Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 073

BORI CE: 05-073-001

वैशंपायन उवाच
एतच्छ्रुत्वा महाबाहुः केशवः प्रहसन्निव
अभूतपूर्वं भीमस्य मार्दवोपगतं वचः

BORI CE: 05-073-002

गिरेरिव लघुत्वं तच्छीतत्वमिव पावके
मत्वा रामानुजः शौरिः शार्ङ्गधन्वा वृकोदरम्

BORI CE: 05-073-003

संतेजयंस्तदा वाग्भिर्मातरिश्वेव पावकम्
उवाच भीममासीनं कृपयाभिपरिप्लुतम्

MN DUTT: 03-145-001

वैशम्पायन उवाच एतच्छ्रुत्वा महाबाहुः केशवः प्रहसन्निव
अभूतपूर्वं भीमस्य मार्दवोपहितं वचः
गिरेरिव लघुत्वं तच्छीतत्वमिव पावके
मत्वा रामानुजः शौरिः शार्ङ्गधन्वा वृकोदरम्
संतेजयंस्तदा वाग्भिर्मातरिश्वेव पावकम्
उवाच भीममासीनं कृपयाऽभिपरिप्लुतम्

M. N. Dutt: Vaishampayana said The long-armed Keshava heard with a glad heart these words fraught with mildness from Bhima. Being of opinion that such words from Bhima were as unusual as lightness of a mountain or coldness in fire, the younger brother of Rama, born in the race of Shura and wielding the Sharang bow, then encouraged Vrikodara with his words like wind encouraging flames and said to Bhima, who was seated and who was overwhelmed with his kindness.

BORI CE: 05-073-004

त्वमन्यदा भीमसेन युद्धमेव प्रशंससि
वधाभिनन्दिनः क्रूरान्धार्तराष्ट्रान्मिमर्दिषुः

MN DUTT: 03-145-002

श्रीभगवानुवाच त्वमन्यदा भीमसेन युद्धमेव प्रशंससि
वधाभिनन्दिनः क्रूरान् धार्तराष्ट्रान् मिमर्दिषुः

M. N. Dutt: The blessed God said 0 Bhimasena, at other times you approving of war rejoiced at the prospect of killing the crooked minded sons of Dhritarashtra, who oppress others.

BORI CE: 05-073-005

न च स्वपिषि जागर्षि न्युब्जः शेषे परंतप
घोरामशान्तां रुशतीं सदा वाचं प्रभाषसे

MN DUTT: 03-145-003

न च स्वपिषि जागर्षि न्युब्जः शेषे परंतप
घोरामशान्तां रुषती सदा वाचं प्रभाषसे

M. N. Dutt: You do not sleep but are awake with your face bent downwards, O you chastiser of your enemies; and you always speak terrible and wrathful words inclined towards war.

BORI CE: 05-073-006

निःश्वसन्नग्निवर्णेन संतप्तः स्वेन मन्युना
अप्रशान्तमना भीम सधूम इव पावकः

MN DUTT: 03-145-004

निःश्वसनग्निवत् तेन संतप्तः स्वेन मन्युना
अप्रशान्तमना भीम सधूम इव पावकः

M. N. Dutt: With your own worth, your breath is hot like fire and, O Bhima, your mind is not calm like fire with smoke.

BORI CE: 05-073-007

एकान्ते निष्टनञ्शेषे भारार्त इव दुर्बलः
अपि त्वां केचिदुन्मत्तं मन्यन्तेऽतद्विदो जनाः

MN DUTT: 03-145-005

एकान्ते निःश्वसञ्छेषे भारात इव दुर्बलः
अपि त्वां केचिदुन्मत्तं मन्यन्तेऽतद्विदो जनाः

M. N. Dutt: Alone and by yourself you sign in a corner like one labouring under a load; and those not aware of the cause thereof consider you to be insane.

BORI CE: 05-073-008

आरुज्य वृक्षान्निर्मूलान्गजः परिभुजन्निव
निघ्नन्पद्भिः क्षितिं भीम निष्टनन्परिधावसि

MN DUTT: 03-145-006

आरुज्य वृक्षान् निर्मूलान् गजः परिरुजनिव
निघ्नन् पद्भिः क्षिति भीम निष्टनन् परिधावसि

M. N. Dutt: Like an elephant breaking into pieces the uprooted trees which he has himself felled down and beating the earth with its feet, you too run about drawing sighs.

BORI CE: 05-073-009

नास्मिञ्जनेऽभिरमसे रहः क्षियसि पाण्डव
नान्यं निशि दिवा वापि कदाचिदभिनन्दसि

MN DUTT: 03-145-007

नास्मिञ्जनेऽभिरमसे रहः क्षिपसि पाण्डव
नान्यं निशि दिवा चापि कदाचिदभिनन्दसि

M. N. Dutt: Here you are not pleased with the company of men, but spend your time, O son of Pandu, in solitude; and nothing else ever delights you by day and by night.

BORI CE: 05-073-010

अकस्मात्स्मयमानश्च रहस्यास्से रुदन्निव
जान्वोर्मूर्धानमाधाय चिरमास्से प्रमीलितः

MN DUTT: 03-145-008

अकस्मात् स्मयमानश्च रहस्यास्से रुदन्निव
जान्वोर्मूर्धानमाधाय चिरमास्से प्रमीलितः

M. N. Dutt: Sometimes you laugh aloud all on a sudden; and sometimes you sit weeping in a secluded spot; and sometimes again you are seated for a long time with your head between your two knees and with your eyes closed.

BORI CE: 05-073-011

भ्रुकुटिं च पुनः कुर्वन्नोष्ठौ च विलिहन्निव
अभीक्ष्णं दृश्यसे भीम सर्वं तन्मन्युकारितम्

MN DUTT: 03-145-009

भृकुटिं च पुनः कुर्वन्नोष्ठौ च विदशनिवा अभीक्ष्णं दृश्यसे भीम सर्वं तन्मन्युकारितम्

M. N. Dutt: Other times with your eye-brows contracted and your lips firmly pressed against each other, you gaze at objects before you for a long time. All this is the work of wrath.

BORI CE: 05-073-012

यथा पुरस्तात्सविता दृश्यते शुक्रमुच्चरन्
यथा च पश्चान्निर्मुक्तो ध्रुवं पर्येति रश्मिवान्

BORI CE: 05-073-013

तथा सत्यं ब्रवीम्येतन्नास्ति तस्य व्यतिक्रमः
हन्ताहं गदयाभ्येत्य दुर्योधनममर्षणम्

BORI CE: 05-073-014

इति स्म मध्ये भ्रातॄणां सत्येनालभसे गदाम्
तस्य ते प्रशमे बुद्धिर्धीयतेऽद्य परंतप

MN DUTT: 03-145-010

यथा पुरस्तात् सविता दृश्यते शुक्रमुच्चरन्
यथा च पश्चान्निर्मुक्तो ध्रुवं पर्येति रश्मिवान्
तथा सत्यं ब्रवीम्येतन्नास्ति तस्य व्यतिक्रमः
हन्ताहं गदयाभ्येत्य दुर्योधनममर्षणम्
इति स्म मध्ये भ्रातॄणां सत्येनालभसे गदाम्
तस्य ते प्रशमे बुद्धिर्धियतेऽद्य परंतप

M. N. Dutt: As surely the sun is seen in the east rising and blazing forth his radiance and as surely that body of light afterwards sets after revolving round Meru; so truly shall I kill wrathful Duryodhana with a blow of this mace. war I speak this truly and there will be no swerving from this oath of mine. With this oath at one time did you handle the mace in the midst of your brothers. At this time however the inclinations of you, O chastiser of your enemies, who are such; point towards peace.

BORI CE: 05-073-015

अहो युद्धप्रतीपानि युद्धकाल उपस्थिते
पश्यसीवाप्रतीपानि किं त्वां भीर्भीम विन्दति

MN DUTT: 03-145-011

अहो युद्धाभिकाङ्क्षाणां युद्धकाल उपस्थिते
चेतांसि विप्रतीपानि यत् त्वां भीर्भीम विन्दति

M. N. Dutt: Alas! at the approach of the time for fight the hearts of those who are inclined towards will be swerved away; since fear penetrates you.

BORI CE: 05-073-016

अहो पार्थ निमित्तानि विपरीतानि पश्यसि
स्वप्नान्ते जागरान्ते च तस्मात्प्रशममिच्छसि

MN DUTT: 03-145-012

अहो पार्थ निमित्तानि विपरीतानि पश्यसि
स्वप्नान्ते जागारान्ते च तस्मात् प्रशममिच्छसि

M. N. Dutt: Alas, O son of Pritha, you see in your mind's eye the omens unfavourable to you, whether you are asleep or awake. Therefore do you desire peace!

BORI CE: 05-073-017

अहो नाशंससे किंचित्पुंस्त्वं क्लीब इवात्मनि
कश्मलेनाभिपन्नोऽसि तेन ते विकृतं मनः

MN DUTT: 03-145-013

अहो नाशंससे किञ्चित् पुंस्त्वंक्लीब इवात्मनि
कश्मलेनाभिपन्नोऽसि तेन ते विकृतं मनः

M. N. Dutt: Alas, you do not evince any manliness in you like an eunuch. You are overpowered by extreme fear; and therefore is your mind swerving from the right path.

BORI CE: 05-073-018

उद्वेपते ते हृदयं मनस्ते प्रविषीदति
ऊरुस्तम्भगृहीतोऽसि तस्मात्प्रशममिच्छसि

MN DUTT: 03-145-014

उद्वेपते ते हृदयं मनस्ते प्रतिसीदति
ऊरुस्तम्भगृहीतोऽसि तस्मात् प्रशममिच्छसि

M. N. Dutt: Your heart shakes with fear; your mind is filled with despair; and your thighs tremble; and therefore do you desire peace.

BORI CE: 05-073-019

अनित्यं किल मर्त्यस्य चित्तं पार्थ चलाचलम्
वातवेगप्रचलिता अष्ठीला शाल्मलेरिव

MN DUTT: 03-145-015

अनित्यं किल मर्त्यस्य पार्थ चित्तं चलाचलम्
वातवेगप्रचलिता अष्ठीला शाल्मलेरिव

M. N. Dutt: O son of Pritha, the hearts of earthly men are inconstant and susceptible of change like a young Shalmali tree moved by the force of wind.

BORI CE: 05-073-020

तवैषा विकृता बुद्धिर्गवां वागिव मानुषी
मनांसि पाण्डुपुत्राणां मज्जयत्यप्लवानिव

MN DUTT: 03-145-016

तवैषा विकृता बुद्धिर्गवां वागिव मानुषी
मनांसि पाण्डुपुत्राणां मज्जयत्यप्लवानिव

M. N. Dutt: This perverted intention of yours is as unusual as the human faculties in a cow. The minds of the (other) sons of Pandu will sink (in an ocean of despair) like those without a race (and yet struggling in the waters).

BORI CE: 05-073-021

इदं मे महदाश्चर्यं पर्वतस्येव सर्पणम्
यदीदृशं प्रभाषेथा भीमसेनासमं वचः

MN DUTT: 03-145-017

इदं मे महादाश्चर्यं पर्वतस्येव सर्पणम्
यदीदृशं प्रभाषेथा भीमसेनासमं वचः

M. N. Dutt: It is to me as great a wonder as the lifting up of a mountain that you should speak worlds in this strain so unlike Bhimasena.

BORI CE: 05-073-022

स दृष्ट्वा स्वानि कर्माणि कुले जन्म च भारत
उत्तिष्ठस्व विषादं मा कृथा वीर स्थिरो भव

MN DUTT: 03-145-018

स दृष्ट्वा स्वानि कर्माणि कुले जन्म च भारत
उत्तिष्ठिस्व विषादं मा कृथा वीर स्थिरो भव

M. N. Dutt: Looking back on your own deeds and the family in which you are born, O Bharata, rise up and do not yield to grief. O hero, be calm.

BORI CE: 05-073-023

न चैतदनुरूपं ते यत्ते ग्लानिररिंदम
यदोजसा न लभते क्षत्रियो न तदश्नुते

MN DUTT: 03-145-019

न चैतदनुरूपं ते यत् ते ग्लानिररिंदम
यदोजसा न लभते क्षत्रियो न तदश्नुते

M. N. Dutt: This dullness which you evince is not fit for you; for a Kshatriya does not keep that which he does not win by force of his own might.

Home | About | Back to Book 05 Contents | ← Chapter 72 | Chapter 74 →