Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 076

BORI CE: 05-076-001

अर्जुन उवाच
उक्तं युधिष्ठिरेणैव यावद्वाच्यं जनार्दन
तव वाक्यं तु मे श्रुत्वा प्रतिभाति परंतप

MN DUTT: 03-148-001

अर्जुन उवाच उक्तं युधिष्ठिरेणैव यावद् वाच्यं जनार्दन
तव वाक्यं तु मे श्रुत्वा प्रतिभाति परंतप

M. N. Dutt: Arjuna said By Yudhishthira has been uttered all that ought to be spoken, O Janardana; but hearing your words, O chastiser of foes, it seems to me.

BORI CE: 05-076-002

नैव प्रशममत्र त्वं मन्यसे सुकरं प्रभो
लोभाद्वा धृतराष्ट्रस्य दैन्याद्वा समुपस्थितात्

MN DUTT: 03-148-002

नैव प्रशममत्र त्वं मन्यसे सुकरं प्रभो
लोभाद् वा धृतराष्ट्रस्य दैन्याद् वा समुपस्थितात्

M. N. Dutt: That you do not consider peace to be easily obtainable in this instance, O Lord, owing either to avarice on the part of Dhritarashtra or the weakness of ourselves.

BORI CE: 05-076-003

अफलं मन्यसे चापि पुरुषस्य पराक्रमम्
न चान्तरेण कर्माणि पौरुषेण फलोदयः

MN DUTT: 03-148-003

अफलं मन्यसे वाऽपि पुरुषस्य पराक्रमम्
न चान्तरेण कर्माणि पौरुषेण फलोदयः

M. N. Dutt: You consider, too, that human strength (alone) is without avail and that human desires are fruitless save when attended with action.

BORI CE: 05-076-004

तदिदं भाषितं वाक्यं तथा च न तथैव च
न चैतदेवं द्रष्टव्यमसाध्यमिति किंचन

MN DUTT: 03-148-004

तदिदं भाषितं वाक्यं तथा च न तथैव तत्
न चैतदेवं द्रष्टव्यमसाध्यमपि किंचन

M. N. Dutt: These words spoken by you may or may not be true; but there is nothing which ought to be regarded as incapable of attainment.

BORI CE: 05-076-005

किं चैतन्मन्यसे कृच्छ्रमस्माकं पापमादितः
कुर्वन्ति तेषां कर्माणि येषां नास्ति फलोदयः

MN DUTT: 03-148-005

किं चैतन्मन्यसे कृच्छ्रमस्माकमवसादकम्
कुर्वन्ति तेषां कर्माणि येषां नास्ति फलोदयः

M. N. Dutt: You consider peace to be improbable owing to our weakness; but they are doing deeds, which do not seem to bear fruits.

BORI CE: 05-076-006

संपाद्यमानं सम्यक्च स्यात्कर्म सफलं प्रभो
स तथा कृष्ण वर्तस्व यथा शर्म भवेत्परैः

MN DUTT: 03-148-006

सम्पाद्यमानं सम्यक् च स्यात् कर्म सफलं प्रभो
स तथा कृष्ण वर्तस्व यथा शर्म भवेत् परैः

M. N. Dutt: Done in a proper way, however, our object may be successful, O lord, therefore, O Krishna, act in such a way that there may be enemy.

BORI CE: 05-076-007

पाण्डवानां कुरूणां च भवान्परमकः सुहृत्
सुराणामसुराणां च यथा वीर प्रजापतिः

MN DUTT: 03-148-007

पाण्डवानां कुरूणां च भवान् नः प्रथमः सुहृत्
सुराणामसुराणां च यथा वीर प्रजापतिः

M. N. Dutt: You are the best well-wisher of ourselves, of both the Kurus and the Pandavas; as the hero Prajapati was of the Suras and the Asuras.

BORI CE: 05-076-008

कुरूणां पाण्डवानां च प्रतिपत्स्व निरामयम्
अस्मद्धितमनुष्ठातुं न मन्ये तव दुष्करम्

MN DUTT: 03-148-008

कुरूणां पाण्डवानां च प्रतिपत्स्व निरामयम्
अस्मद्धितमनुष्ठानं मन्ये तव न दुष्करम्

M. N. Dutt: Do, therefore, that which is conducive to the interests of both the Kurus and the Pandavas. I think that the accomplishment of what is for our good is not difficult for you; and this is a work which is the proper thing for you to do, O Janardana.

BORI CE: 05-076-009

एवं चेत्कार्यतामेति कार्यं तव जनार्दन
गमनादेवमेव त्वं करिष्यसि न संशयः

MN DUTT: 03-148-009

एवं च कार्यतामेति कार्यं तव जनार्दन
गमनादेवमेव त्वं करिष्यसि जनार्दन

M. N. Dutt: You will accomplish this, as soon as you go there, O Janardana; and, O hero, if any other treatment of that evil-souled one is derived by you; it will be as you wish, whether it is to be peace with them or not or whatever is desired by you.

BORI CE: 05-076-010

चिकीर्षितमथान्यत्ते तस्मिन्वीर दुरात्मनि
भविष्यति तथा सर्वं यथा तव चिकीर्षितम्

MN DUTT: 03-148-010

चिकीर्षितमथान्यत् ते तस्मिन् वीर दुरात्मनि
भविष्यति च तत् सर्वं यथा तवचिकीर्षितम्

M. N. Dutt: O Krishna, whatever you desire after mature deliberation will be accepted by us with due respect. Is not death proper for that evil-minded one, as well as for his friends and sons?

BORI CE: 05-076-011

शर्म तैः सह वा नोऽस्तु तव वा यच्चिकीर्षितम्
विचार्यमाणो यः कामस्तव कृष्ण स नो गुरुः

MN DUTT: 03-148-011

शर्म तैः सह वा नोऽस्तु तव वा यच्चिकीर्षितम्
विचार्यमाणो यः कामस्तव कृष्ण स नो गुरुः
न स नार्हति दुष्टात्मा वधं ससुतबान्धवः

M. N. Dutt: By whom was seen the beauty of prosperity established on the son of Dharma; and who on seeing that had no righteous means (of wining the kingdom) O slayer of Madhu.

BORI CE: 05-076-012

न स नार्हति दुष्टात्मा वधं ससुतबान्धवः
येन धर्मसुते दृष्ट्वा न सा श्रीरुपमर्षिता

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-148-012

येन धर्मसुते दृष्टा न सा श्रीरुपमर्षिता
यच्चाप्यपश्यतोपायं धर्मिष्ठं मधुसूदन

M. N. Dutt: They robbed us (of our kingdom) by the cruel and sinful means of a deceitful game at dice. Where is the wielder of the bow, who though born in a Kshatriya family.

BORI CE: 05-076-013

यच्चाप्यपश्यतोपायं धर्मिष्ठं मधुसूदन
उपायेन नृशंसेन हृता दुर्द्यूतदेविना

BORI CE: 05-076-014

कथं हि पुरुषो जातः क्षत्रियेषु धनुर्धरः
समाहूतो निवर्तेत प्राणत्यागेऽप्युपस्थिते

BORI CE: 05-076-015

अधर्मेण जितान्दृष्ट्वा वने प्रव्रजितांस्तथा
वध्यतां मम वार्ष्णेय निर्गतोऽसौ सुयोधनः

BORI CE: 05-076-016

न चैतदद्भुतं कृष्ण मित्रार्थे यच्चिकीर्षसि
क्रिया कथं नु मुख्या स्यान्मृदुना वेतरेण वा

MN DUTT: 03-148-012

येन धर्मसुते दृष्टा न सा श्रीरुपमर्षिता
यच्चाप्यपश्यतोपायं धर्मिष्ठं मधुसूदन

MN DUTT: 03-148-013

उपायेन नृशंसेन हृता दुर्दूतदेविना
कथं हि पुरुषो जातः क्षत्रियेषु धनुर्धरः

MN DUTT: 03-148-014

समाहूतो निवर्तेत प्राणत्यागेऽप्युपस्थिते
अधर्मेण जितान् दृष्ट्वा वने प्रव्रजितांस्तथा
वध्यतां मम वार्ष्णेय निर्गतोऽसौ सुयोधनः
न चैतदद्भुतं कृष्ण मित्रार्थं यच्चिकीर्षसि
क्रिया कथं च मुख्या स्यान्मृदुना चेतरेण वा

M. N. Dutt: They robbed us (of our kingdom) by the cruel and sinful means of a deceitful game at dice. Where is the wielder of the bow, who though born in a Kshatriya family. When challenged (for battle) turns back even when death stares on him? Seeing ourselves defeated by deceit and while wandering in the woods. Did I think that Suyodhana ought to be slain by me when I came out of the forest, O you of the Vrishini race; but what you desire to do on behalf of your friends is not strange, O Krishna, though how that is capable of accomplishment by mildness or by other means (I do not see).

BORI CE: 05-076-017

अथ वा मन्यसे ज्यायान्वधस्तेषामनन्तरम्
तदेव क्रियतामाशु न विचार्यमतस्त्वया

MN DUTT: 03-148-015

अथवा मन्यसे ज्यायान् वधस्तेषामनन्तरम्
तदेव क्रियतामाशु न विचार्यमतस्त्वया

M. N. Dutt: If you consider their immediate destruction better, do that instantly for there is nothing to be considered about in this matter.

BORI CE: 05-076-018

जानासि हि यथा तेन द्रौपदी पापबुद्धिना
परिक्लिष्टा सभामध्ये तच्च तस्यापि मर्षितम्

MN DUTT: 03-148-016

जानासि हि यथैतेन द्रौपदी पापबुद्धिना
परिक्लिष्टा सभामध्ये तच्च तस्योपमर्षितम्

M. N. Dutt: You know, how by that evil-minded one Draupadi was troubled and annoyed in the midst of the Council and that act of his was borne with difficulty.

BORI CE: 05-076-019

स नाम सम्यग्वर्तेत पाण्डवेष्विति माधव
न मे संजायते बुद्धिर्बीजमुप्तमिवोषरे

MN DUTT: 03-148-017

स नाम सम्यग् वर्तेत पाण्डवेष्विति माधव
न मे संजायते बुद्धिर्बीजमुप्तमिवोषरे

M. N. Dutt: That he should treat the Pandavas justly, O Madhava, dose not seem possible to me. Good counsel to him will give the same result as seed thrown on barren lands.

BORI CE: 05-076-020

तस्माद्यन्मन्यसे युक्तं पाण्डवानां च यद्धितम्
तदाशु कुरु वार्ष्णेय यन्नः कार्यमनन्तरम्

MN DUTT: 03-148-018

तस्माद् यन्मन्यसे युक्तं पाण्डवानां हितं च यत्
तथाऽऽशु कुरु वार्ष्णेय यन्नः कार्यमनन्तरम्

M. N. Dutt: There for what you consider proper and beneficial for Kurus, What ought to be done next by us, do immediately.

Corresponding verse not found in BORI CE

MN DUTT: 03-149-001

श्रीभगवानुवाच एवमेतन्महाबाहो यथा वदसि पाण्डवा पाण्डवानां कुरूणां च प्रतिपत्स्ये निरामयम्

M. N. Dutt: The blessed God said O you of long arms, it will be as you say, O Pandava. I shall accomplish what would be for the well being of the Pandavas and for the Kurus.

Home | About | Back to Book 05 Contents | ← Chapter 75 | Chapter 77 →