार्थान् वेस्थ भाषितुम्
यद् यदस्मद्धितं कृष्ण तत्तद् वाच्यः सुयोधनः

M. N. Dutt: You know us and you know our enemy; you know what is conducive to our interests and you know what to say. Suyodhana should be addressed in such a way as will be for our benefit.

BORI CE: 05-070-093

यद्यद्धर्मेण संयुक्तमुपपद्येद्धितं वचः
तत्तत्केशव भाषेथाः सान्त्वं वा यदि वेतरत्

MN DUTT: 03-142-097

यद्यधर्मेण संयुक्तमुपपद्येद्धितं वचः
तत्तत् केशव भाषेथाः सान्त्वं वा यदि वेतरत्

M. N. Dutt: Even if words that are beneficial (to both parties) do not strictly conform to virtue (e.g. peace even by our getting only five villages, which is a sin) or whatever they are (e.g. even if I am to play at a game of dice again) should be spoken by you, O Keshava.

Home | About | Back to Book 05 Contents | ← Chapter 69 | Chapter 71 →