Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 079

BORI CE: 05-079-001

सहदेव उवाच
यदेतत्कथितं राज्ञा धर्म एष सनातनः
यथा तु युद्धमेव स्यात्तथा कार्यमरिंदम

MN DUTT: 03-151-001

सहदेव उवाच यदेतत् कथितं राज्ञा धर्म एष सनातनः
यथा च युद्धमेव स्यात् तथा कार्यमरिंदम

M. N. Dutt: Sahadeva said All this which has been said by the king is eternal virtue; but, O chastiser of foes, should act in that way by which there shall be war.

BORI CE: 05-079-002

यदि प्रशममिच्छेयुः कुरवः पाण्डवैः सह
तथापि युद्धं दाशार्ह योजयेथाः सहैव तैः

MN DUTT: 03-151-002

यदि प्रशममिच्छेयुः कुरवः पाण्डवैः सह
तथापि युद्धं दाशाह योजयेथाः सहैव तैः

M. N. Dutt: If even the sons of Kuru desire peace with the sons of Pandu, still do you provoke war with them, O you of the Dasharha race.

BORI CE: 05-079-003

कथं नु दृष्ट्वा पाञ्चालीं तथा क्लिष्टां सभागताम्
अवधेन प्रशाम्येत मम मन्युः सुयोधने

MN DUTT: 03-151-003

कथं नु दृष्ट्वा पाञ्चालीं तथा कृष्ण सभागताम्
अवधेन प्रशाम्येत मम मन्युः सुयोधनेः

M. N. Dutt: Having seen the princess of Panchala come in the assembly, O Krishna, annoyed in that fashion, how can my wrath towards Suyodhana be appeased without killing him?

BORI CE: 05-079-004

यदि भीमार्जुनौ कृष्ण धर्मराजश्च धार्मिकः
धर्ममुत्सृज्य तेनाहं योद्धुमिच्छामि संयुगे

MN DUTT: 03-151-004

यदि भीमार्जुनौ कृष्ण धर्मराजश्च धार्मिकः
धर्ममुत्सृज्य तेनाहं योद्भुमिच्छामि संयुगे

M. N. Dutt: If Bhima and Arjuna, O Krishna and the virtuous king are virtuous, then I leading the path of virtue desire to fight with him in battle.

BORI CE: 05-079-005

सात्यकिरुवाच
सत्यमाह महाबाहो सहदेवो महामतिः
दुर्योधनवधे शान्तिस्तस्य कोपस्य मे भवेत्

MN DUTT: 03-151-005

सात्यकिरुवाच सत्यमाह महाबाहो सहदेवो महामतिः
दुर्योधनवधे शान्तिस्तस्य कोपस्य मे भवेत्

M. N. Dutt: Satyaki said Sahadeva of large mind has spoken the truth, O you of long arms. His wrath and mine will be appeased only by killing Duryodhana.

BORI CE: 05-079-006

जानासि हि यथा दृष्ट्वा चीराजिनधरान्वने
तवापि मन्युरुद्भूतो दुःखितान्प्रेक्ष्य पाण्डवान्

MN DUTT: 03-151-006

न जानासि यथा दृष्ट्वा चीराजिनधरान् वने
तवापि मन्युरुद्भूतो दुःखितान् प्रेक्ष्य पाण्डवान्

M. N. Dutt: Do you not know that you, too seeing the Pandavas clad in rags and deer skin in the forest, felt very sorry and your wrath was kindled

BORI CE: 05-079-007

तस्मान्माद्रीसुतः शूरो यदाह पुरुषर्षभः
वचनं सर्वयोधानां तन्मतं पुरुषोत्तम

MN DUTT: 03-151-007

तस्मान्माद्रीसुतः शूरो यदाह रणकर्कशः
वचनं सर्वयोधानां तन्मतं पुरुषोत्तम

M. N. Dutt: Therefore what the heroic son of Madri terrific in battle has said is the opinion of all the soldiers, O you foremost of men.

BORI CE: 05-079-008

वैशंपायन उवाच
एवं वदति वाक्यं तु युयुधाने महामतौ
सुभीमः सिंहनादोऽभूद्योधानां तत्र सर्वशः

MN DUTT: 03-151-008

वैशम्पायन उवाच एवं वदति वाक्यं तु युयुधाने महामतौ
सुभीमः सिंहनादोऽभूद् योधानां तत्र सर्वशः

M. N. Dutt: Vaishampayana said While Suyodhana of large mind was yet speaking such, a terrible roar like that of a lion came from all the soldiers assembled there.

BORI CE: 05-079-009

सर्वे हि सर्वतो वीरास्तद्वचः प्रत्यपूजयन्
साधु साध्विति शैनेयं हर्षयन्तो युयुत्सवः

MN DUTT: 03-151-009

सर्वे हि सर्वशो वीरास्तद्वचः प्रत्यपूजयन्
साधु सध्विति शैनेयं हर्षयन्तो युयुत्सवः

M. N. Dutt: And all the heroes accepted and honoured these words of his in every way saying-Well done, well done; and the soldiers desirous of battle expressed their joy.

Home | About | Back to Book 05 Contents | ← Chapter 78 | Chapter 80 →