Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 072

BORI CE: 05-072-001

भीमसेन उवाच
यथा यथैव शान्तिः स्यात्कुरूणां मधुसूदन
तथा तथैव भाषेथा मा स्म युद्धेन भीषयेः

MN DUTT: 03-144-001

भीम उवाच यथा यथैव शान्तिः स्यात् कुरूणां मधुसूदन
तथा तथैव भाषेथा मा स्म युद्धेन भीषयेः

M. N. Dutt: Bhima said In such a way that there may be peace among the Kurus, O slayer of Madhu, should you speak. Do not frighten them with the prospect of war.

BORI CE: 05-072-002

अमर्षी नित्यसंरब्धः श्रेयोद्वेषी महामनाः
नोग्रं दुर्योधनो वाच्यः साम्नैवैनं समाचरेः

MN DUTT: 03-144-002

अमर्षी जातसंरम्भः श्रेयोद्वेषी महामनाः
नोग्रं दुर्योधनो वाच्यः साम्नैवैनं समाचरेः

M. N. Dutt: Resentful wrathful, not accepting what is for his good and of a vain disposition, Duryodhana should not be spoken to in harsh terms. He should be treated with courtesy.

BORI CE: 05-072-003

प्रकृत्या पापसत्त्वश्च तुल्यचेताश्च दस्युभिः
ऐश्वर्यमदमत्तश्च कृतवैरश्च पाण्डवैः

MN DUTT: 03-144-003

प्रकृत्या पापसत्त्वश्च तुल्यचेतास्तु दस्युभिः
ऐश्वर्यमदमत्तश्च कृतवैस्च पाण्डवैः

M. N. Dutt: He is by nature of a wicked disposition and has a heart equal to that of the robbers; he is vain with the sense of possession of prosperity and an enemy of the Pandavas.

BORI CE: 05-072-004

अदीर्घदर्शी निष्ठूरी क्षेप्ता क्रूरपराक्रमः
दीर्घमन्युरनेयश्च पापात्मा निकृतिप्रियः

MN DUTT: 03-144-004

अदीर्घदर्शी निष्ठूरी क्षेप्ता क्रूरपराक्रमः
दीर्घमन्युरनेयश्च पापात्मा निकृतिप्रियः

M. N. Dutt: He is without foresight and cruel; and he has the habit of finding fault with others; and he is of crooked prowess, of malice which lasts for a long time and does not permit himself to be led by others, of a wicked soul and fond of deceit.

BORI CE: 05-072-005

म्रियेतापि न भज्येत नैव जह्यात्स्वकं मतम्
तादृशेन शमं कृष्ण मन्ये परमदुष्करम्

MN DUTT: 03-144-005

नियेतापि न भज्येत् नैव जह्यात् स्वकं मतम्
तादृशेन शमः कृष्ण मन्ये परमदुष्करः

M. N. Dutt: Even if he dies he would not tender his submission, nor give up or alter his own opinions. Peace with such an one, O Krishna, I consider to be difficult of effecting.

BORI CE: 05-072-006

सुहृदामप्यवाचीनस्त्यक्तधर्मः प्रियानृतः
प्रतिहन्त्येव सुहृदां वाचश्चैव मनांसि च

MN DUTT: 03-144-006

सुहृदामप्यवाचीनस्त्यक्तधर्मा प्रियानृतः
प्रतिहन्त्येव सुहृदां वाचश्चैव मनांसि च

M. N. Dutt: He does not listen to even the words of his well-wishers, destitute of virtue, fond of falsehood and always goes against the advice and intentions of his well-wishers.

BORI CE: 05-072-007

स मन्युवशमापन्नः स्वभावं दुष्टमास्थितः
स्वभावात्पापमन्वेति तृणैस्तुन्न इवोरगः

MN DUTT: 03-144-007

स मन्युवशमापन्नः स्वभावं दुष्टमास्थितः
स्वभावात् पापमभ्येति तृणैश्छन्न इवोरगः

M. N. Dutt: Depending on his own natural wickedness and subject to the impulse of wrath, he as if by nature, acts sinfully like a serpent hid among the grass.

BORI CE: 05-072-008

दुर्योधनो हि यत्सेनः सर्वथा विदितस्तव
यच्छीलो यत्स्वभावश्च यद्बलो यत्पराक्रमः

MN DUTT: 03-144-008

दुर्योधनो हि यत्सेनः सर्वथा विदितस्तव
यच्छीलो यत्स्वभावश्च यद्बलो यत्पराक्रमः

M. N. Dutt: The extent and numbers of the army of Duryodhana are all known to you, as also the nature of his conduct; and his habits of life and the measure of his strength and prowess.

BORI CE: 05-072-009

पुरा प्रसन्नाः कुरवः सहपुत्रास्तथा वयम्
इन्द्रज्येष्ठा इवाभूम मोदमानाः सबान्धवाः

MN DUTT: 03-144-009

पुरा प्रसन्नाः कुरवः सहपुत्रास्तथा वयम्
इन्द्रज्येष्ठा इवाभूम मोदमानाः सबान्धवाः

M. N. Dutt: In days of old the Kurus along with their sons were cheerful at heart and so were we, rejoicing with our kinsmen like the younger brothers of Indra himself.

BORI CE: 05-072-010

दुर्योधनस्य क्रोधेन भारता मधुसूदन
धक्ष्यन्ते शिशिरापाये वनानीव हुताशनैः

MN DUTT: 03-144-010

दुर्योधनस्य क्रोधेन भरता मधुसूदन
धक्ष्यन्ते शिशिरापाये वनानीव हुताशनैः

M. N. Dutt: Owing to the spite of Duryodhana, the Bharatas, O slayer of Madhu, will be burnt up like the forest by fire at the close of winter.

BORI CE: 05-072-011

अष्टादशेमे राजानः प्रख्याता मधुसूदन
ये समुच्चिच्छिदुर्ज्ञातीन्सुहृदश्च सबान्धवान्

MN DUTT: 03-144-011

अष्टादशेमे राजानः प्रख्याता मधुसूदन
ये समुच्चिच्छिदुर्शातीन् सुहृदश्च सबान्धवान्

M. N. Dutt: These eighteen kings are well known, O destroyer of Madhu, who annihilated their cousins, friends all well-wishers.

BORI CE: 05-072-012

असुराणां समृद्धानां ज्वलतामिव तेजसा
पर्यायकाले धर्मस्य प्राप्ते बलिरजायत

BORI CE: 05-072-013

हैहयानामुदावर्तो नीपानां जनमेजयः
बहुलस्तालजङ्घानां कृमीणामुद्धतो वसुः

BORI CE: 05-072-014

अजबिन्दुः सुवीराणां सुराष्ट्राणां कुशर्द्धिकः
अर्कजश्च बलीहानां चीनानां धौतमूलकः

BORI CE: 05-072-015

हयग्रीवो विदेहानां वरप्रश्च महौजसाम्
बाहुः सुन्दरवेगानां दीप्ताक्षाणां पुरूरवाः

BORI CE: 05-072-016

सहजश्चेदिमत्स्यानां प्रचेतानां बृहद्बलः
धारणश्चेन्द्रवत्सानां मुकुटानां विगाहनः

BORI CE: 05-072-017

शमश्च नन्दिवेगानामित्येते कुलपांसनाः
युगान्ते कृष्ण संभूताः कुलेषु पुरुषाधमाः

MN DUTT: 03-144-012

असुराणां समृद्धानां ज्वलतामिव तेजसा
पर्यायकाले धर्मस्य प्राप्ते कलिरजायत
हैहयानां मुदावर्तो नीपानां जनमेजयः
बहुलस्तालजंघानां कृमीणामुद्धतो वसुः
अजबिन्दुः सुवीराणां सुराष्ट्राणां रुषर्द्धिकः
अर्कजश्च बलीहानां चीनानां धौतमूलकः
हयग्रीवो विदेहानां वरयुश्च महौजसाम्
बाहुः सुन्दरवंशानां दीप्ताक्षाणां पुरूरवाः
सहजश्चेदिमत्स्यानां प्रवीराणां वृषध्वजः
धारणश्चन्द्रवत्सानां मुकुटानां विगाहनः
शमश्च नन्दिवेगानामित्येते कुलपांसनाः
युगान्ते कृष्ण सम्भूताः कुले कुपुरुषाधमाः

M. N. Dutt: As when Dharma reached the end of his time, Kali was born resplendent with energy in the prosperous race of Asuras; so were born Mudavarta among Haihayas, Janamejaya among the Nipas, Bahula among the Talajanghas and the proud Vasu among the Krimis and Ajabindu among the Suviras, Rushardhika among the Surashtras, Arkaja among the Balih, Dhautamulaka among the Chinas, Hayagriva among the Videhas, Varayu among the Mahonjasas, Bahu among the Sundaravansas, Pururava among the Diptakshas, Sahaja among the Chedis and Matsyas, Vrishadhvaja among the Praviras, Dharana among the Chandravatsas, Vigahanu among the Mukutas and Shama among the Nandivegas. These wicked beings in each family were born, O Krishna, at the end of each Yuga for the destruction of their own family.

BORI CE: 05-072-018

अप्ययं नः कुरूणां स्याद्युगान्ते कालसंभृतः
दुर्योधनः कुलाङ्गारो जघन्यः पापपूरुषः

MN DUTT: 03-144-013

अप्ययं नः कुरूणां स्याद् युगान्ते कालसम्भृतः
दुर्योधनः कुलाङ्गारो जघन्यः पापपूरुषः

M. N. Dutt: So has this Duryodhana been born at the end of this Yuga in our family-that of the Kurus-that wicked individual, the vilest and most despicable of his race, for the extinction of his race.

BORI CE: 05-072-019

तस्मान्मृदु शनैरेनं ब्रूया धर्मार्थसंहितम्
कामानुबन्धबहुलं नोग्रमुग्रपराक्रमम्

MN DUTT: 03-144-014

तस्मान्मृदु शनै—या धर्मार्थसहितं हितम्
कामानुबद्धंबहुलं नोग्रमुग्रपराक्रमः

M. N. Dutt: There should he be spoken slowly and mildly in words conducive to our interests and to virtue and worldly good and going fully into the subject, so as to attract his heart towards us and not in harsh words, O you of terrific strength.

BORI CE: 05-072-020

अपि दुर्योधनं कृष्ण सर्वे वयमधश्चराः
नीचैर्भूत्वानुयास्यामो मा स्म नो भरता नशन्

MN DUTT: 03-144-015

अपि दुर्योधनं कृष्ण सर्वे वयमधश्चराः
नीचैर्भूत्वानुयास्यामो मा स्म नो भरतानशन्

M. N. Dutt: We would rather, O Krishna, follow the lead of Duryodhana and be under his control; but let not the Bharatas be destroyed.

BORI CE: 05-072-021

अप्युदासीनवृत्तिः स्याद्यथा नः कुरुभिः सह
वासुदेव तथा कार्यं न कुरूननयः स्पृशेत्

MN DUTT: 03-144-016

अप्युदासीनवृत्तिः स्याद् यथा नः कुरुभिः सह
वासुदेव तथा कार्यं न कुरूननयः स्पृशेत्

M. N. Dutt: O Son of Vasudeva, act in such a way that we may live as strangers to the Kurus; but let not the sin of annihilating men touch the Kurus.

BORI CE: 05-072-022

वाच्यः पितामहो वृद्धो ये च कृष्ण सभासदः
भ्रातॄणामस्तु सौभ्रात्रं धार्तराष्ट्रः प्रशाम्यताम्

MN DUTT: 03-144-017

वाच्यः पितामहो वृद्धो ये च कृष्ण सभासदः
भ्रातृणामस्तु सौभ्रात्रं धार्तराष्ट्रः प्रशाम्यताम्

M. N. Dutt: Our grandfather and those courtiers, who are aged, O Krishna, should be spoken to. Let there be brotherly feeling among the brothers and peace to the son of Dhritarashtra.

BORI CE: 05-072-023

अहमेतद्ब्रवीम्येवं राजा चैव प्रशंसति
अर्जुनो नैव युद्धार्थी भूयसी हि दयार्जुने

MN DUTT: 03-144-018

अहमेतद् ब्रवीम्येवं राजा चैव प्रशंसति
अर्जुनो नैव युद्धार्थी भूयसी हि दयाऽर्जुने

M. N. Dutt: I say this; and the king approves of this. Arjuna is never for war; there is great kindness in Arjuna.

Home | About | Back to Book 05 Contents | ← Chapter 71 | Chapter 73 →