Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 071

BORI CE: 05-071-001

भगवानुवाच
संजयस्य श्रुतं वाक्यं भवतश्च श्रुतं मया
सर्वं जानाम्यभिप्रायं तेषां च भवतश्च यः

MN DUTT: 03-143-001

श्रीभगवानुवाच संजयस्य श्रुतं वाक्यं भवतश्च श्रुतं मया
सर्वं जानाम्यभिप्रायं तेषां च भवतश्च यः

M. N. Dutt: The blessed God said The words of Sanjaya have been listened to by me as also your words. I know all their intentions and also those of yours.

BORI CE: 05-071-002

तव धर्माश्रिता बुद्धिस्तेषां वैराश्रिता मतिः
यदयुद्धेन लभ्येत तत्ते बहुमतं भवेत्

MN DUTT: 03-143-002

तव धर्माश्रिता बुद्धिस्तेषां वैराश्रया मतिः
यदयुद्धेन लभ्येत तत् ते बहुमतं भवेत्

M. N. Dutt: Your intentions are established on virtue; while their purposes are based on malice. What is gained by not having recourse to war, is much in your estimate.

BORI CE: 05-071-003

न च तन्नैष्ठिकं कर्म क्षत्रियस्य विशां पते
आहुराश्रमिणः सर्वे यद्भैक्षं क्षत्रियश्चरेत्

MN DUTT: 03-143-003

न चैवं नेष्ठिकं कर्म क्षत्रियस्य विशाम्पते
आहुराश्रमिणः सर्वे न भैक्षं क्षत्रियश्चरेत्

M. N. Dutt: A life-long practice of Brahmacharya vow is not the proper course of life for a Kshatriya, O lord of the universe. All the householders have said that a Kshatriya should not gain his livelihood by begging.

BORI CE: 05-071-004

जयो वधो वा संग्रामे धात्रा दिष्टः सनातनः
स्वधर्मः क्षत्रियस्यैष कार्पण्यं न प्रशस्यते

MN DUTT: 03-143-004

जयो वधो वा संग्रामे धात्राऽऽदिष्टः सनातनः
स्वधर्मः क्षत्रियस्यैष कार्पण्यं न प्रशस्यते

M. N. Dutt: Victory or death has been originally fixed by the Father of the universe. The proper course of life for a Kshatriya is this (war) and it is not proper to show a humiliating spirit in this course. son

BORI CE: 05-071-005

न हि कार्पण्यमास्थाय शक्या वृत्तिर्युधिष्ठिर
विक्रमस्व महाबाहो जहि शत्रूनरिंदम

MN DUTT: 03-143-005

न हि कार्पण्यमास्थाय शक्या वृत्तियुधिष्ठिर
विक्रमस्व महाबाहो जहि शत्रून् परंतप

M. N. Dutt: Earning one's livelihood is not possible by a policy based on a humiliating spirit, O Yudhishthira; show your strength, O you with long arms and conquer your enemies, O you chastiser of your enemies.

BORI CE: 05-071-006

अतिगृद्धाः कृतस्नेहा दीर्घकालं सहोषिताः
कृतमित्राः कृतबला धार्तराष्ट्राः परंतप

MN DUTT: 03-143-006

अतिगृद्धाः कृतस्नेहा दीर्घकालं सहोषिताः
कृतमित्राः कृतबला धार्तराष्ट्राः परंतप

M. N. Dutt: The exceedingly avaricious of Dhritarashtra, has, O chastiser of your enemies, lived for too long a time united with other, enjoying their affection and their friendship and supported by them.

BORI CE: 05-071-007

न पर्यायोऽस्ति यत्साम्यं त्वयि कुर्युर्विशां पते
बलवत्तां हि मन्यन्ते भीष्मद्रोणकृपादिभिः

MN DUTT: 03-143-007

योऽस्ति यत् साम्यं त्वयि कुर्युर्विशाम्पते
बलवत्तां हि मन्यन्ते भीष्मद्रोणकृपादिभिः

M. N. Dutt: The peace of the Kurus with you is therefore not expedient or desirable (they think), O lord of the universe. They think themselves strong having on their side Bhishma, Drona, Kripa and others.

BORI CE: 05-071-008

यावच्च मार्दवेनैतान्राजन्नुपचरिष्यसि
तावदेते हरिष्यन्ति तव राज्यमरिंदम

MN DUTT: 03-143-008

यावच्च मार्दवेनैतान् राजन्नुपचरिष्यसि
तावदेते हरिष्यन्ति तव राज्यमरिंदम

M. N. Dutt: So long as you treat these, O king, with kindness, they will deprive you of your kingdom, O you chastiser of your foes.

BORI CE: 05-071-009

नानुक्रोशान्न कार्पण्यान्न च धर्मार्थकारणात्
अलं कर्तुं धार्तराष्ट्रास्तव काममरिंदम

MN DUTT: 03-143-009

नानुक्रोशान्न कार्पण्यान्न च धर्माथकाराणात्
अलं कर्तुं धार्तराष्ट्रास्तव काममरिंदम्

M. N. Dutt: Not out of kindness, nor out of cowardice and not even from a desire to gain virtue or profit will the son of Dhritarashtra do as you wish, O you chastiser of your foes.

BORI CE: 05-071-010

एतदेव निमित्तं ते पाण्डवास्तु यथा त्वयि
नान्वतप्यन्त कौपीनं तावत्कृत्वापि दुष्करम्

MN DUTT: 03-143-010

एतदेवं निमित्तं ते पाण्डवास्तु यथा त्वयि
नान्वतप्यन्त कौपीनं तावत् कृत्वापि दुष्करम्

M. N. Dutt: This is an example of the feeling they bear you, O son of Pandu. They are not even sorry for making you wear the Kaupinas (a strip of cloth-a sign of a mendicant and undergoing all these hardships.

BORI CE: 05-071-011

पितामहस्य द्रोणस्य विदुरस्य च धीमतः
पश्यतां कुरुमुख्यानां सर्वेषामेव तत्त्वतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-071-012

दानशीलं मृदुं दान्तं धर्मकाममनुव्रतम्
यत्त्वामुपधिना राजन्द्यूतेनावञ्चयत्तदा
न चापत्रपते पापो नृशंसस्तेन कर्मणा

MN DUTT: 03-143-011

पितामहस्य द्रोणस्य विदुरस्य च धीमतः
ब्राह्मणानां च साधूनां राज्ञश्च नगरस्य च
पश्यतां कुरुमुख्यानां सर्वेषामेव तत्त्वतः
दानशीलं मृदुं दान्तं धर्मशीलमनुव्रतम्
यत् त्वामुपधिना राजन् द्यूते वञ्चितवांस्तदा
न चापत्रपते तेन नृशंसः स्वेन कर्मणा

M. N. Dutt: When before the very eyes of the grandfather (Bhishma), Drona, the wise Vidura and the Brahmanas, holy men and the entire city and before all the chiefs among the Kurus, he, O king, by means of deceit, defeated you at a game of dice, you who are attached to the habit of making gifts, who are of virtuous habits and life of austere vows, he was not ashamed of his cruel act.

BORI CE: 05-071-013

तथाशीलसमाचारे राजन्मा प्रणयं कृथाः
वध्यास्ते सर्वलोकस्य किं पुनस्तव भारत

MN DUTT: 03-143-012

तथाशीलसमाचारे राजन् मा प्रणयं कृथाः
वध्यास्ते सर्वलोकस्य किं पुनस्तव भारत

M. N. Dutt: With one who is of such habits of life, do not, O king, contract a friendship; they are fit to be killed by any man; then why not by you, OBharata.

BORI CE: 05-071-014

वाग्भिस्त्वप्रतिरूपाभिरतुदत्सकनीयसम्
श्लाघमानः प्रहृष्टः सन्भाषते भ्रातृभिः सह

MN DUTT: 03-143-013

वाग्भिस्त्वप्रतिरूपाभिरतुदत् त्वां सहानुजम्
श्लाघमानः प्रहृष्टः सन् भ्रातृभिः सह भाषते

M. N. Dutt: With improper speeches against you did they boast rejoicingly with their brothers, at yourself and your younger.

BORI CE: 05-071-015

एतावत्पाण्डवानां हि नास्ति किंचिदिह स्वकम्
नामधेयं च गोत्रं च तदप्येषां न शिष्यते

MN DUTT: 03-143-014

एतावद् पाण्डवानां हि नास्ति किंचिदिह स्वकम्
नामधेयं च गोत्रं च तदप्येषां न शिष्यते

M. N. Dutt: He said-Now have the sons of Pandu nothing to call their own in this world. Their very names and the name of their family even no longer exist.

BORI CE: 05-071-016

कालेन महता चैषां भविष्यति पराभवः
प्रकृतिं ते भजिष्यन्ति नष्टप्रकृतयो जनाः

MN DUTT: 03-143-015

चैषां भविष्यति पराभवः
प्रकृति ते भजिष्यन्ति नष्टप्रकृतयो मयि

M. N. Dutt: As great time rolls on, they will meet with defeat. Your subjects no longer yours will now adhere to me.

Corresponding verse not found in BORI CE

MN DUTT: 03-143-016

कालेन महता दुःशासनेन पापेन तदा द्यूते प्रवर्तिते
अनाथवत् तदा देवी द्रौपदी सुदुरात्मना

M. N. Dutt: By the vicious and exceedingly wickedsouled Dushasana, while the game of dice was yet going on, was the lady Draupadi like one having none to protect her.

Corresponding verse not found in BORI CE

MN DUTT: 03-143-017

आकृष्य केशे रुदती सभायां राजसंसदि
भीष्मद्रोणप्रमुखतो गौरिति व्याहृता मुहुः

M. N. Dutt: Dragged by the hair weeping in the assembly of kings in the council; and in the very presence of Bhishma and Drona they called her cow again and again.

Corresponding verse not found in BORI CE

MN DUTT: 03-143-018

भवता वारिताः सर्वे भ्रातरो भीमविक्रमाः
धर्मपाशनिबद्धाश्च न किंचित् प्रतिपेदिरे

M. N. Dutt: All your brothers of terrible strength dissuaded by you and tied by the trap of virtue did absolutely nothing at this.

BORI CE: 05-071-017

एताश्चान्याश्च परुषा वाचः स समुदीरयन्
श्लाघते ज्ञातिमध्ये स्म त्वयि प्रव्रजिते वनम्

MN DUTT: 03-143-019

एताश्चान्याश्च परुषा वाचः स समुदीरयन्
श्लाघते ज्ञातिमध्ये स्म त्वयि प्रव्रजिते धनम्

M. N. Dutt: He pronounced these cruel words and others and he expressed plea are among his cousins at your being exiled into the forest.

BORI CE: 05-071-018

ये तत्रासन्समानीतास्ते दृष्ट्वा त्वामनागसम्
अश्रुकण्ठा रुदन्तश्च सभायामासते तदा

MN DUTT: 03-143-020

तत्रासन् समानीतास्ते दृष्ट्वा त्वामनागसम्
अश्रुकण्ठा रुदन्तश्च सभायामासते तदा

M. N. Dutt: Those who were assembled there, seeing you without any fault at the time sat in the council weeping with choked voices.

BORI CE: 05-071-019

न चैनमभ्यनन्दंस्ते राजानो ब्राह्मणैः सह
सर्वे दुर्योधनं तत्र निन्दन्ति स्म सभासदः

MN DUTT: 03-143-021

न चैनमभ्यनन्दस्ते राजानो ब्राह्मणैः सह
सर्वे दुर्योधनं तत्र निन्दन्ति स्म सभासदः

M. N. Dutt: Those kings along with the Brahmanas did not praise him for this; and all the courtiers there spoke ill of Duryodhana,

BORI CE: 05-071-020

कुलीनस्य च या निन्दा वधश्चामित्रकर्शन
महागुणो वधो राजन्न तु निन्दा कुजीविका

MN DUTT: 03-143-022

कुलीनस्य च या निन्दा वधो वाऽमित्रकर्शन
महागुणो वधो राजन् न तु निन्दा कुजीविका

M. N. Dutt: Blame to one born in a high family is death itself, O you chastiser of your foes. Worthless life with blame attached is death many times over, Oking.

BORI CE: 05-071-021

तदैव निहतो राजन्यदैव निरपत्रपः
निन्दितश्च महाराज पृथिव्यां सर्वराजसु

MN DUTT: 03-143-023

तदैव निहतो राजन् यदैव निरपत्रपः
निन्दितश्च महाराज पृथिव्या सर्वराजभिः

M. N. Dutt: Since that time is he dead, when he was without shame, though blamed by all the kings on earth, O great king.

BORI CE: 05-071-022

ईषत्कार्यो वधस्तस्य यस्य चारित्रमीदृशम्
प्रस्कम्भनप्रतिस्तब्धश्छिन्नमूल इव द्रुमः

MN DUTT: 03-143-024

ये ईषत् कार्यो वधस्तस्य यस्य चारित्रमीदृशम्
प्रस्कन्देन प्रतिस्तधश्छिन्नमूल इव दुमः

M. N. Dutt: He whose character is of this description can be killed with very little effort like a tree with all its roots cut asunder and standing only on its principal root.

BORI CE: 05-071-023

वध्यः सर्प इवानार्यः सर्वलोकस्य दुर्मतिः
जह्येनं त्वममित्रघ्न मा राजन्विचिकित्सिथाः

MN DUTT: 03-143-025

वध्यः सर्प इवानार्यः सर्वलोकस्य दुर्मतिः
जह्येनं त्वममित्रघ्न मा राजन् विचिकित्सिथाः

M. N. Dutt: Like a serpent is that dishonourable and wicked-souled wretch fit to he slain by everyone. Kill him therefore, O you slayer of your foes; and do not hesitate, Oking.

BORI CE: 05-071-024

सर्वथा त्वत्क्षमं चैतद्रोचते च ममानघ
यत्त्वं पितरि भीष्मे च प्रणिपातं समाचरेः

MN DUTT: 03-143-026

सर्वथा त्वक्षमं चैतद् रोचते च ममानघ
यत् त्वं पितरि भीष्मे च प्रणिपातं समाचरेः

M. N. Dutt: It is proper by all means and my wish, too, that you should pay proper respects to him who is like a father to you, as also to Bhishma.

BORI CE: 05-071-025

अहं तु सर्वलोकस्य गत्वा छेत्स्यामि संशयम्
येषामस्ति द्विधाभावो राजन्दुर्योधनं प्रति

MN DUTT: 03-143-027

अहं तु सर्वलोकस्य गत्वा छेत्स्यामि संशयम्
येषामस्ति द्विधाभावो राजन् दुर्योधनं प्रति

M. N. Dutt: I, too, going there, shall remove the doubts of all men, who are of one opinion and now of another regarding Duryodhana, O king.

BORI CE: 05-071-026

मध्ये राज्ञामहं तत्र प्रातिपौरुषिकान्गुणान्
तव संकीर्तयिष्यामि ये च तस्य व्यतिक्रमाः

MN DUTT: 03-143-028

मध्ये राज्ञामहं तत्र प्रातिपौरुषिकान् गुणान्
तव संकीर्तयिष्यामि ये च तस्य व्यतिक्रमाः

M. N. Dutt: In the midst of the kings shall I describe all your good qualities among men, as also defects.

BORI CE: 05-071-027

ब्रुवतस्तत्र मे वाक्यं धर्मार्थसहितं हितम्
निशम्य पार्थिवाः सर्वे नानाजनपदेश्वराः

MN DUTT: 03-143-029

ब्रुवतस्तत्र मे वाक्यं धर्मार्थसहितं हितम्
निशम्य पार्थिवाः सर्वे नानाजनपदेश्वराः

M. N. Dutt: Hearing me, speak beneficial words conducive to both virtue and worldly good. All the rulers of the earth, the lords of the different provinces,

BORI CE: 05-071-028

त्वयि संप्रतिपत्स्यन्ते धर्मात्मा सत्यवागिति
तस्मिंश्चाधिगमिष्यन्ति यथा लोभादवर्तत

MN DUTT: 03-143-030

त्वयि सम्प्रतिपत्स्यन्ते धर्मात्मा सत्यवागिति
तस्मिश्चाधिगमिष्यन्ति यथा लोभादवर्तत

M. N. Dutt: Will know you to be virtuous shouted and truthful of speech and will know how avariciously inclined he is.

BORI CE: 05-071-029

गर्हयिष्यामि चैवैनं पौरजानपदेष्वपि
वृद्धबालानुपादाय चातुर्वर्ण्यसमागमे

MN DUTT: 03-143-031

गर्हयिष्यामि चैवैनं पौरजानपदेष्वपि
वृद्धबालानुपादाय चातुर्वर्ये समागते

M. N. Dutt: I shell speak of his defects before both people of towns and villages, before both old and young and before all the members of the four orders assembled there.

BORI CE: 05-071-030

शमं चेद्याचमानस्त्वं न धर्मं तत्र लप्स्यसे
कुरून्विगर्हयिष्यन्ति धृतराष्ट्रं च पार्थिवाः

MN DUTT: 03-143-032

शमं वै याचमानस्त्वं नाधर्मं तत्र लप्स्यसे
कुरून् विगर्हयिष्यन्ति धृतराष्ट्रं च पार्थिवाः

M. N. Dutt: You will not be called sinful there; for you ask peace and the rulers of the earth will blame the Kurus and Dhritarashtra.

BORI CE: 05-071-031

तस्मिँल्लोकपरित्यक्ते किं कार्यमवशिष्यते
हते दुर्योधने राजन्यदन्यत्क्रियतामिति

MN DUTT: 03-143-033

तस्मिँल्लोकपरित्यक्ते किं कार्यमवशिष्यते
हते दुर्योधने राजन् यदन्यत् क्रियतामिति

M. N. Dutt: When he is forsaken by men, what shall there be left to be done and Duryodhana is killed; do whatever remains to be accomplished.

BORI CE: 05-071-032

यात्वा चाहं कुरून्सर्वान्युष्मदर्थमहापयन्
यतिष्ये प्रशमं कर्तुं लक्षयिष्ये च चेष्टितम्

MN DUTT: 03-143-034

यात्वा चाहं कुरून् सर्वान् युष्मदर्थमहापयन्
यतिष्ये प्रशमं कर्तुं लक्षयिष्ये च चेष्टितम्

M. N. Dutt: Going to all the Kurus, I shall seek to effect peace without any sacrifice of your interests; and shall observe their intentions.

BORI CE: 05-071-033

कौरवाणां प्रवृत्तिं च गत्वा युद्धाधिकारिकाम्
निशाम्य विनिवर्तिष्ये जयाय तव भारत

MN DUTT: 03-143-035

कौरवाणां प्रवृत्तिं च गत्वा युद्धाधिकारिकाम्
निशम्य विनिवर्तिष्ये जयाय तव भारत

M. N. Dutt: Having observed and made out the intentions of the sons of Kuru and their preparations for war I shall come back to make victory yours, O Bharata.

BORI CE: 05-071-034

सर्वथा युद्धमेवाहमाशंसामि परैः सह
निमित्तानि हि सर्वाणि तथा प्रादुर्भवन्ति मे

MN DUTT: 03-143-036

सर्वथा युद्धमेवाहमाशंसामि परैः सह
निमित्तानि हि सर्वाणि तथा प्रादुर्भवन्ति मे

M. N. Dutt: I anticipate war with the enemy by all mcans. It seems to me that all the signs indicate the same.

BORI CE: 05-071-035

मृगाः शकुन्ताश्च वदन्ति घोरं; हस्त्यश्वमुख्येषु निशामुखेषु
घोराणि रूपाणि तथैव चाग्नि;र्वर्णान्बहून्पुष्यति घोररूपान्
मनुष्यलोकक्षपणोऽथ घोरो; नो चेदनुप्राप्त इहान्तकः स्यात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-143-037

मृगाः शकुन्ताश्च वदन्ति घोरं हस्त्यश्वमुख्येषु निशामुखेषु
वर्णान् बहून् पुष्यति घोररूपान्
३९

M. N. Dutt: The birds and beasts are making loud sounds; and the best of elephants and horses assume terrible appearances at the approach of night. Fire too assumes many terrific looking colours.

BORI CE: 05-071-036

शस्त्राणि पत्रं कवचान्रथांश्च; नागान्ध्वजांश्च प्रतिपादयित्वा
योधाश्च सर्वे कृतनिश्रमास्ते; भवन्तु हस्त्यश्वरथेषु यत्ताः
सांग्रामिकं ते यदुपार्जनीयं; सर्वं समग्रं कुरु तन्नरेन्द्र

MN DUTT: 03-143-038

मनुष्यलोकक्षयकृत् सुघोरो नो चेदनुप्राप्त इहान्तकः स्यात्
शस्त्राणि यन्त्रं कवचा रथांश्च नागान् हयांश्च प्रतिपादयित्वा
योधाश्च सर्वे कृतनिश्चयास्ते भवन्तु हस्त्यश्वरथेषु यत्ताः
सांग्रामिकं ते यदुपार्जनीयं सर्वं समग्रं कुरु तन्नरेन्द्र

M. N. Dutt: If the cause of waste among men and the world generally were not near at hand, these omens indicating evils would never have been here. Keeping ready for use their arms, machines, helmets, cars, elephants and horses, let all your soldiers be prepared for battle; and let them be careful about their horses, elephants and chariots. O chief of men, collect together all that ought to be kept ready for the battle.

BORI CE: 05-071-037

दुर्योधनो न ह्यलमद्य दातुं; जीवंस्तवैतन्नृपते कथंचित्
यत्ते पुरस्तादभवत्समृद्धं; द्यूते हृतं पाण्डवमुख्य राज्यम्

MN DUTT: 03-143-039

दुर्योधनो न ह्यलमद्य दातुं जीवंस्तवैतनृपते कथंचित्
यत्ते पुरस्तादभवत् समृद्ध द्यूते हृतं पाण्डवमुख्य राज्यम्

M. N. Dutt: Duryodhana, O lord of men, will not be able to return you any portion of your prosperous territories which were yours in days of old and which he stole from you at a game of dice.

Home | About | Back to Book 05 Contents | ← Chapter 70 | Chapter 72 →