Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 077

BORI CE: 05-077-001

भगवानुवाच
एवमेतन्महाबाहो यथा वदसि पाण्डव
सर्वं त्विदं समायत्तं बीभत्सो कर्मणोर्द्वयोः

BORI CE: 05-077-002

क्षेत्रं हि रसवच्छुद्धं कर्षकेणोपपादितम्
ऋते वर्षं न कौन्तेय जातु निर्वर्तयेत्फलम्

BORI CE: 05-077-003

तत्र वै पौरुषं ब्रूयुरासेकं यत्नकारितम्
तत्र चापि ध्रुवं पश्येच्छोषणं दैवकारितम्

BORI CE: 05-077-004

तदिदं निश्चितं बुद्ध्या पूर्वैरपि महात्मभिः
दैवे च मानुषे चैव संयुक्तं लोककारणम्

BORI CE: 05-077-005

अहं हि तत्करिष्यामि परं पुरुषकारतः
दैवं तु न मया शक्यं कर्म कर्तुं कथंचन

BORI CE: 05-077-006

स हि धर्मं च सत्यं च त्यक्त्वा चरति दुर्मतिः
न हि संतप्यते तेन तथारूपेण कर्मणा

BORI CE: 05-077-007

तां चापि बुद्धिं पापिष्ठां वर्धयन्त्यस्य मन्त्रिणः
शकुनिः सूतपुत्रश्च भ्राता दुःशासनस्तथा

MN DUTT: 03-149-001

श्रीभगवानुवाच एवमेतन्महाबाहो यथा वदसि पाण्डवा पाण्डवानां कुरूणां च प्रतिपत्स्ये निरामयम्

MN DUTT: 03-149-002

सर्वं त्विदं ममायत्तं बीभत्सो कर्मणोर्द्वयोः
क्षेत्रं हि रसवच्छुद्धं कर्मणैवोपपादितम्

MN DUTT: 03-149-003

ऋते वर्षान्न कौन्तेय जातु निवर्तयेत् फलम्
तत्र वै पौरुषं ब्रूयुरासेकं यत्र कारितम्

MN DUTT: 03-149-004

तत्र चापि ध्रुवं पश्येच्छोषणं दैवकारितम्
तदिदं निश्चितं बुद्ध्या पूर्वैरपि महात्मभिः

MN DUTT: 03-149-005

दैवे च मानुषे चैव संयुक्तं लोककारणम्
अहं हि तत् करिष्यामि परं पुरुषकारतः

MN DUTT: 03-149-006

दैवं तु न मया शक्यं कर्म कर्तुं कथंचन
स हि धर्मं च लोकं च त्यक्त्वा चरति दुर्मतिः

MN DUTT: 03-149-007

न हि संतप्यते तेन तथारूपेण कर्मणा
तथापि बुद्धि पापिष्ठा वर्धयन्त्यस्य मन्त्रिणः

MN DUTT: 03-149-008

शकुनिः सूतपुत्रश्च भ्राता दुःशासनस्तथा
स हि त्यागेन राज्यस्य न शमं समुपैष्यति

M. N. Dutt: The blessed God said O you of long arms, it will be as you say, O Pandava. I shall accomplish what would be for the well being of the Pandavas and for the Kurus. Everything about these two acts (peace and war) is within my power. Land is moistened and purified (i.e. all weeds are rooted out of it) by action. But without rain, O son of Kunti, it cannot be made to yield crops. In that case ( i.e. if there is no rain) it is said that irrigation, which can be done men, ought to be resorted to. But there even (i.e. even in artificial irrigation) you will surely behold draught brought on by divine agency (if He so will it). Knowing this to be the case, the great-souled ones of old. Have said that human affairs accomplished both by divine providence and by exertion on the part of man. This shall do only that which is capable of being done by human beings. What can be done only by divine agency can never be done by me. That wicked-minded are one acts without any regard to righteousness or to the world. And he dose not regret for doing that sort of acts; and his inclinations which are so vicious are supported by his advisers. (Who are) Shakuni, the son of Suta (Karna) and his brother Dushasana? He will not effect peace by giving up (any portion of) the kingdom.

BORI CE: 05-077-008

स हि त्यागेन राज्यस्य न शमं समुपेष्यति
अन्तरेण वधात्पार्थ सानुबन्धः सुयोधनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-077-009

न चापि प्रणिपातेन त्यक्तुमिच्छति धर्मराट्
याच्यमानस्तु राज्यं स न प्रदास्यति दुर्मतिः

MN DUTT: 03-149-009

अन्तरेण वधं पार्थ सानुबन्धः सुयोधनः
न चापि प्रणिपातेन त्यक्तुमिच्छति धर्मराट्
याच्यमानश्च राज्यं स न प्रदास्यति दुर्मतिः

M. N. Dutt: Without the slaying of Suyodhana and his kinsmen, O son of Pritha, he dose not desire to give up (the kingdom), not even by our surrendering to him, O virtuous king. That evilminded one will not give you the kingdom by your asking for it.

BORI CE: 05-077-010

न तु मन्ये स तद्वाच्यो यद्युधिष्ठिरशासनम्
उक्तं प्रयोजनं तत्र धर्मराजेन भारत

MN DUTT: 03-149-010

मन्ये वाच्यो यद् युधिष्ठिरशासनम्
धर्मराजेन भारत

M. N. Dutt: I think that Yudhishthira's message ought to be conveyed to him; what is necessary and proper has already been said by the virtuous king, O Bharata.

BORI CE: 05-077-011

तथा पापस्तु तत्सर्वं न करिष्यति कौरवः
तस्मिंश्चाक्रियमाणेऽसौ लोकवध्यो भविष्यति

MN DUTT: 03-149-011

तथा पापस्तु तत् सर्वं न करिष्यति कौरवः
तस्मिश्चाक्रियमाणेऽसौ लोके वध्यो भविष्यति

M. N. Dutt: The one who is such vicious inclinations will not do even that in its entirety, O son of Kuru; and he, refusing compliance with that will deserve death in this world.

BORI CE: 05-077-012

मम चापि स वध्यो वै जगतश्चापि भारत
येन कौमारके यूयं सर्वे विप्रकृतास्तथा

MN DUTT: 03-149-012

मम चापि स वध्यो हि जगतश्चापि भारत
येन कौमारके यूयं सर्वे विप्रकृताः सदा

M. N. Dutt: (In that case) he would deserve death at my hands and at the hands of the entire world. By him you all in your youth were ever persecuted.

BORI CE: 05-077-013

विप्रलुप्तं च वो राज्यं नृशंसेन दुरात्मना
न चोपशाम्यते पापः श्रियं दृष्ट्वा युधिष्ठिरे

MN DUTT: 03-149-013

विप्रलुप्तं च वो राज्यं नृशंसेन दुरात्मना
न चोपशाम्यते पापः श्रियं दृष्ट्वा युधिष्ठिरे

M. N. Dutt: (And since) your kingdom has been wrested by means of deceit by that evil-souled one, who would not obtain peace at seeing prosperity in Yudhishthira.

BORI CE: 05-077-014

असकृच्चाप्यहं तेन त्वत्कृते पार्थ भेदितः
न मया तद्गृहीतं च पापं तस्य चिकीर्षितम्

MN DUTT: 03-149-014

असकृच्चाप्यहं तेन त्वत्कृते पार्थ भेदितः
न मया तद् गृहीत् च पापं तस्य चिकीर्षितम्

M. N. Dutt: I, too, O son of Pritha, was sought to be withdrawn from four side by that vicious one; but that evil counsel of his was not accepted by me.

BORI CE: 05-077-015

जानासि हि महाबाहो त्वमप्यस्य परं मतम्
प्रियं चिकीर्षमाणं च धर्मराजस्य मामपि

MN DUTT: 03-149-015

जानासि हि महाबाहो त्वमप्यस्य परं मतम्
प्रियं चिकीर्षमाणं च धर्मराजस्य मामपि

M. N. Dutt: You, too, know, O you of long of arms, his dearly cherished intentions and purposes; and that the good of the king of virtue is ever desired to be accomplished by me.

BORI CE: 05-077-016

स जानंस्तस्य चात्मानं मम चैव परं मतम्
अजानन्निव चाकस्मादर्जुनाद्याभिशङ्कसे

MN DUTT: 03-149-016

संजास्तस्य चात्मानं मम चैव परं मतम्
अजानन्निव मां कस्मादर्जुनद्याभिशङ्कसे

M. N. Dutt: Knowing then his purposes and my dearly cherished intentions, why do you, O Arjuna, seem to be afraid of me, as if you did not know them.

BORI CE: 05-077-017

यच्चापि परमं दिव्यं तच्चाप्यवगतं त्वया
विधानविहितं पार्थ कथं शर्म भवेत्परैः

MN DUTT: 03-149-017

यच्चापि परमं दिव्यं तच्चाप्यनुगतं त्वया
विधानं विहितं पार्थ कथं शर्म भवेत् परैः

M. N. Dutt: The one prime object, that has been ordained in Heaven, is known to you. How then can your advice of peace with the enemy be followed?

BORI CE: 05-077-018

यत्तु वाचा मया शक्यं कर्मणा चापि पाण्डव
करिष्ये तदहं पार्थ न त्वाशंसे शमं परैः

MN DUTT: 03-149-018

यत् तु वाचा शक्यं कर्मणा वाऽपि पाण्डव
करिष्ये तदहं पार्थ न त्वाशंसे शमं परैः

M. N. Dutt: Whatever is capable of being done by me, by speech or by deed, O Pandava, shall be done by me, O son of Pritha, but do not expect peace with the enemy;

BORI CE: 05-077-019

कथं गोहरणे ब्रूयादिच्छञ्शर्म तथाविधम्
याच्यमानोऽपि भीष्मेण संवत्सरगतेऽध्वनि

MN DUTT: 03-149-019

कथं गोहरणे ह्युक्तो नैतच्छर्म तथा हितम्
याच्यमानो हि भीष्मेण संवत्सरगतेऽध्वनि

M. N. Dutt: Why was not this very peace, which is so beneficial, proposed by Bhishma and humbly besought by him at the time of attacking the cattle of Virata, which is now a year since, concluded?

BORI CE: 05-077-020

तदैव ते पराभूता यदा संकल्पितास्त्वया
लवशः क्षणशश्चापि न च तुष्टः सुयोधनः

MN DUTT: 03-149-020

तदैव ते पराभूता यदा संकल्पितास्त्वया
लवशः क्षणशश्चापि न च तुष्टः सुयोधनः

M. N. Dutt: At that moment have they been vanquished, when their defeat has been determined on by you. Suyodhana is not satisfied at the prospect of parting with a small part of his kingdom for even a very brief period.

BORI CE: 05-077-021

सर्वथा तु मया कार्यं धर्मराजस्य शासनम्
विभाव्यं तस्य भूयश्च कर्म पापं दुरात्मनः

MN DUTT: 03-149-021

सर्वथा तु मया कार्यं धर्मराजस्य शासनम्
विभाव्यं तस्य भूयश्च कर्म पापं दुरात्मनः

M. N. Dutt: The instructions of the king of virtue will always be attended to by me; and the wicked acts of that evil-souled one will have again to be considered by me.

Home | About | Back to Book 05 Contents | ← Chapter 76 | Chapter 78 →