Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 074

BORI CE: 05-074-001

वैशंपायन उवाच
तथोक्तो वासुदेवेन नित्यमन्युरमर्षणः
सदश्ववत्समाधावद्बभाषे तदनन्तरम्

MN DUTT: 03-146-001

वैशम्पायन उवाच तथोक्तो वासुदेवेन नित्यमन्युरमर्षणः
सदश्ववत् समाधावद् बभाषे तदनन्तरम्

M. N. Dutt: Vaishampayana said Thus spoken by the son of Vasudeva, the one who was ever wrathful and who was accustomed to return insults immediately woke up like a good horse and instantly said reply-

BORI CE: 05-074-002

अन्यथा मां चिकीर्षन्तमन्यथा मन्यसेऽच्युत
प्रणीतभावमत्यन्तं युधि सत्यपराक्रमम्

MN DUTT: 03-146-002

भीमसेन उवाच अन्यथा मां चिकीर्षन्तमन्यथा मन्यसेऽच्युत
प्रणीतभावमत्यर्थं युधि सत्यपराक्रमम्

M. N. Dutt: Bhimasena said You regard me, who desire to act in a certain way, in a different light, O Acchyuta. I am in an exceedingly cheerful state of mind at the prospect of war. I am of true prowess.

BORI CE: 05-074-003

वेत्थ दाशार्ह सत्त्वं मे दीर्घकालं सहोषितः
उत वा मां न जानासि प्लवन्ह्रद इवाप्लवः
तस्मादप्रतिरूपाभिर्वाग्भिर्मां त्वं समर्छसि

MN DUTT: 03-146-003

वेत्सि दाशार्ह सत्यं मे दीर्घकालं सहोषितः
उत वा मां न जानासि प्लवन् ह्रद इवाप्लवे

M. N. Dutt: You know the truth of this, you of the Dasharha race, owing to your living for a long time with me; or it is possible that you do not know me like one swimming in a lake not knowing its depth.

Corresponding verse not found in BORI CE

MN DUTT: 03-146-004

तस्मादनभिरूपाभिर्वाग्भिर्मा त्वं समर्छसि
कथं हि भीमसेनं मां जानन् कश्चन माधव

M. N. Dutt: For this reason you find fault with me in words that I dot deserve. Who, knowing me to be Bhimasena.

BORI CE: 05-074-004

कथं हि भीमसेनं मां जानन्कश्चन माधव
ब्रूयादप्रतिरूपाणि यथा मां वक्तुमर्हसि

BORI CE: 05-074-005

तस्मादिदं प्रवक्ष्यामि वचनं वृष्णिनन्दन
आत्मनः पौरुषं चैव बलं च न समं परैः

BORI CE: 05-074-006

सर्वथा नार्यकर्मैतत्प्रशंसा स्वयमात्मनः
अतिवादापविद्धस्तु वक्ष्यामि बलमात्मनः

BORI CE: 05-074-007

पश्येमे रोदसी कृष्ण ययोरासन्निमाः प्रजाः
अचले चाप्यनन्ते च प्रतिष्ठे सर्वमातरौ

BORI CE: 05-074-008

यदीमे सहसा क्रुद्धे समेयातां शिले इव
अहमेते निगृह्णीयां बाहुभ्यां सचराचरे

BORI CE: 05-074-009

पश्यैतदन्तरं बाह्वोर्महापरिघयोरिव
य एतत्प्राप्य मुच्येत न तं पश्यामि पूरुषम्

BORI CE: 05-074-010

हिमवांश्च समुद्रश्च वज्री च बलभित्स्वयम्
मयाभिपन्नं त्रायेरन्बलमास्थाय न त्रयः

BORI CE: 05-074-011

युध्येयं क्षत्रियान्सर्वान्पाण्डवेष्वाततायिनः
अधः पादतलेनैतानधिष्ठास्यामि भूतले

BORI CE: 05-074-012

न हि त्वं नाभिजानासि मम विक्रममच्युत
यथा मया विनिर्जित्य राजानो वशगाः कृताः

BORI CE: 05-074-013

अथ चेन्मां न जानासि सूर्यस्येवोद्यतः प्रभाम्
विगाढे युधि संबाधे वेत्स्यसे मां जनार्दन

MN DUTT: 03-146-004

तस्मादनभिरूपाभिर्वाग्भिर्मा त्वं समर्छसि
कथं हि भीमसेनं मां जानन् कश्चन माधव

MN DUTT: 03-146-005

ब्रूयादप्रतिरूपाणि यथा मां वक्तुमर्हसि
तस्मादिदं प्रवक्ष्यामि वचनं वृष्णिनन्दन

MN DUTT: 03-146-006

आत्मनः पौरुषं चैव बलं च न समं परैः
सर्वथानार्यकमैतत् प्रशंसा स्वयमात्मनः

MN DUTT: 03-146-007

अतिवादापविद्धस्तु वक्ष्यामि बलमात्मनः
पश्यमे रोदसी कृष्ण ययोरासन्निमाः प्रजाः

MN DUTT: 03-146-008

अचले चाप्रतिष्ठे चाप्यनन्ते सर्वमातरौ
यदीमे सहसा क्रुद्ध समेयातां शिले इव

MN DUTT: 03-146-009

अहमेते निगृह्णीयां बाहुभ्यां सचराचरे
पश्यैतदन्तरं बाह्वोर्महापरिघयोरिवा

MN DUTT: 03-146-010

य एतत् प्राप्य मुच्येत न तं पश्यामि पूरुषम्
हिमवांश्च समुद्रश्च वज्री वा बलभित् स्वयम्

MN DUTT: 03-146-011

मयाभिपन्नं त्रायेरन् बलमास्थाय न त्रयः
युद्धार्हान् क्षत्रियान् सर्वान् पाण्डवेष्वाततायिनः

MN DUTT: 03-146-012

अधः पादतलेनैतानधिष्ठास्यामि भूतले
न हि त्वं नाभिजानासि मम विक्रममच्युत

MN DUTT: 03-146-013

यथा मया विनिर्जित्य राजानो वशगाः कृताः
अथ चेन्मा न जानासि सूर्यस्येवोद्यतः प्रभाम्
विगाढे युधि सम्बाधे वेत्स्यसे मां जनार्दन
परुपैराक्षिपसि किं व्रणं पूतिमिवोन्नयन्

M. N. Dutt: For this reason you find fault with me in words that I dot deserve. Who, knowing me to be Bhimasena. Would dare speak in such unbecoming language as you have deemed fit to address me? Therefore, O you delighted of the Vrishni race, I tell you these words. Regarding the manly strength of myself and the might, which are not equalled by my enemies. At all times this is a dishonourable act for a man to praise himself. Yet being pierced with excessive blame, I speak out of my own strength. Look at these two, O Krishna, the earth and the heaven, from which have proceeded all creatures. Which are immovable, immense . and without end and which are, as it were, the mothers of all beings. If these two, out of anger, suddenly come against each other like two mountains, Then I could by my two arms keep them apart with all their mobile and immobile beings. Behold the distance between the two arms, which coming together are like a great circle. I do not see the man who can free himself after once getting within them. The Himavat, the ocean and the wielder of the thunder-bolt and the grinder of Bala himself.: These three together cannot by their joint strength rescue a man in my power. All the Kshatriyas, who are fit for battle and who oppose the Pandavas. I shall fell them down to the earth and trample them with the soles of my feet. You, O Acchyuta, are not unfamiliar with my strength. And the manner in which after conquering the kings, brought them under subjection. If it is a fact that you do not know my strength, which is like the resplendent sun, you will know then me in the fierce turmoil of battle, O Janardana. You cause me pain by your harsh words like the pain felt in opening a long standing boil.

BORI CE: 05-074-014

किं मात्यवाक्षीः परुषैर्व्रणं सूच्या इवानघ
यथामति ब्रवीम्येतद्विद्धि मामधिकं ततः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-146-014

यथामति ब्रवीम्येतद् विद्धि मामधिकं ततः
द्रष्टासि युधि सम्बाधे प्रवृत्ते वैशसेऽहनि

M. N. Dutt: Know me to be possessed of greater strength than what I have described of my own will. On the day in which the fierce battle begins, you will see me.

BORI CE: 05-074-015

द्रष्टासि युधि संबाधे प्रवृत्ते वैशसेऽहनि
मया प्रणुन्नान्मातङ्गान्रथिनः सादिनस्तथा

BORI CE: 05-074-016

तथा नरानभिक्रुद्धं निघ्नन्तं क्षत्रियर्षभान्
द्रष्टा मां त्वं च लोकश्च विकर्षन्तं वरान्वरान्

MN DUTT: 03-146-014

यथामति ब्रवीम्येतद् विद्धि मामधिकं ततः
द्रष्टासि युधि सम्बाधे प्रवृत्ते वैशसेऽहनि

MN DUTT: 03-146-015

मया प्रणुन्नान् मातङ्गान् रथिनः सादिनस्तथा
तथा नरानभिकुद्धं निघ्नन्तं क्षत्रियर्षभान्

MN DUTT: 03-146-016

द्रष्टा मां त्वं च लोकश्च विकर्षन्तं वरान् वरान्
न मे सीदन्ति मज्जानो न ममोद्वेपते मनः

M. N. Dutt: Know me to be possessed of greater strength than what I have described of my own will. On the day in which the fierce battle begins, you will see me. And you will see the elephants, carwarriors and horse soldiers struck down by me; and you will see me moved by rage killing men, who are as bulls among the Kshatriyas. You will see and the world will see me cutting down the foremost warriors. The marrow of my bones is not wasted away; nor does my mind shake with fear!

BORI CE: 05-074-017

न मे सीदन्ति मज्जानो न ममोद्वेपते मनः
सर्वलोकादभिक्रुद्धान्न भयं विद्यते मम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-074-018

किं तु सौहृदमेवैतत्कृपया मधुसूदन
सर्वांस्तितिक्षे संक्लेशान्मा स्म नो भरता नशन्

MN DUTT: 03-146-017

सर्वलोकादभिक्रुद्धान्न भयं विद्यते मम
किं तु सौहृदमेवैतत् कृपया मधुसूदन
सर्वास्तितिक्षे संक्लेशान् मा स्म नो भरता नशन्

M. N. Dutt: I have no fear from all the worlds moved with wrath against me. But I am evincing these good wishes only out of mercy, O destroyer of Madhu. I can bear all sorts of troubles, if the Bharatas are not annihilated.

Home | About | Back to Book 05 Contents | ← Chapter 73 | Chapter 75 →